ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page204.

8. Takkāriyajātakaṃ. Ahameva dubbhāsitaṃ bhāsi bāloti idaṃ satthā jetavane viharanto kokālikaṃ ārabbha kathesi. Ekasmiṃ hi antovasse dve aggasāvakā gaṇaṃ pahāya vivittavāsaṃ vasitukāmā satthāraṃ āpucchitvā kokālikaraṭṭhe kokālikavasanaṭṭhānaṃ gantvā taṃ evamāhaṃsu āvuso kokālika taṃ nissāya amhākaṃ amhe ca nissāya tava phāsuvihāro bhavissati imaṃ temāsaṃ idheva vaseyyāmāti. Ko panāvuso maṃ nissāya tumhākaṃ phāsuvihāroti. Sace tvaṃ āvuso aggasāvakā idha viharantīti kassaci nāroceyyāsi mayaṃ sukhaṃ vihareyyāma ayaṃ taṃ nissāya amhākaṃ phāsuvihāroti. Atha tumhe nissāya mayhaṃ ko phāsuvihāroti. Mayaṃ tuyhaṃ antotemāsaṃ dhammaṃ vācessāma dhammakathaṃ kathessāma esatuyhaṃ amhe nissāya phāsuvihāroti. Vasathāvuso yathājjhāsayenāti so tesaṃ paṭirūpaṃ senāsanaṃ adāsi. Te phalasamāpattisukhena sukhaṃ vasiṃsu. Koci nesaṃ tattha vasanabhāvaṃ na jānāti. Te vutthavassā pavāretvā āvuso taṃ nissāya sukhaṃ vutthamhā satthāraṃ vandituṃ gacchāmāti taṃ āpucchiṃsu. So sādhūti sampaṭicchitvā te ādāya dhuragāme piṇḍāya cari. Therā katabhattakiccā gāmato nikkhamiṃsu. Kokāsiko te uyyojetvā nivattitvā manussānaṃ ārocesi upāsakā tumhe tiracchānagatasadisā dve aggasāvake temāsaṃ dhuravihāre vasante

--------------------------------------------------------------------------------------------- page205.

Na jānittha idāni kho gatāti. Manussā kasmā pana bhante amhākaṃ nārocayitthāti vatvā bahuṃsappitelādibhesajjañceva vatthacchādanañca gahetvā there upasaṅkamitvā vanditvā khamatha no bhante mayaṃ tumhākaṃ aggasāvakabhāvaṃ na jānāma ajja no kokālikabhaddantassa vacanena ñātaṃ amhākaṃ anukampāya imāni bhesajjavatthacchādanāni gaṇhathāti. Kokāliko therā appicchā santuṭṭhā imāni vatthāni attanā agahetvā mayhaṃ dassantīti cintetvā upāsakehi saddhiṃyeva therānaṃ santikaṃ gato. Therā bhikkhuparipācitattā kiñci neva attanā gaṇhiṃsu na kokālikassa dāpesuṃ. Upāsakā bhante idāni agaṇhantā puna amhākaṃ anuggahatthāya idhāgaccheyyāthāti yāciṃsu. Therā adhivāsetvā satthu santikaṃ agamiṃsu. Kokāliko ime therā attanā agaṇhantā mayhampi na dāpesunti āghātaṃ bandhi. Therāpi satthu santike thokaṃ vasitvā attano attano parivāre pañcasate bhikkhū ādāya bhikkhusahassena saddhiṃ cārikañcaramānā kokālikaraṭṭhaṃ pattā. Te upāsakā paccuggamanaṃ katvā there ādāya tameva vihāraṃ netvā devasikaṃ mahāsakkāraṃ kariṃsu. Pahūtaṃ bhesajjavatthacchādanaṃ uppajji. There hi saddhiṃ āgatabhikkhū cīvarāni vicārentā saddhiṃ āgatānaṃ bhikkhūnaññeva denti kokālikassa na denti. Therāpi tassa na dāpenti. Kokāliko cīvaraṃ alabhitvā pāpicchā sārīputtamoggallānā pubbe diyyamānaṃ lābhaṃ agahetvā idāni gaṇhanti pūretuṃ na sakkā aññe na olokentīti there akkosati

--------------------------------------------------------------------------------------------- page206.

