ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page163.

Aṭṭhisenajātakaṃ ye me ahaṃ na jānāmīti idaṃ satthā āḷaviṃ nissāya aggāḷave cetiye viharanto kuṭikārasikkhāpadaṃ ārabbha kathesi. Paccuppannavatthuṃ heṭṭhā maṇikaṇṭhakajātake kathitasadisameva. Satthā pana te bhikkhū āmantetvā bhikkhave porāṇakapaṇḍitā pubbe anuppanne buddhe bāhirakapabbajjāya pabbajitvā rājūhi pavāritā piyayācanā nāma paresaṃ appiyā amanāpāti na yāciṃsūti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ nigame brāhmaṇakule nibbatti. Aṭṭhisenakumārotissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā aparabhāge kāmesu ādīnavaṃ disvā gharāvāsato nikkhamitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantappadese ciraṃ vasitvā loṇambilasevanatthāya manussapathaṃ otaritvā anupubbena bārāṇasiyaṃ patvā rājuyyāne vasitvā punadivase bhikkhāya caranto rājaṅgaṇaṃ agamāsi. Rājā tassa ācāravihāre pasīditvā taṃ pakkosāpetvā pāsādatale pallaṅke nisīdāpetvā subhojanaṃ bhojetvā bhojanāvasāne anumodanaṃ sutvā pasanno paṭiññaṃ gahetvā mahāsattaṃ rājuyyāne vāsesi divasassa ca dve tayo vāre upaṭṭhānaṃ

--------------------------------------------------------------------------------------------- page164.

Agamāsi. So ekadivasaṃ dhammakathāya pasanno rajjaṃ ādiṃ katvā yena te attho taṃ vadeyyāthāti pavāresi. Bodhisatto idaṃ nāma me dehi idaṃ nāma me dehīti na vadati. Aññe yācakā idaṃ dehi idaṃ dehīti icchiticchitaṃ yācanti. Rājā asajjamāno deti. So ekadivasaṃ cintesi aññe yācakavanibbakā idañcidañca amhākaṃ dehīti maṃ yācanti ayyo pana aṭṭhiseno pavāritakālato paṭṭhāya na kiñci yācati paññavā kho panesa upāyakusalo pucchissāmi nanti. So ekadivasaṃ bhuttapātarāso gantvā vanditvā ekamantaṃ nisinno aññesaṃ yācanakāraṇaṃ tassa ca ayācanakāraṇaṃ pucchanto paṭhamaṃ gāthamāha ye me ahaṃ na jānāmi aṭṭhisena vanibbake te maṃ saṅgamma yācanti kasmā maṃ tvaṃ na yācasīti. Tattha vanibbaketi yācanake. Saṅgammāti samāgantvā. Idaṃ vuttaṃ hoti ayya aṭṭhisena ye me vanibbake ahaṃ nāmajāti- gottakulappadesena ime nāma etetipi na jānāmi te samāgantvā acchiticchitaṃ yācanti tvaṃ pana kasmā maṃ kiñci na yācasīti. Taṃ sutvā bodhisatto dutiyaṃ gāthamāha yācako appiyo hoti yācaṃ adadamappiyo tasmāhantaṃ na yācāmi mā me viddesanā ahūti. Tattha yācako appiyo hotīti yo hi mahārāja puggalo idaṃ me dehi imaṃ me dehīti yācako so mātāpitūnaṃpi

--------------------------------------------------------------------------------------------- page165.

Mittāmaccādīnaṃpi appiyo hoti amanāpo tassa appiyabhāvo maṇikaṇṭhakajātakena dīpetabbo. Yācanti yācitabhaṇḍaṃ. Adadanti adadamāno. Idaṃ vuttaṃ hoti yopi yācitaṃ na deti so mātāpitaro ādiṃ katvā adadamāno puggalo yācanakassa appiyo hoti. Tasmāti yasmā yācakopi dāyakassa yācitaṃ bhaṇḍaṃ adadantopi yācakassa appiyo hoti tasmā ahaṃ taṃ na yācāmi. Mā me viddesanā ahūti sace ahaṃ yāceyyameva taṃ dadeyyāsi tava viddeso bhaveyya sā me tava santikā uppannā viddesanā sacepi na tvaṃ dadeyyāsi mama viddeso bhaveyya sā ca mama tayi viddesanā evaṃ sabbathāpi mā me viddesanā ahu mā no ubhinnaṃpi metti bhijjati etamatthaṃ sampassanto ahaṃ taṃ na kiñci yācāmīti. Athassa vacanaṃ sutvā rājā tisso gāthā abhāsi yo ca yācanajīvāno kāle yācaṃ na yācati parañca puññaṃ dhaṃseti attanāpi na jīvati. Yo ca yācanajīvāno kāle yācaṃpi yācati parañca puññaṃ labheti attanāpi ca jīvati. Na ve dussanti sappaññā disvā yācakamāgate brahmacārī piyo mesi varabhaññitamicchasīti. Tattha yācanajīvānoti yācanajīvamāno. Ayameva vā pāṭho. Idaṃ vuttaṃ hoti ayya aṭṭhisena yo yācanena jīvamāno dhammiko samaṇo vā brāhmaṇo vā yācitabbayuttappayuttakāle kiñcideva

--------------------------------------------------------------------------------------------- page166.

