ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

page251.

4. Soṇadaṇḍasutta [300] Evamme sutaṃ .pe. Aṅgesūti soṇadaṇḍasuttaṃ. Tatrāyamanupubbapadavaṇṇanā:- aṅgesūti aṅgā nāma aṅgapāsādikatāya evaṃ laddhavohārā jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhisaddena aṅgāti vuccati, tasmiṃ aṅgesu janapade. Cārikanti idhāpi aturitacārikāceva nibaddhacārikā ca adhippetā. Tadā kira bhagavato dasasahassīlokadhātuṃ olokentassa soṇadaṇḍo brāhmaṇo ñāṇajālassa anto paññāyittha. Atha bhagavā "ayaṃ brāhmaṇo mayhaṃ ñāṇajāle paññāyati, atthi nukhvāssūpanissayo"ti vīmaṃsanto addasa "mayi tattha gate etassa antevāsino dvādasahākārehi brāhmaṇassa vaṇṇaṃ bhāsitvā mama santike āgantuṃ na dassanti. So pana tesaṃ vādaṃ bhinditvā ekūnatiṃsāyākārehi mama vaṇṇaṃ bhāsetvā maṃ upasaṅkamitvā pañhaṃ pucchissati. So pañhāvissajjanapariyosāne saraṇaṃ gamissatī"ti, disvā pañcasatabhikkhuparivāro taṃ janapadaṃ paṭipanno. Tena vuttaṃ "aṅgesu cārikaṃ caramāno .pe. Yena campā tadavasarī"ti. Gaggarāya pokkharaṇiyā tīreti tassa campānagarassa avidūre gaggarāya nāma rājamahesiyā 1- khaṇitattā gaggarāti laddhavohārā pokkharaṇī atthi, tassā tīre samantato nīlādipañcavaṇṇakusumapaṭimaṇḍitaṃ mahantaṃ campākavanaṃ. 2- Tasmiṃ bhagavā kusumagandhasugandhe campākavane viharati. Taṃ sandhāya "gaggarāya pokkharaṇiyā tīre"ti vuttaṃ. Māgadhena seniyena bimbisārenāti ettha so rājā magadhānaṃ issarattā māgadho. Mahatiyā senāya samannāgatattā seniyo. Bimbīti suvaṇṇaṃ tasmā sārasuvaṇṇasadisavaṇṇatāya 3- bimbisāroti vuccati. [301-302] Bahū bahū hutvā saṃhatāti saṃghā, ekekissāya disāya saṃgho etesaṃ atthīti saṃghī. Pubbe nagarassa anto agaṇā bahi nikkhamitvā gaṇataṃ pattāti gaṇībhūtā. Khattaṃ āmantesīti khattā vuccati pucchitapañhābyākaraṇasamattho 4- @Footnote: 1 cha.Ma. rājaggamahesiyā 2 cha.Ma., i. campakavanaṃ 3 cha.Ma. sārasuvaṇṇasadisatāya @4 cha.Ma. pucchitapañhe byākaraṇasamattho, i. pucchitapucchitapañhaṃ vyākaraṇasamattho

--------------------------------------------------------------------------------------------- page252.

Mahāmatto, taṃ āmantesi. Āgamentūti muhuttaṃ paṭimānentu, mā gacchantūti vuttaṃ hoti. Soṇadaṇḍaguṇakathā [303] Nānāverajjakānanti nānāvidhesu rajjesu aññesu aññesu kāsikosalādīsu rajjesu jātā, tāni vā tesaṃ nivāsā, tato vā āgatāti nānāverajjakā, tesaṃ nānāverajjakānaṃ. Kenacideva karaṇīyenāti tasmiṃ kira nagare dvīhi karaṇīyehi brāhmaṇā sannipatanti yaññānubhāvanatthaṃ vā mantasajjhāyanatthaṃ vā. Tadā ca tasmiṃ nagare yañño natthi. Soṇadaṇḍassa pana santike mantasajjhāyanatthaṃ ete sannipatitā. Taṃ sandhāya vuttaṃ "kenacideva karaṇīyenā"ti. Te tassa gamanaṃ sutvā cintesuṃ "ayaṃ soṇadaṇḍo uggatabrāhmaṇo 1- yebhuyyena ca aññe brāhmaṇā samaṇaṃ gotamaṃ saraṇaṃ gatā, ayameva na gato. Svāyaṃ sace tattha gamissati, addhā samaṇassa gotamassa āvaṭṭaniyā māyāya āvaṭṭito taṃ saraṇaṃ gamissati, tato etassāpi gehadvāre brāhmaṇānaṃ asannipāto 2- bhavissatī"ti 2- "handassa gamanantarāyaṃ karomā"ti sammantayitvā tattha agamaṃsu. Taṃ sandhāya "atha kho te brāhmaṇā"ti ādi vuttaṃ. Tattha imināpaṅgenāti imināpi kāraṇena. Evaṃ etaṃ kāraṇaṃ vatvā puna "attano vaṇṇe bhaññamāne atussanakasatto nāma natthi, handassa vaṇṇabhaṇanena gamanaṃ nivāressāmā"ti 3- cintetvā "bhavaṃ hi soṇadaṇḍo ubhato sujāto"ti ādīni kāraṇāni āhaṃsu. Ubhatoti dvīhipi pakkhehi. Mātito ca pitito cāti bhoto mātā brāhmaṇī, mātumātā brāhmaṇī, tassāpi mātā brāhmaṇī, pitā brāhmaṇo, pitupitā brāhmaṇo, tassāpi pitā brāhmaṇoti evaṃ bhavaṃ ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇikoti saṃsuddhā te mātugahaṇī, kucchīti attho. Samavepākiniyā gahaṇiyāti ettha pana kammajatejodhātu "gahaṇī"ti vuccati. Yāva sattamā pitāmahayugāti ettha pitupitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ. Atthato pana @Footnote: 1 cha.Ma. uttamabrāhmaṇo 2 ka. sannipāto na bhavissati 3 ka.Sī. nivāremāti

