ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      ekarājajātakaṃ
     anuttare kāmaguṇe samiddheti idaṃ satthā jetavane viharanto
aññataraṃ kosalarājasevakaṃ ārabbha kathesi.
     Paccuppannavatthu heṭṭhā seyyajātake kathitameva. Idha pana
satthā na tvaññeva anatthena atthaṃ āhari porāṇakapaṇḍitāpi
attano anatthena atthaṃ āhariṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasīrañño upaṭṭhāko amacco rājantepure
dubbhi. Rājā paccakkhato tassa dosaṃ disvā taṃ raṭṭhā pabbājesi.
So dubbhisenaṃ 1- nāma kosalarājānaṃ upaṭṭhahati. Taṃ
sabbaṃ mahāsīlavajātake kathitameva. Idha pana dubbhiseno mahātale
amaccamajjhe nisinnaṃ bārāṇasīrājānaṃ gāhāpetvā sikkāya
pakkhipāpetvā uttarummāre heṭṭhāsīsakaṃ olambāpesi. Rājā
corarājānaṃ ārabbha mettaṃ bhāvetvā kasiṇaparikammaṃ katvā jhānāni
nibbattesi. Bandhanaṃ chijji. Tato rājā ākāse pallaṅkena
nisīdi. Corarājassa sarīre dāho uppajji. Dayhāmi dayhāmīti
bhūmiyaṃ aparāparaṃ parivattati. Kimetanti evaṃ vutte mahārāja
tumhe evarūpaṃ dhammikarājānaṃ niraparādhaṃ dvārassa uttarummāre
@Footnote: 1 dabbasenaṃ.

--------------------------------------------------------------------------------------------- page241.

Heṭṭhāsīsakaṃ olambāpethāti vadiṃsu. Tenahi vegena gantvā mocetha nanti. Purisā gantvā rājānaṃ ākāse pallaṅkena nisinnaṃ disvā āgantvā dubbhisenassa kathesuṃ. So vegena gantvā taṃ vanditvā khamāpetvā paṭhamaṃ gāthamāha anuttare kāmaguṇe samiddhe bhutvāna pubbe vasi ekarāja sodāni dugge narakamhi khitto nappajahe vaṇṇabalaṃ purāṇanti. Tattha vasīti vuṭṭho. Ekarājāti bodhisattaṃ nāmenālapati. Sodānīti so tvaṃ idāni. Duggeti visame. Narakamhīti āvāṭe. Olambitaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Nappajahe vaṇṇabalanti evarūpe visamaṭṭhāne khittopi porāṇakavaṇṇañca balañca nappajahasīti pucchati. Taṃ sutvā bodhisatto sesagāthāyo abhāsi pubbeva khantī ca tapo ca mayhaṃ sampaṭṭhitā dubbhisena ahosi tandāni laddhāna kathannu rāja jahe ahaṃ vaṇṇabalaṃ purāṇaṃ sabbaṃ kireva pariniṭṭhitāni yasassinaṃ paññavantaṃ visayha yaso ca laddhā purimaṃ uḷāraṃ

--------------------------------------------------------------------------------------------- page242.

Nappajahe vaṇṇabalaṃ purāṇaṃ panujja dukkhena sukhaṃ janinda sukhena vā taṃ dukkhamasayhasāhinaṃ 1- ubhayattha santo abhinibbutattā sukhe ca dukkhe ca bhavanti tulyāti. Tattha khantīti adhivāsanakhanti. Tapoti tapacaraṇaṃ. Sampaṭṭhitāti icchitā abhipaṭṭhitā. Dubbhisenāti taṃ nāmenālapati. Tandāni laddhānāti taṃ paṭṭhanaṃ idāni ahaṃ labhitvā. Jaheti kena kāraṇenāhaṃ jaheyyaṃ. Yassa hi dukkhaṃ vā domanassaṃ vā hoti so taṃ jaheyyāti dīpeti. Sabbaṃ kireva pariniṭṭhitānīti anussavavasena attano sampattiṃ dassento āha. Idaṃ vuttaṃ hoti sabbāneva mama kattabbakiccāni dānasīlauposathakammāni pubbeyeva pariniṭṭhitāni. Yasassinaṃ paññavantaṃ visayhāti parivārasampattiyā yasassinaṃ paññāsampadāya paññavantaṃ asayhasāhitāya visayha. Evaṃ tīṇipetāni ālapanāneva. Nanti panettha nipāto. Byañjanasiliṭṭhatāvasena ca takārassa anunāsikā paccetabbā. Yaso cāti yasameva. Laddhā purimanti labhitvā purimaṃ pubbe aladdhapubbaṃ. Uḷāranti mahantaṃ. Kilesavikkhambhanamettābhāvanāya jhānuppattiyo sandhāyevamāha. Nappajaheti evarūpaṃ yasaṃ laddhā kiṃkāraṇā purāṇaṃ vaṇṇabalaṃ jahissāmīti attho. @Footnote: 1 dukkhamasayhasāhi.

--------------------------------------------------------------------------------------------- page243.

Dukkhenāti tayā uppāditena nirayamhi khipanadukkhena mama rajjasukhaṃ panuditvā. Sukhena vā taṃ dukkhanti jhānasukhena vā taṃ dukkhaṃ panuditvā. Ubhayattha santoti ye santo honti mādisā te dvīsupi etesu koṭṭhāsesu abhinibbutasabhāvā majjhattā sukhe ca dukkhe ca bhavanti tulyā (ti) ekasadisā nibbikārāva hontīti. Idaṃ sutvā dubbhiseno bodhisattaṃ khamāpetvā tumhākaṃ rajjaṃ tumheva karotha ahaṃ vo core paṭibāhissāmīti vatvā tassa duṭṭhāmaccassa rājāṇaṃ kāretvā pakkāmi. Bodhisattopi rajjaṃ amaccānaṃ niyyādetvā isipabbajjaṃ pabbajitvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā dubbhiseno ānando ahosi bārāṇasīrājā pana ahamevāti. Ekarājajātakaṃ tatiyaṃ ------------


             The Pali Atthakatha in Roman Book 38 page 240-243. http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=4985&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4985&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=510              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2643              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2604              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2604              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]