ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

                           7. Jāliyasutta
                        dvepabbajitavatthuvaṇṇanā
      [378]  Evamme sutaṃ .pe. Kosambiyanti jāliyasuttaṃ. Tatrāya-
manupubbapadavaṇṇanā:- ghositārāmeti ghositena seṭṭhinā kate ārāme.
      Pubbe kira damiḷaraṭṭhaṃ 2- nāma ahosi. Tato kotūhaliko nāma
daliddo chātakabhayena saputtadāro avantīraṭṭhaṃ 3- gacchanto puttaṃ vahituṃ asakkonto
@Footnote: 1 cha.Ma. uttari   2 cha.Ma. allakapparaṭṭhaṃ, Sī. ajitaraṭṭhaṃ, i addillaraṭṭhaṃ
@3 Sī. anantararaṭṭhaṃ

--------------------------------------------------------------------------------------------- page285.

Puttaṃ chaḍḍetvā agamāsi, mātā nivattitvā taṃ gahetvā gatā, te ekaṃ gopālakagāmaṃ pavisiṃsu. Gopālakena 1- ca tadā bahupāyāso paṭiyatto hoti, te tato pāyāsaṃ labhitvā bhuñjiṃsu. Atha so puriso balavapāyāsaṃ bhutto jīrāpetuṃ asakkonto rattibhāge kālaṃ katvā tattheva sunakhiyā kucchismiṃ paṭisandhiṃ gahetvā kukkuro jāto, so gopālakassa piyo ahosi. Gopālako ca paccekabuddhaṃ upaṭṭhāsi 2- paccekabuddhopi bhattakiccakāle 3- kukkurassa ekekaṃ piṇḍaṃ deti, so paccekabuddhe sinehaṃ uppādetvā gopālakena saddhiṃ paṇṇasālaṃpi gacchati. So gopālake asannihite bhattavelāyaṃ sayameva gantvā velārocanatthaṃ paṇṇasāladvāre bhussati, antarāmaggepi caṇḍamige disvā bhussitvā palāpeti. So paccekabuddhe mudukena cittena kālaṃ katvā devaloke nibbatti. Tatrassa "ghosakadevaputto" tveva nāmaṃ ahosi. So devalokato cavitvā kosambiyaṃ ekasmiṃ kulaghere nibbatti. Taṃ aputtako seṭṭhī tassa mātāpitūnaṃ dhanaṃ datvā puttaṃ katvā aggahesi. Atha so attano putte jāte sattakkhattuṃ ghātāpetuṃ upakkami. So puññavantatāya sattasupi ṭhānesu maraṇaṃ appatvā avasāne ekāya seṭṭhidhītāya veyyattiyena laddhajīvito. 4- Aparabhāge pitu accayena seṭṭhiṭṭhānaṃ patvā ghositaseṭṭhī nāma jāto. Aññepi ca kosambiyaṃ kukkuṭseṭṭhī pāvārikaseṭṭhīti dve seṭṭhino atthi, iminā saddhiṃ tayo ahesuṃ. Tena ca samayena himavantato pañcasatā tāpasā sarīrasantappanatthaṃ antarantarā kosambiṃ āgacchanti, 5- tesaṃ ete tayo seṭṭhī attano attano uyyānesu paṇṇakuṭiyo katvā upaṭṭhānaṃ karonti. Athekadivasaṃ te tāpasā himavantato āgacchantā mahākantāre tasitā kilantā ekaṃ mahantaṃ vaṭarukkhaṃ patvā 6- tattha adhivaṭṭhāya devatāya santikā saṅgahaṃ paccāsiṃsantā nisīdiṃsu. Devatā sabbālaṅkāravibhūsitaṃ hatthaṃ pasāretvā tesaṃ pānīyapānakādīni 7- datvā kilamathaṃ @Footnote: 1 Sī. gopālakānaṃ 2 Sī. upaṭṭhahati 3 cha.Ma., i....pariyosāne @4 cha.Ma. laddhavījiko 5 ka. gacchanti 6 Ma. pattā @7 Sī. pānīyanahānodakāni

--------------------------------------------------------------------------------------------- page286.