--------------------------------------------------------------------------------------------- page253.

Pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko. Athavā akkhitto anupakkuṭṭho jātivādenāti dassenti. Akkhittoti "apanetha etaṃ, kiṃ iminā"ti evaṃ akkhit toanavakkhitto. Anupakkuṭṭhoti na upakkuṭṭho, na akkosaṃ vā nindaṃ vā laddhapubbo. Kena kāraṇenāti? jātivādena. "itipi hīnajātiko eso"ti evarūpena vacanenāti attho. Aḍḍoti issaro. Mahaddhanoti mahatā dhanena samannāgato. Bhavato hi gehe paṭhaviyaṃ paṃsuvālikā viya bahudhanaṃ, samaṇo pana gotamo adhano bhikkhāya udaraṃ pūretvā yāpetīti dassenti. Mahābhogoti pañcakāmaguṇavasena mahāupabhogo. Evaṃ yaṃ yaṃ guṇaṃ vadanti, tassa tassa paṭipakkhavasena bhagavato aguṇaṃyeva dassemāti maññamānā vadanti. Abhirūpoti aññehi manussehi abhirūpo adhikarūPo. Dassanīyoti divasaṃpi passantānaṃ atittikaraṇato dassanayoggo. Dassaneneva cittappasādajananato pāsādiko. Pokkharatā vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā, tāya vaṇṇasampattiyā yuttoti attho. Porāṇā panāhu "pokkharanti sarīraṃ vadanti, vaṇṇaṃ vaṇṇamevā"ti. Tesaṃ matena vaṇṇo ca pokkharañca vaṇṇapokkharāni. Tesaṃ bhāvo vaṇṇapokkharatā. Iti paramāya vaṇṇapokkharatāyāti uttamena parisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho. Brahmavaṇṇīti seṭṭhavaṇṇī. Parisuddhavaṇṇesupi seṭṭhena suvaṇṇavaṇṇena samannāgatoti attho. Brahmavacchasīti mahābrahmuno sarīrasadiseneva sarīrena samannāgato. Akkhuddāvakāso dassanāyāti "bhoto sarīre dassanassa okāso na khuddako mahā, sabbāneva te aṅgapaccaṅgāni dassanīyāneva, tāni cāpi mahantānevā"ti dīpenti. Sīlamassa atthīti sīlavā. Vuḍḍhaṃ vaḍḍhitaṃ 1- sīlamassāti vuḍḍhasīlī. 2- Vuḍḍhasīlenāti vuḍḍhena vaḍḍhitena sīlena. Samannāgatoti yutto, idaṃ vuḍḍhasīlīpadasseva vevacanaṃ. Sabbametaṃ pañcasīlamattameva sandhāya vadanti. @Footnote: 1 cha.Ma. vuddhaṃ vaddhitaṃ, i. vaddhaṃ vaḍḍhitaṃ evamuparipi. 2 cha.Ma., i. vuddhasīlī

--------------------------------------------------------------------------------------------- page254.

