ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page106.

Upasiṅghapupphajātakaṃ yametanti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira jetavanā nikkhamitvā kosalaraṭṭhe aññataraṃ araññaṃ nissāya viharanto ekadivasaṃ padumasaraṃ otaritvā supupphitaṃ padumaṃ disvā adhovāte ṭhatvā upasiṅghi. Atha naṃ tasmiṃ vanasaṇḍe adhivatthā devatā mārisa gandhatheno nāma pavaraṃ idanti ekaṃ theyyaṅganti saṃvejesi. So tāya saṃvejito puna jetavanaṃ āgantvā satthāraṃ vanditvā nisinno kahaṃ bhikkhu vutthosīti pucchito asukavanasaṇḍe nāma tattheva maṃ devatā evaṃ nāma saṃvejesīti āha. Atha naṃ satthā na kho bhikkhu pupphaṃ upasiṅghanto tvameva devatāya saṃvejito porāṇakapaṇḍitāpi saṃvejitapubbāti vatvā tena yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ kāsikagāme brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ uggahitasippo aparabhāge isipabbajjaṃ pabbajitvā ekaṃ padumasaraṃ nissāya upavasanto ekadivasaṃ etaṃ saraṃ otaritvā supupphitaṃ padumaṃ upasiṅghāyamāno aṭṭhāsi. Atha naṃ ekā devadhītā rukkhakkhandhe ṭhatvā saṃvejiyamānā paṭhamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page107.

Yametaṃ vārijaṃ pupphaṃ adinnaṃ upasiṅghasi ekaṅgametaṃ theyyānaṃ gandhathenosi mārisāti. Tattha ekaṅgametanti ekakoṭṭhāso esa. Tato bodhisatto dutiyaṃ gāthamāha na harāmi na bhañjāmi ārā siṅghāmi vārijaṃ atha kena nu vaṇṇena gandhathenoti vuccatīti. Tattha ārā siṅghāmīti dūre ṭhito siṅghāmi. Vaṇṇenāti kāraṇena. Tasmiṃ khaṇe eko puriso tasmiṃ sare bhisāni ceva khanati puṇḍarīkāni ca saṃbhañjati. Bodhisatto taṃ disvā maṃ ārā ṭhatvā upasiṅghantaṃ coroti vadati etaṃ purisaṃ kasmā na bhaṇasīti tāya saddhiṃ sallapanto tatiyaṃ gāthamāha yoyaṃ bhisāni khanati puṇḍarīkāni bhañjati evaṃ ākiṇṇakammanto kasmā eso na vuccatīti. Tattha ākiṇṇakammantoti kakkhalakammanto dāruṇakammanto. Athassa vacanakāraṇaṃ ācikkhantī devatā catutthapañcamagāthā abhāsi ākiṇṇaluddho puriso dhāticolaṃva makkhito tasmiṃ me vacanaṃ natthi tañcarahāmi vattave. Anaṅgaṇassa posassa niccaṃ sucigavesino vālaggamattaṃ pāpassa abbhāmattaṃva khāyatīti. Tattha dhāticolaṃvāti khelasiṅghāṇikamuttagūthamakkhitaṃ dhātiyā

--------------------------------------------------------------------------------------------- page108.

Nivatthacolaṃ viya ayaṃ pāpamakkhitoyeva tena kāraṇena tasmiṃ mama vacanaṃ natthi. Tañcarahāmīti samaṇā pana ovādakāmā honti piyasīlā tasmā taṃ appamattakampi ayuttaṃ karontaṃ vattuṃ arahāmi samaṇāti. Anaṅgaṇassāti niddosassa tumhādisassa. Abbhāmattaṃva khāyatīti mahāmeghappamāṇaṃ hutvā upaṭṭhāti. Idāni kasmā evarūpaṃ dosaṃ abbohārikaṃ karosīti tāya pana saṃvejito bodhisatto saṃvegappatto chaṭṭhaṃ gāthamāha addhā maṃ yakkha jānāsi atho maṃ anukampasi punapi yakkha vajjāsi yadā passasi edisanti. Tattha yakkhāti devataṃ ālapati. Vajjāsīti vadeyyāsi. Yadā passasi edisanti yadā mama evarūpaṃ dosaṃ passasi tadā evameva vadeyyāsīti vadati. Athassa devadhītā sattamaṃ gāthamāha neva taṃ upajīvāmi napi te bhattikamhase tvameva bhikkhu jāneyya yena gaccheyya suggatinti. Tattha bhattikamhaseti tava bhattikatā kammakārāpi te na homa. Kiṃkāraṇā. Taṃ sabbakālaṃ rakkhamānā vicarissāmāti dīpeti. Yena gaccheyyāti bhikkhu yena kammena tvaṃ sugatiṃ gaccheyyāsi tvameva jāneyyāsīti. Evaṃ sā tassa ovādaṃ datvā attano vimānameva paviṭṭhāti. Bodhisattopi jhānaṃ nibbattetvā brahmalokaparāyano ahosi.

--------------------------------------------------------------------------------------------- page109.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā devadhītā uppalavaṇṇā ahosi tāpaso pana ahamevāti. Upasiṅghapupphajātakaṃ sattamaṃ.


             The Pali Atthakatha in Roman Book 39 page 106-109. http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=2105&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2105&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=944              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4194              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4201              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4201              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]