Yācitabbaṃ na yācati so parañca dāyakaṃ puññaṃ dhaṃseti parihāpeti attanāpi ca sukhaṃ na jīvati. Puññaṃ labhetīti kāle pana yācitabbaṃ yācanto parañca puññaṃ adhigameti attanāpi ca sukhaṃ jīvati. Na ve dussantīti yaṃ tvaṃ vadesi mā me viddesanā ahūti atha kasmā vadasi sappaññā hi dānañca dānaphalañca jānantā paṇḍitā yācake āgate disvā na dussanti na kujjhanti aññadatthu pamuditā hontīti dīpeti. Yācakamāgateti makāro byañjanasandhivasena vutto. Yācake āgateti attho. Brahmacārī piyo mesīti ayya aṭṭhisena parisuddhacārī mahāpañño tvaṃ mayhaṃ ativiya piyo tasmā varaṃ tvaṃ maṃ varehi yācāhiyeva. Bhaññitamicchasīti yaṃkiñci vattabbaṃ icchasi sabbaṃpi rajjaṃpi te dassāmiyevāti. Evaṃ bodhisatto raññā rajjenapi pavārito neva kiñci yāci. Raññā pana evaṃ attano ajjhāsaye kathite mahāsattopi pabbajita- paṭipattiṃ dassetuṃ mahārāja yācanā hi nāmesā kāmabhogīnaṃ gihīnaṃ āciṇṇā na pabbajitānaṃ pabbajitena pana pabbajitakālato paṭṭhāya tīhi dvārehi saṃvarena parisuddhājīvena bhavitabbanti pabbajita- paṭipadaṃ dassento chaṭṭhaṃ gāthamāha na ve yācanti sappaññā dhīro veditumarahati uddissa ariyā tiṭṭhanti esā ariyāna yācanāti. Tattha sappaññāti buddhā ca buddhasāvakā ca bodhiyā paṭipattiṃ paṭipannā isipabbajjaṃ pabbajitā bodhisattā ca sabbepi sappaññā

--------------------------------------------------------------------------------------------- page167.

Ca susīlā ca te evarūpā sappaññā amhākaṃ idañcidañca dethāti na yācanti. Dhīro veditumarahatīti upaṭṭhāko pana dhīro paṇḍito gilānakāle ca agilānakāle ca yena yenattho taṃ sabbaṃ sāmaṃyeva vedituṃ jānitumarahati. Uddissa ariyā tiṭṭhantīti ariyā pana vācaṃ abhinditvā yenatthikā honti uddissa kevalaṃ bhikkhācāravattena tiṭṭhantiyeva neva kāyaṅgaṃ vācaṅgaṃ kopenti kāyavikāraṃ dassetvā nimittaṃ karontā hi kāyaṅgaṃ kopenti nāma vacībhedaṃ karontā vācaṅgaṃ kopenti nāma tadubhayaṃ akatvā buddhādayo ariyā tiṭṭhanti. Esā ariyāna yācanāti esā kāyaṅgaṃ vācaṅgaṃ akopetvā bhikkhāya tiṭṭhanā ariyānaṃ yācanā nāma. Rājā bodhisattassa vacanaṃ sutvā bhante yadi sappañño upaṭṭhāko attanāva ñatvā kulupakassa dātabbaṃ deti ahaṃpi tumhākaṃ idañcidañca dammīti vadanto sattamaṃ gāthamāha dadāmi te brāhmaṇa rohinīnaṃ gavaṃ sahassaṃ saha puṅgavena ariyo hi ariyassa kathaṃ na dajjā sutvāna gāthā tava dhammayuttāti. Tattha rohinīnanti rattavaṇṇānaṃ. Gavaṃ sahassanti khīradadhiādi- rasaparibhogatthāya evarūpānaṃ gunnaṃ sahassaṃ tuyhaṃ dammi taṃ me paṭiggaṇha. Ariyoti ācāraariyo. Ariyassāti ācāra- ariyassa. Kathaṃ na dajjāti kena kāraṇena na dadeyya.

--------------------------------------------------------------------------------------------- page168.

Evaṃ vutte bodhisatto ahaṃ mahārāja akiñcano pabbajito na me gāvīhi atthoti paṭikkhipi. Rājā tassovāde ṭhatvā dānādīni puññāni katvā saggaparāyano ahosi. Sopi aparihīnajjhāno brahmaloke uppajji. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi saccapariyosāne bahū sotāpattiphalādīni sampāpuṇiṃsu. Tadā rājā ānando ahosi aṭṭhiseno pana ahamevāti. Aṭṭhisenajātakaṃ aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 163-168. http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=3246&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=3246&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1021              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4443              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4472              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4472              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]