Kalyāṇavācoti ādīsu kalyāṇā sundarā parimaṇḍalapadabyañjanā vācā assāti kalyāṇavāco. Kalyāṇaṃ madhuraṃ vākkaraṇaṃ assāti kalyāṇavākkaraṇo. Vākkaraṇanti udāharaṇaghoso. Guṇaparipuṇṇabhāvena pure bhavāti porī. Pure vā bhavattā porī. Poriyā nāgarikitthiyā sukhumālattanena sadisāti porī. Tāya poriyā. Vissaṭṭhāyāti apalibuddhāya sanniddhavilambitādidosarahitāya. 1- Aneḷagalāyāti eḷagalena virahitāya. Yassa kassaci hi kathentassa eḷā galanti, 2- lālā vā paggharanti, kheḷaphusitāni vā nikkhamanti, tassa vācā eḷagalā 3- nāma hoti, tabbiparitāyāti attho. Atthassa viññāpaniyāti ādimajjhapariyosānaṃ pākaṭaṃ katvā bhāsitatthassa viññāpanasamatthāya. Jiṇṇoti jarājiṇṇatāya jiṇṇo. Vuḍḍhoti aṅgapaccaṅgānaṃ vuḍḍhibhāvamariyādaṃ patto. Mahallakoti jātimahallakatāya samannāgato. Cirakālappasutoti vuttaṃ hoti. Addhagatoti addhānaṃ gato, dve tayo rājaparivaṭṭe atītoti adhippāyo. Vayoanuppattoti pacchimavayaṃ sampatto, pacchimavayo nāma vassasatassa pacchimo tatiyo bhāgo. Apica jiṇṇoti porāṇo, cirakālappavattakulanvayoti vuttaṃ hoti. Vuḍḍhoti sīlācārādiguṇavuḍḍhiyā yutto. Mahallakoti vibhavamahantatāya samannāgato. Addhagatoti maggapaṭipanno brāhmaṇānaṃ vattacariyādimariyādaṃ 4- avītikkammacaraṇasīlo. Vayoanuppattoti jātivuḍḍhabhāvaṃpi antimavayaṃ anuppatto. Buddhaguṇakathā [304] Evaṃ vutteti evantehi brāhmaṇehi vutte. Soṇadaṇḍo "ime brāhmaṇā jātiādīhi mama vaṇṇaṃ vadanti, na kho pana metaṃ yuttaṃ attano vaṇṇe rajjituṃ. Handāhaṃ etesaṃ vādaṃ bhinditvā samaṇassa gotamassa mahantabhāvaṃ ñāpetvā etesaṃ tattha gamanaṃ karomī"ti cintetvā "tenahi bho mamapi suṇāthā"tiādimāha. Tattha yepi "ubhato sujāto"ti ādayo attano guṇehi @Footnote: 1 ka. sandiṭṭhavilambitādi... 2 cha.Ma. gaḷanti @3 cha.Ma. eḷagaḷaṃ 4 cha.Ma., vatacariyādimariyādaṃ.

--------------------------------------------------------------------------------------------- page255.

Sadisā guṇā, tepi. "ko cāhaṃ, ke ca samaṇassa gotamassa jātisampattiādayo guṇā"ti attano guṇehi uttaritareyeva maññamāno, itare pana ekanteneva bhagavato guṇamahantabhāvadīpanatthaṃ 1- pakāseti. Mayameva arahāmāti evaṃ niyāmentovettha idaṃ dīpeti "yadi guṇamahantatāya upasaṅkamitabbo nāma hoti. Yathā hi sineruṃ upanidhāya sāsapo, mahāsamuddaṃ upanidhāya gopadakaṃ sattasu mahāsaresu udakaṃ upanidhāya ussāvabindu paritto lāmako, evameva 2- samaṇassa gotamassa jātisampattiādayopi guṇe upanidhāya amhākaṃ guṇā parittā lāmakā, tasmā mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamitun"ti. Mahantaṃ ñātisaṅghaṃ ohāyāti mātipakkhe asītikulasahassāni pitipakkhe asītikulasahassānīti evaṃ saṭṭhikulasatasahassaṃ ohāya pabbajito. Bhūmigatañca vehāsaṭṭhañcāti ettha rājaṅgaṇeceva uyyāne ca sudhāmaṭṭhapokkharaṇiyo sattaratanapūrānaṃ pūretvā 3- bhūmiyaṃ ṭhapitaṃ dhanaṃ bhūmigataṃ nāma, pāsādaniyūhādayo pana pūretvā 4- ṭhapitaṃ vehāsaṭṭhaṃ nāma. Etaṃ tāva kulapariyāyena āgataṃ. Tathāgatassa pana jātadivaseyeva saṅkho elo uppalo puṇḍarikoti cattāro nidhayo uggatā. Tesu saṅkho gāvutiko, elo aḍḍhayojaniko, uppalo tigāvutiko, puṇḍariko yojaniko. Tesupi gahitaṃ gahitaṃ pūratiyeva, iti bhagavā pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajitoti veditabbo. Daharova samānoti taruṇova samāno. susukāḷakesoti suṭṭhu kāḷakeso, añjanavaṇṇasadisakeso hutvā vāti attho. Bhadrenāti bhaddakena. Paṭhamena vayasāti tiṇṇaṃ vayānaṃ paṭhamavayena. Akāmakānanti anicchamānānaṃ. Anādaratthe sāmivacanaṃ. Assūni mukhe etesanti assumukhā, tesaṃ assumukhānaṃ, assukilinnamukhānanti attho. Rudantānanti kanditvā rodamānānaṃ. Akkhuddāvakāsoti ettha bhagavato aparimāṇoyeva dassanāya okāsoti veditabbo. @Footnote: 1 cha.Ma., i. mahantabhāvadīpanatthaṃ 2 ka. evaṃ @3 ka., Sī. sattaratanapūrā katvā 4 cha.Ma. paripūretvā

--------------------------------------------------------------------------------------------- page256.