Paṭivinodesi. Ete devatānubhāvena vimhitā pucchiṃsu "kinnukho devate kammaṃ katvā tayā ayaṃ sampatti laddhā"ti. Devatā āha "loke buddho nāma bhagavā uppanno, so etarahi sāvatthiyaṃ viharati, anāthapiṇḍiko gahapati taṃ upaṭṭhahati. So uposathadivasesu attano bhatakānaṃ pakatibhattavetanameva datvā uposathaṃ kārāpesi. Athāhaṃ ekadivasaṃ majjhantike 1- pātarāsatthāya āgato kañci bhatakakammaṃ akarontaṃ disvā `ajja manussā kasmā kammaṃ na karontī'ti pucchiṃ. Tassa me tamatthaṃ ārocesuṃ. Athāhaṃ etadavocaṃ `idāni upaḍḍhadivaso gato sakkā nukho upaḍḍhuposathaṃ kātun'ti? tato seṭṭhissa paṭivedetvā `sakkā kātun'ti āha. Svāhaṃ upaḍḍhadivasaṃ upaḍḍhuposathaṃ samādiyitvā tadaheva kālaṃ katvā imaṃ sampattiṃ paṭilabhin"ti. Atha te tāpasā "buddho kira uppanno"ti sañjātapītipāmojjā tatova sāvatthiṃ gantukāmā hutvāpi "bahūpakārā no upaṭṭhākaseṭṭhino tesaṃpi imamatthaṃ ārocessāmā"ti kosambiṃ gantvā seṭṭhīhi katasakkārabahumānā "tadaheva mayaṃ gacchāmā"ti āhaṃsu. "kiṃ bhante turitāttha, nanu tumhe pubbe cattāro pañca māse vasitvā gacchathā"ti ca vuttā 2- taṃ pavattiṃ ārocesuṃ. "tenahi bhante saheva gacchāmā"ti ca vutte "gacchāma mayaṃ, tumhe saṇikaṃ āgacchathā"ti sāvatthiṃ gantvā bhagavato santike pabbajitvā arahattaṃ pāpuṇiṃsu. Tepi seṭṭhino pañcasatapañcasatasakaṭaparivārā sāvatthiṃ gantvā dānādīni datvā kosambiṃ āgamanatthāya bhagavantaṃ yācitvā paccāgamma tayo vihāre kāresuṃ. Tesu kukkuṭaseṭṭhinā kato kukkuṭārāmo nāma, pāvārikaseṭṭhinā kato pāvārikambavanaṃ nāma, ghositaseṭṭhinā kato ghositārāmo nāma ahosi. Taṃ sandhāya vuttaṃ "kosambiyaṃ viharati ghositārāme"ti. Maṇḍiyoti 3- idaṃ tassa nāmaṃ. Jāliyoti idaṃpi itarassa 4- nāmameva. Yasmā panassa upajjhāyo dārumayena pattena piṇḍāya carati, tasmā dārupattikantevāsīti vuccati. Etadavocunti upārambhādhippāyena vādaṃ āropetukāmā @Footnote: 1 cha.Ma. majjhanhike 2 cha.Ma., i. vutte 3 cha.Ma. muṇḍiyoti, i maṇḍiso 4 Ma. tassa

--------------------------------------------------------------------------------------------- page287.

Hutvā etaṃ avocuṃ. Iti kira nesaṃ ahosi:- sace samaṇo gotamo "taṃ jīvaṃ taṃ sarīran"ti vakkhati, athassa mayaṃ etaṃ vādaṃ āropessāma "bho gotama tumhākaṃ laddhiyā idheva satto bhijjati, tena vo vādo ucchedavādo hotī"ti. Sace pana "aññaṃ jīvaṃ aññaṃ sarīran"ti vakkhati, athasseva 1- vādaṃ āropessāma "tumhākaṃ vāde rūpaṃ bhijjati, na satto bhijjati. Tena vo vāde satto sassato āpajjatī"ti. [379-380] Atha bhagavā "ime vādāropanatthāya pañhaṃ pucchanti, mama sāsane pana ime dve ante anupagamma majjhimā paṭipadā atthī"ti na jānanti, hande nesaṃ pañhaṃ avissajjetvā tassāyeva paṭipadāya āvibhāvatthaṃ dhammaṃ desemī"ti cintetvā "tenahāvuso"ti ādimāha. Tattha kallaṃ nu kho tassetaṃ vacanāyāti tassetaṃ saddhāpabbajitassa tividhaṃ sīlaṃ paripūretvā paṭhamajjhānaṃ pattassa yuttaṃ 2- nu kho etaṃ vattunti 2- attho. Taṃ sutvā paribbājakā "puthujjano nāma yasmā nibbicikiccho na hoti, tasmā kadāci evaṃ vadeyyā"ti maññamānā "kallaṃ tassetaṃ vacanāyā"ti āhaṃsu. Atha ca panāhaṃ na vadāmīti ahaṃ evametaṃ 3- jānāmi, no ca evaṃ vadāmi, atha kho kasiṇaparikammaṃ katvā bhāventassa paññābalena uppannaṃ mahaggatacittametanti saññaṃ ṭhapesiṃ. Na kallaṃ tassetanti idaṃ te paribbājakā "yasmā khīṇāsavo vigatasammoho tiṇṇavicikiccho, tasmā na yuttantassetaṃ vattun"ti maññamānā vadanti. Sesamettha 4- uttānatthamevāti. Iti sumaṅgalavilāsiniyā dīghanikāṭṭhakathāya jāliyasuttavaṇṇanā niṭṭhitā. Sattamaṃ ----------------- @Footnote: 1 cha.Ma. athassetaṃ, i. athassa evaṃ 2-2 ka. yuttaṃ nu kho etaṃ vacanāya @ vattuṃ yuttanti, Sī....etaṃ vacanāya etaṃ vattuṃ yuttanti @3 cha.Ma. etamevaṃ 4 Sī. sesaṃ sabbattha


             The Pali Atthakatha in Roman Book 4 page 284-287. http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=7465&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7465&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=256              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=4961              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=4034              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=4034              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]