ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page385.

Bāveruraṭṭhajātakaṃ adassanena morassāti idaṃ satthā jetavane viharanto hatalābhasakkāre titthiye ārabbha kathesi. Titthiyā hi anuppanne buddhe lābhino ahesuṃ. Uppanne pana buddhe hatalābhasakkārā sūriyuggamane jajjopanakā viya jātā. Tesaṃ taṃ pavuttiṃ ārabbha dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi yāva guṇavanto na uppajjanti tāva nigguṇā lābhayasaggappattā ahesuṃ guṇavantesu uppannesu nigguṇā hatalābhasakkārāva jātāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto morayoniyaṃ nibbattitvā vuḍḍhimanvāya sobhaggappatto araññe vicari. Tadā ekacce bāṇijā disākākaṃ gahetvā nāvāya bāveruraṭṭhaṃ agamaṃsu. Tasmiṃ kira kāleyeva bāveruraṭṭhe sakuṇā nāma natthi. Āgatāgatā raṭṭhavāsino taṃ pañjare 1- nisinnaṃ disvā passathimassa chavivaṇṇaṃ galapariyosānaṃ mukhatuṇḍakaṃ maṇiguḷasadisāni akkhīnīti kākameva pasaṃsitvā te bāṇijake āhaṃsu imaṃ ayyā sakuṇaṃ amhākaṃ detha amhākampi iminā attho tumhe attano raṭṭhe aññaṃ labhissathāti. Tenahi mūlena gaṇhathāti. Pañcakahāpaṇena @Footnote: 1 kūpagge.

--------------------------------------------------------------------------------------------- page386.

No dethāti. Na demāti. Anupubbena vaḍḍhetvā satena dethāti vutte amhākaṃ esa bahūpakāro tumhehi pana saddhiṃ metti hotūti kahāpaṇasataṃ gahetvā adaṃsu. Te taṃ netvā suvaṇṇapañjare pakkhipitvā nānappakārena macchamaṃsena ceva phalāphalena ca paṭijaggiṃsu. Aññesaṃ sakuṇānaṃ avijjamānaṭṭhāne dasahi asaddhammehi samannāgato kāko lābhaggappatto ahosi. Puna vāre te bāṇijā ekaṃ mayūrarājānaṃ gahetvā yathā accharasaddena vassati pāṇippaharaṇasaddena naccati evaṃ sikkhāpetvā bāveruraṭṭhaṃ agamaṃsu. So mahājane sannipatite nāvāya dhūre ṭhatvā pakkhe vidhūnitvā madhurassaraṃ nicchāretvā naccati. Manussā taṃ disvā somanassajātā etaṃ ayyā sobhaggappattaṃ susikkhitaṃ sakuṇarājānaṃ amhākaṃ dethāti āhaṃsu. Amhehi paṭhamaṃ kāko ānīto taṃ gaṇhittha idāni ekaṃ morarājānaṃ ānayimhā etampi yācatha tumhākaṃ raṭṭhe sakuṇaṃ nāma gahetvā āgantuṃ na sakkāti. Hotu ayyā attano raṭṭhe aññampi labhissatha imaṃ no dethāti mūlaṃ vaḍḍhetvā sahassena gaṇhiṃsu. Atha naṃ sattaratanavicitte pañjare ṭhapetvā macchamaṃsaphalāphalehi ceva madhulājasakkharapānakādīhi paṭijaggiṃsu. Mayūrarājā lābhagga yasaggappatto jāto. Tassāgatakālato paṭṭhāya kākassa lābhasakkāro parihāyi. Koci naṃ oloketumpi na icchi. Kāko khādanīyabhojanīyaṃ alabhamāno kā kāti vassanto gantvā ukkārabhūmiyaṃ otarati.

--------------------------------------------------------------------------------------------- page387.

Satthā dve vatthūni ghaṭetvā abhisambuddho hutvā imā gāthā abhāsi adassanena morassa sikhino mañjubhāṇino kākaṃ tattha apūjesuṃ maṃsena ca phalena ca yadā ca sarasampanno moro bāverumāgato atha lābho ca sakkāro vāyasassa ahāyatha yāva nuppajjatī buddho dhammarājā pabhaṅkaro tāva aññe apūjesuṃ puthū samaṇabrāhmaṇe yadā ca sarasampanno buddho dhammaṃ adesayi atha lābho ca sakkāro titthiyānaṃ ahāyathāti. Tattha sikhinoti sikhāya samannāgatassa. Mañkhubhāṇinoti madhurassarassa. Apūjesunti apūjayiṃsu. Phalena cāti nānappakārena phalāphalena ca. Bāverumāgatoti bāveruraṭṭhaṃ āgato. Pāveruntipi pāṭho. Ahāyathāti parihīno. Dhammarājāti navahi lokuttaradhammehi parisaṃ rañjetīti dhammarājā. Pabhaṅkaroti sattaloka okāsaloka saṅkhāralokesu ālokassa katattā pabhaṅkaro. Sarasampannoti brahmassarena samannāgato. Dhammaṃ adesayīti catusaccadhammaṃ pakāsetīti. Iti imā catasso gāthā bhāsitvā jātakaṃ samodhānesi tadā kāko niggaṇṭho nāṭaputto ahosi morarājā pana ahamevāti. Bāveruraṭṭhajātakaṃ navamaṃ -------------


             The Pali Atthakatha in Roman Book 38 page 385-387. http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=7997&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7997&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=654              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3148              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3118              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3118              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]