Tatridaṃ vatthu:- rājagahe kira aññataro brāhmaṇo "samaṇassa kira gotamassa pamāṇaṃ gahetuṃ na sakkotī"ti sutvā bhagavato piṇḍāya pavisanakāle saṭṭhihatthaṃ veḷuṃ gahetvā nagaradvārassa bahi ṭhatvā sampatte bhagavati veḷuṃ gahetvā samīpe aṭṭhāsi. Veḷu bhagavato jāṇukamattaṃ pāpuṇi. Punadivase dve veḷū ghaṭetvā samīpe aṭṭhāsi. Bhagavāpi dvinnaṃ veḷūnaṃ upari kaṭimattameva paññāyamāno "brāhmaṇa kiṃ karosī"ti āha. Tumhākaṃ pamāṇaṃ gaṇhāmīti. "brāhmaṇa sacepi tvaṃ sakalacakkavāḷagabbhaṃ pūretvā ṭhite veḷū ghaṭetvā āgamissasi, neva me pamāṇaṃ gahetuṃ sakkhissasi. Na hi mayā cattāri asaṅkheyyāni, kappasatahahassaṃ ca tathā pāramiyo pūritā, yathā me paro pamāṇaṃ gaṇheyya, atulo brāhmaṇa tathāgato appameyyo"ti vatvā dhammapade gāthamāha. "te tādise pūjayato, nibbute akutobhaye. Na sakkā puññaṃ saṅkhātuṃ, imettamapi kenacī"ti. 1- Gāthāpariyosāne caturāsītipāṇasahassāni amataṃ piviṃsu. Aparaṃpi vatthu:- rāhu kira asurindo cattāri yojanasahassāni, aṭṭha ca yojanasatāni ucco. Bāhantaramassa dvādasa yojanasatāni. Bahalantarena cha yojanasatāni. Hatthatalapādatalānaṃ puthulato tīṇi yojanasatāni. Aṅgulipabbāni paṇṇāsayojanāni. Bhamukantaraṃ paññāsayojanaṃ. Mukhaṃ dviyojanasataṃ tiyojanasatagambhīraṃ tiyojanasataparimaṇḍalaṃ. Gīvā tiyojanasataṃ. Nalāṭaṃ tiyojanasataṃ. Sīsaṃ navayojanasataṃ. So "ahaṃ uccosmi satthāraṃ onamitvā oloketuṃ na sakkhissāmī"ti cintetvā nāgacchi. 2- So ekadivasaṃ bhagavato vaṇṇaṃ sutvā "yathā kathaṃ ca olokessāmī"ti āgato. Atha bhagavā tassa ajjhāsayaṃ viditvā "catūsu ariyāpathesu katarena dassessāmī"ti cintetvā "ṭhitako nāma nīcopi ucco viya paññāyati, nipanno panassa 3- attānaṃ dassessāmiṃ"ti "ānanda gandhakuṭipariveṇe mañcakaṃ paññāpehī"ti vatvā tattha sīhaseyyaṃ kappesi. Rāhu āgantvā nipannaṃ bhagavantaṃ gīvaṃ unnāmetvā nabhamajjhe puṇṇacandaṃ viya ullokesi. "kimidaṃ asurindā"ti ca vutte @Footnote: 1 khu. dhammapada. 25/196/51 budadhavagga, khu. apadāna. 32/2/186 sudhāpiṇḍiyattherāpadāna @2 ka., Sī. nāgacchati, saṃ. sagā. 15/91/58, sā. pakā. 1/128 @3 cha.Ma. nipannovassa, Sī. nipanno cassa

--------------------------------------------------------------------------------------------- page257.

"bhagavā onamitvā oloketuṃ na sakkhissāmī"ti nāgacchinti. Na mayā asurinda adhomukhena pāramiyo pūritā, uddhaggameva katvā dānaṃ dinnanti. Taṃ divasaṃ rāhu saraṇaṃ agamāsi. Evaṃ bhagavā akkhuddāvakāso dassanāya. Catupārisuddhisīlena sīlavā, taṃ pana sīlaṃ ariyaṃ uttamaṃ parisuddhaṃ. Tenāha "ariyasīlī"ti. Tadetaṃ anavajjaṭṭhena kusalaṃ. Tenāha "kusalasīlī"ti. Kusalasīlenāti idamassa vevacanaṃ. Bahunnaṃ ācariyapācariyoti bhagavato ekekāya dhammadesanāya caturāsīti pāṇasahassāni aparimāṇāpi devamanussā maggaphalāmataṃ pivanti, tasmā bahunnaṃ ācariyo. Sāvakaveneyyānaṃ pana pācariyoti. Khīṇakāmarāgoti ettha kāmaṃ bhagavato sabbepi kilesā khīṇā, brāhmaṇo pana te na jānāti. Attano jānanaṭṭhāneyeva guṇaṃ katheti. Vigatacāpalloti "pattamaṇḍanā cīvaramaṇḍanā senāsanamaṇḍanā imassa vā 1- pūtikāyassa .pe. Keḷanā parikeḷanāti 2- evaṃ vuttacāpanlā virahito. Apāpapurekkhāroti apāpe nava lokuttaradhamme purato katvā vicarati. Brahmaññāya pajāyāti sāriputtamoggallānamahākassapādibhedāya brāhmaṇapajāya, etissāya ca pajāya purekkhāro. Ayaṃ hi pajā samaṇaṃ gotamaṃ purakkhatvā 3- caratīti attho. Apica apāpapurekkhāroti na pāpaṃ purato katvā carati, na pāpaṃ icchatīti attho. Tassā brahmaññāya pajāya. Attanā saddhiṃ paṭiviruddhāyapi brāhmaṇapajāya aviruddho hitasukhatthikoyevāti vuttaṃ hoti. Tiroraṭṭhāti pararaṭṭhato. Tirojanapadāti parajanapadato. Pañhaṃ pucchituṃ āgacchantīti khattiyapaṇḍitādayo ceva devabrahmanāgagandhabbādayo ca "pañhe abhisaṅkharitvā pucchissāmā"ti āgacchanti. Tattha keci pucchāya vā dosaṃ, vissajjanasampaṭicchane vā asamatthataṃ sallakkhetvā apucchitvāva tuṇhī nisīdanti. Keci pucchanti. Kesañci bhagavā pucchāya ussāhaṃ janetvā vissajjeti. Evaṃ @Footnote: 1 ka., Ma. imassa ca 2 abhi. vibhaṅga. 35/854/429 3 ka., Ma. purakkhitvā.

--------------------------------------------------------------------------------------------- page258.

Sabbesaṃpi tesaṃ vimatiyo tīraṃ patvā mahāsamuddassa ūmiyo viya bhagavantaṃ patvā bhijjanti. Ehi svāgatavādīti devamanussapabbajitagahaṭṭhesu taṃ taṃ attano santikaṃ āgataṃ "ehi svāgatan"ti evaṃ vadatīti attho. Sakhiloti tattha katamaṃ sākhalyaṃ. "yā sā vācā neḷā kaṇṇasukhā"ti 1- ādinā nayena vuttasākhalyena samannāgato, muduvacanoti attho. Sammodakoti paṭisanthārakusalo, āgatāgatānaṃ catunnaṃ parisānaṃ "kacci bhikkhave khamanīyaṃ, kacci yāpanīyan"ti ādinā nayena sabbaṃ addhānadarathaṃ vūpasamento viya paṭhamataraṃ sammodanīyaṃ kathaṃ kattāti attho. Abbhākuṭikoti yathā ekacce parisaṃ patvā thaddhamukhā saṅkuṭikamukhā honti, na ediso, parisadassanena panassa bālātapasamphassena viya padumaṃ mukhapadumaṃ vikasati puṇṇacandasassirikaṃ viya hoti. Uttānamukhoti yathā ekacce nikkujjitamukhā viya sampattāya parisāya na kiñci kathenti, atidullabhakathā honti, na evarūPo. Samaṇo pana gotamo sulabhakatho. Na tassa santikaṃ āgatāgatānaṃ "kasmā mayaṃ idhāgatā"ti vippaṭisāro uppajjati, dhammaṃ pana sutvā attamanāva hontīti dasseti. Pubbabhāsīti bhāsanto ca paṭhamataraṃ bhāsati, tañca kho kālayuttaṃ pamāṇayuttaṃ atthasannissitameva bhāsati, na niratthakakathaṃ. Na tasmiṃ gāme vāti yattha kira bhagavā paṭivasati, tattha mahesakkhā devatā ārakkhaṃ gaṇhanti, tā 2- nissāya manussānaṃ upaddavo na hoti, paṃsupisācādayoeva hi manusse viheṭhenti, te tāsaṃ ānubhāvena dūraṃ apakkamanti. Apica bhagavato mettābalenapi na amanussā manusse viheṭhenti. Saṃghītiādīsu:- anusāsitabbo, sayaṃ vā uppādito saṃgho assa atthīti saṃghī, tādiso vassa gaṇo atthīti gaṇī. Purimapadasseva vevacanametaṃ. Ācārasikkhāpanavasena gaṇassācariyoti gaṇācariyo. Puthutitthakarānanti bahunnaṃ titthakarānaṃ. Yathā vā tathā vāti yena vā tena vā. Acelakādimattakenāpi kāraṇena. Samudāgacchatīti samantato upagacchati abhivaḍḍhati. @Footnote: 1 abhi. saṅ. 34/1350/302 2 cha.Ma., Sī., i. taṃ

--------------------------------------------------------------------------------------------- page259.

Atithino te hontīti te amhākaṃ āgantukā navakā, pāhunakā hontīti attho. Pariyāpuṇāmīti jānāmi. Aparimāṇavaṇṇoti tathārūpeneva sabbaññunāpi appameyyavaṇṇo "pageva mādisenā"ti dasseti. Vuttampi cetaṃ:- "buddhopi buddhassa bhaṇeyya vaṇṇaṃ, kappampi ce aññamabhāsamāno. Khīyetha kappo ciradīghamantare, vaṇṇo na khīyetha tathāgatassā"ti. 1- [305] Imaṃ pana satthu guṇakathaṃ sutvā te brāhmaṇā cintayiṃsu "yathā soṇadaṇḍo brāhmaṇo samaṇassa gotamassa vaṇṇe bhaṇati, anomaguṇo so bhavaṃ gotamo, evantassa guṇe jānamānena kho pana ācariyena aticiraṃ adhivāsitaṃ, handa naṃ anuvattāmā"ti anuvattiṃsu. Tasmā evaṃ vutte "te brāhmaṇā"tiādi vuttaṃ. Tattha alamevāti yuttameva. Api puṭosenāti puṭosaṃ vuccati pātheyyaṃ, taṃ gahetvāpi upasaṅkamituṃ yuttamevāti attho. Puṭaṃsenātipi pāṭho, tassattho:- puṭo aṃse assāti puṭaṃso, tena puṭaṃsena. Aṃsena hi pātheyyapuṭaṃ vahantenātipi vuttaṃ hoti. Soṇadaṇḍaparivitakkavaṇṇanā [306-307] Tirovanasaṇḍagatassāti antovanasaṇḍagatassa, vihārabbhantaraṃ paviṭṭhassāti attho. Añjaliṃ paṇāmetvāti ye 2- te ubhayato pakkhikā, te evaṃ cintayiṃsu "sacepi 3- no micchādiṭṭhikā codessanti `kasmā tumhe samaṇaṃ gotamaṃ vanditthā'ti. Tesaṃ `kiṃ añjalimattakaraṇenapi vandanaṃ nāma hotī'ti vakkhāma. Sace no sammādiṭṭhikā codessanti `kasmā bhagavantaṃ na vanditthā'ti. `kiṃ Sīsena bhūmiyaṃ paharanteneva vandanaṃ hoti, nanu añjalikammaṃpi vandanaṃevā'ti vakkhāmā"ti. Nāmagottanti "bho gotama ahaṃ asukassa putto datto nāma, mitto nāma, idha āgato"ti vadantā nāmaṃ sāventi nāma. "bho gotama ahaṃ vāseṭṭho nāma, kaccāno nāma, idhāgato"ti vadantā gottaṃ sāventi nāma. Ete kira @Footnote: 1 su.vi. 3/80, pa.sū. 3/388 cariyaṭṭha. 11, 456, buddhavaṃsaṭṭha. 214, udānaṭṭha. 426 @2 cha.Ma. ete. 3 cha.Ma., i. sace.

--------------------------------------------------------------------------------------------- page260.

Daliddā jiṇṇā kulaputtā "parisamajjhe nāmagottavasena pākaṭā bhavissāmā"ti evaṃ akaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā ceva andhabālā ca. Tattha kerāṭikā "ekaṃ dve kathāsallāpepi karonto vissāsiko hoti, atha vissāse sati ekaṃ dve bhikkhā adātuṃ na yuttan"ti tato attānaṃ mocetvā tuṇhī nisīdanti. Andhabālā aññāṇatāyeva avakkhittamattikāpiṇḍo viya yattha katthaci tuṇhībhūtā nisīdanti. Brāhmaṇapaññattivaṇṇanā [309] Cetasā cetoparivitakkanti bhagavā "ayaṃ brāhmaṇo āgatakālato paṭṭhāya adhomukho thaddhagatto kiṃ cintayamāno nisinno, kiṃ nukho cintetī"ti āvajjento 1- attano cetasā tassa cittaṃ aññāsi. Tena vuttaṃ "cetasā cetoparivitakkamaññāyā"ti. Vihaññatīti vighātaṃ āpajjati. [311] Anuviloketvā parisanti bhagavatā 2- sakasamaye paṇhāpucchanena udake niyyamāno 3- ukkhipitvā thale ṭhapito viya samapassaddhakāyacitto 4- hutvā parisasaṅgaṇhaṇatthaṃpi diṭṭhisañjāneneva "upadhārentu me bhavanto vacanan"ti vadanto viya anuviloketvā parisaṃ bhagavantaṃ etadavoca. Sujaṃ paggaṇhantānanti yaññayajanatthāya sujaṃ paggaṇhantesu brāhmaṇesu paṭhamo vā dutiyo vāti attho. Sujāya diyyamānaṃ mahāyāgaṃ paṭiggaṇhantānanti porāṇā. Iti brāhmaṇo sakasamayavasena sammadeva pañhaṃ vissajjesi. Bhagavā pana visesato uttamabrāhmaṇassa dassanatthaṃ "imesaṃ panā"ti ādimāha. [313] Etadavocunti sace jātivaṇṇamantasampanno brāhmaṇo na hoti, atha ko carahi loke brāhmaṇo bhavissati. Nāseti no ayaṃ soṇadaṇḍo, handassa vādaṃ paṭikkhipāmāti cintetvā etadavocuṃ. Apavadatīti paṭikkhipati. Anupakkhandatīti anupavisati. Idaṃ "sace tvaṃ pasādavasena samaṇaṃ gotamaṃ saraṇaṃ gantukāmo gaccha, mā brāhmaṇasamayaṃ bhindī"ti adhippāyena āhaṃsu. @Footnote: 1 cha.Ma. āvajjanto 2 cha.Ma., i. bhagavato @3 cha.Ma. mīyamāno, Sī. miyyamāno 4 ka. passaddhakāyacitto

--------------------------------------------------------------------------------------------- page261.

[314] Etadavocāti imesu brāhmaṇesu evaṃ ekappahāreneva viravantesu "ayaṃ kathā pariyosānaṃ na gamissati, handa ne nissadde katvā soṇadaṇḍeneva saddhiṃ kathemī"ti cintetvā etaṃ "sace kho tumhākan"ti ādikaṃ vacanamavoca. [315-316] Sahadhammenāti sakāraṇena. 1- Samasamoti ṭhapetvā ekadesasamattaṃ samabhāvena samo, sabbākārena samoti attho. Ahamassa mātāpitaro jānāmīti bhaginiyā puttassa mātāpitaro kiṃ na jānissati, kulakoṭiparidīpanaṃ sandhāyeva vadati. Musāpi bhāseyyāti atthabhañjakaṃ musāvādaṃ katheyya. Kiṃ vaṇṇo karissatīti abbhantare guṇe asati kiṃ karissati, kimassa barāhmaṇabhāvaṃ rakkhituṃ sakkhissatīti attho. Athāpi siyā puna "pakatisīle ṭhitassa brāhmaṇabhāvaṃ sādhetī"ti evaṃpi sīlameva sādhessati, tasmiṃ hissa asati brāhmaṇabhāvo nāhosīti sammohamattaṃ vaṇṇādayo. Idaṃ pana sutvā te brāhmaṇā "sabhāvaṃ ācariyo āha, akāraṇāva mayaṃ ujjhāyimhā"ti tuṇhī ahesuṃ. Sīlapaññākathāvaṇṇanā [317] Tato bhagavā "kathite 2- brāhmaṇena pañhe 2- kiṃ panettha patiṭṭhātuṃ sakkhissati na sakkhissatī"ti tassa vīmaṃsanatthaṃ "imesaṃ pana brāhmaṇā"ti ādimāha. sīlaparidhotāti sīlaparisuddhā. Yattha sīlaṃ tattha paññāti yasmiṃ puggale sīlaṃ, tattheva paññā, kuto dussīle paññā. Paññārahite vā jaḷe eḷamūge kuto sīlanti. Sīlapaññāṇanti sīlañca paññāṇañca sīlapaññāṇaṃ. Paññāṇanti paññāyeva. "evametaṃ brāhmaṇā"ti bhagavā brāhmaṇassa vacanaṃ anujānanto āha. Tattha sīlaparidhotā paññāti catupārisuddhisīlena dhotā. Kathaṃ pana sīlena paññaṃ dhovatīti? yassa puthujjanassa sīlaṃ saṭṭhiasīti vassāni akhaṇḍaṃ hoti, so maraṇakālepi sabbakilese ghātetvā 3- sīlena paññaṃ dhovitvā arahattaṃ gaṇhāti. Kandarasālapariveṇe mahāsaṭṭhivassatthero viya. There kira maraṇamañce nipajjitvā balavavedanāya nitthunante tissavasabhamahārājā 4- "theraṃ passissāmī"ti gantvā @Footnote: 1 Ma. sahakāraṇena. 2-2 cha.Ma., i. kathito brāhmaṇena paṇho @3 Ma. jhāpetvā 4 cha.Ma. tissamahārājā, i. vasabhamahārājā.

--------------------------------------------------------------------------------------------- page262.

Pariveṇadvāre ṭhito taṃ saddaṃ sutvā pucchi "kassa saddo ayan"ti. Therassa nitthunanasaddoti. "pabbajjāya saṭṭhivassena vedanāpariggahamattaṃpi na kataṃ, nadāni naṃ vandissāmī"ti nivattitvā mahābodhiṃ vandituṃ gato. Tato upaṭṭhākadaharo theraṃ āha "kinno bhante lajjāpetha, saddhopi rājā vippaṭisārī hutvā `na vandissāmī'ti gato"ti. Kasmā āvusoti? tumhākaṃ nitthunanasaddaṃ sutvāti. "tenahi me okāsaṃ karothā"ti vatvā vedanaṃ vikkhambhitvā arahattaṃ patvā daharassa saññaṃ adāsi "gacchāvuso, idāni rājānaṃ amhe vandāpehī"ti. Daharo gantvā "idāni kira theraṃ vandathā"ti āha. Rājā suṃsumārapatitena 1- theraṃ vandanto "nāhaṃ ayyassa arahattaṃ vandāmi, puthujjanabhūmiyaṃ pana ṭhatvā rakkhitasīlameva vandāmī"ti āha, evaṃ sīlena paññaṃ dhovati nāma. Yassa pana abbhantare sīlasaṃvaro natthi, ugghaṭitaññutāya pana catuppadikagāthāpariyosāne paññāya sīlaṃ dhovitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti. Ayaṃ paññāya sīlaṃ dhovati nāma, seyyathāpi santatimahāmatto. [318] Katamaṃ pana taṃ brāhmaṇāti kasmā āha? bhagavā kira Cintesi "brāhmaṇā brāhmaṇasamaye pañcasīlāni `sīlan'ti paññāpenti, vedattayauggahaṇapaññaṃ `paññā'ti" 2- paññāpenti. Uparivisesaṃ na jānanti, yannūnāhaṃ brāhmaṇassa uttarivasesabhūtaṃ maggasīlaṃ, phalasīlaṃ, maggapaññaṃ, phalapaññañca dassetvā arahattakūṭena desanaṃ niṭṭhāpeyyanti. Atha naṃ kathetukamyatāya pucchanto "katamaṃ pana taṃ brāhmaṇa sīlaṃ, katamā sā paññā"ti āha. Atha brāhmaṇo "mayā sakasamayavasena pañho vissajjito. Samaṇo pana maṃ gotamo puna nivattitvā pucchati, idānissāhaṃ cittaṃ paritosetvā vissajjituṃ sakkuṇeyyaṃ vā na vā, sace na sakkhissaṃ, paṭhamaṃ uppannāpi me lajjā bhijjissati. Asakkontassa pana `na sakkomī'ti vacane doso natthī"ti puna nivattitvā bhagavatoyeva bhāraṃ karonto "ettakaparamāva mayan"tiādimāha. Tattha ettakaparamāti ettakaṃ sīlapaññāṇanti vacanameva paramaṃ amhākaṃ, te mayaṃ ettakaparamā, ito paraṃ etassa bhāsitassa atthaṃ na jānāmāti attho. @Footnote: 1 cha.Ma. saṃsumārapatitena 2-2 cha.Ma.,i. vedattayauggahaṇapaññā `paññā'ti.

--------------------------------------------------------------------------------------------- page263.

Athassa bhagavā sīlapaññāya mūlabhūtassa tathāgatassa uppādato pabhūti sīlapaññāṇaṃ dassetuṃ "idha brāhmaṇa tathāgato"tiādimāha. tassattho sāmaññaphale vuttanayeneva veditabbo, ayaṃ pana viseso:- idha tividhaṃpi sīlaṃ "idaṃpissa hoti sīlasmin"ti evaṃ sīlamicceva niyyātitaṃ, paṭhamajjhānādīni cattāri jhānāni atthato paññāsampadā. Evaṃ paññāvasena pana aniyyātetvā vipassanāpaññāya 1- padaṭṭhānabhāvamattena dassetvā vipassanāpaññāto paṭṭhāya paññā niyyātitāti. Soṇadaṇḍaupāsakattapaṭivedanākathā [319-322] Svātanāyāti padassa attho "ajjatanāyā"ti ettha vuttanayeneva veditabbo. Tena maṃ sā parisā paribhaveyyāti tena tumhe dūratova disvā āsanā vuṭṭhitakāraṇena maṃ sā parisā "ayaṃ soṇadaṇḍo pacchimavaye ṭhito mahallako, gotamo pana daharo yuvā nattāpissa nappahoti, so nāma attano nattumattabhāvaṃpi appattassa āsanā vuṭṭhātī"ti paribhaveyya. Āsanā me taṃ bhavaṃ gotamo paccuṭṭhānanti mama agāravena avuṭṭhānaṃ nāma natthi, bhoganāsanabhayena pana na vuṭṭhahissāmi, taṃ tumhehi ceva mayā ca ñātuṃ vaṭṭati. Tasmā āsanā me etaṃ bhavaṃ gotamo paccuṭṭhānaṃ dhāretūti. Iminā kira sadiso kuhako dullabho, bhagavati panassa agāravaṃ nāma natthi, tasmā bhoganāsanabhayena 2- kuhanavasena evaṃ vadati. Parapadesupi eseva nayo. Dhammiyā kathāyātiādīsu taṃkhaṇānurūpāya dhammiyā kathāya diṭṭhadhammikasamparāyikaṃ atthaṃ sandassetvā kusale dhamme samādapetvā gaṇhāpetvā. Tattha naṃ samutte jetvā saussāhaṃ katvā tāya ca saussāhatāya aññehi ca vijjamānaguṇehi sampahaṃsetvā dhammaratanavassaṃ vassitvā uṭṭhāyāsanā pakkāmi. Brāhmaṇo pana attano kuhakatāya evaṃpi bhagavati dhammavassaṃ vassite visesaṃ nibbattetuṃ nāsakkhi. Kevalamassa āyatiṃ nibbānatthāya, vāsanābhāgiyāya ca sabbā purimapacchimakathā ahosīti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya soṇadaṇḍasuttavaṇṇanā niṭṭhitā. Catutthaṃ. @Footnote: 1 ka., Sī. vipassanādipaññāYu. 2 cha.Ma. bhoganāsanabhayā.


             The Pali Atthakatha in Roman Book 4 page 251-263. http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=6585&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=6585&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=178              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=2833              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=2829              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=2829              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]