Paribhāsati. Therā kokāliko amhe nissāya akusalaṃ pasavatīti saparivārā nikkhamitvā aññaṃ bhante katipāhaṃ vasathāti manussehi yāciyamānāpi nivattituṃ na icchiṃsu. Atheko daharabhikkhu āha upāsakā kathaṃ therā vasissanti tumhākaṃ kulupakatthero imesaṃ vāsaṃ na sahatīti. Te tassa santikaṃ gantvā bhante tumhe kira therānaṃ idha vāsaṃ na sahatha gacchatha bhante khamāpetvā vā nivattetha palāyitvā vā aññattha vasathāti. So upāsakānaṃ bhayena gantvā there yāci. Therā gacchāvuso na mayaṃ nivattāmāti pakkamiṃsu. So there nivattetuṃ asakkonto vihārameva paccāgato. Atha naṃ upāsakā pucchiṃsu nivattitā te bhante therāti. Nivattetuṃ nāsakkhiṃ āvusoti. Atha naṃ imasmiṃ pāpadhamme idha vasante pesalā bhikkhū na vasissanti nikaḍḍhissāma nanti cintetvā bhante mā tvaṃ idha vasa amhe nissāya tuyhaṃ kiñci natthīti āhaṃsu. So tehi abahumānakato pattacīvaramādāya jetavanaṃ gantvā satthāraṃ upasaṅkamitvā pāpicchā bhante sārīputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti āha. Atha naṃ satthā māhevaṃ kokālika avaca pasādehi kokālika sārīputtamoggallānesu cittaṃ pesalā bhikkhūti dhārehi. Kokāliko tumhe bhante tumhākaṃ aggasāvakānaṃ saddahatha ahaṃ paccakkhato addasaṃ pāpakā ete paṭicchannakammantā dussīlāti vatvā yāvatatiyaṃ satthārā nivāritopi tatheva vatvā uṭṭhāyāsanā pakkāmi. Tassa pakkantamattasseva sakalasarīre

--------------------------------------------------------------------------------------------- page207.

Sāsapamattā piḷakā uṭṭhahitvā anupubbena vaḍḍhitvā veḷuvapakkamattā hutvā bhijjitvā pubbalohitāni pagghariṃsu. So nitthunanto vedanāp- patto jetavanadvārakoṭṭhake nipajji. Kokālikena dve aggasāvakā akkuṭṭhāti yāva brahmalokā ekakolāhalaṃ ahosi. Athassa upajjhāyo tudīnāma brahmā taṃ kāraṇaṃ ñatvā āgantvā taṃ there khamāpessāmīti ākāse ṭhatvā kokālika pharusaṃ te kammaṃ kataṃ aggasāvake pasādehīti āha. Ko pana tvaṃ āvusoti. Tudībrahmānāma ahanti nanu tvaṃ āvuso bhagavatā anāgāmīti byākato anāgāmī ca anāvattidhammo tasmā lokāti vuttaṃ tvaṃ saṅkāraṭṭhāne yakkho bhavissatīti mahābrahmānaṃ apasādesi. So taṃ attano vacanaṃ gāhāpetuṃ asakkonto tava vācāya tvameva paññāyissasīti vatvā suddhāvāsameva gato. Kokālikopi kālaṃ katvā padumaniraye uppajji. Tassa tattha nibbattabhāvaṃ ñatvā sahampatimahābrahmā tathāgatassa ārocesi. Satthā bhikkhūnaṃ ārocesi. Bhikkhū tassaaguṇaṃ kathentā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso kokāliko kira sārīputtamoggallāne akkositvā attano mukhaṃ nissāya padumaniraye uppannoti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte na bhikkhave kokāliko idāneva vacanena hato attano mukhaṃ nissāya dukkhaṃ anubhavati pubbepesa attano mukhaṃ nissāya dukkhaṃ anubhosiyevāti vatvā atītaṃ āhari

--------------------------------------------------------------------------------------------- page208.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa purohito piṅgalo nikkhantadāḍho ahosi. Tassa brāhmaṇī aññena brāhmaṇena saddhiṃ aticari. Sopi tādisova. Purohito brāhmaṇiṃ punappunaṃ vārentopi vāretuṃ asakkonto cintesi imaṃ mama veriṃ sahatthā māretuṃ na sakkā upāyena naṃ māressāmīti. So rājānaṃ upasaṅkamitvā āha mahārāja tava nagaraṃ sakalajambūdīpe agganagaraṃ tvaṃ aggarājā evaṃ aggaraññonāma tava dakkhiṇadvāraṃ duyuttaṃ avamaṅgalanti. Ācariya idāni kiṃ kātabbanti. Maṅgalaṃ yojetabbanti. Kiṃ laddhuṃ vaṭṭatīti. Purāṇadvāraṃ hāretvā maṅgalayuttāni dārūni gahetvā nagarapariggāhakānaṃ bhūtānaṃ baliṃ datvā maṅgalanakkhattena patiṭṭhāpetuṃ vaṭṭatīti. Tenahi evaṃ karothāti. Tadā bodhisatto takkāriyonāma māṇavo hutvā tassa santike sippaṃ uggaṇhāti. Purohito purāṇadvāraṃ hāretvā navaṃ patiṭṭhāpetvā rājānaṃ āha niṭṭhitaṃ deva dvāraṃ sve bhaddakanakkhattaṃ taṃ anatikkamitvā baliṃ katvā dvāraṃ patiṭṭhāpetuṃ vaṭṭatīti. Tenahi ācariya balikammatthāya kiṃ laddhuṃ vaṭṭatīti. Deva mahesakkhaṃ dvāraṃ mahesakkhadevatāhi pariggahitaṃ ekaṃ piṅgalaṃ nikkhantadāḍhaṃ ubhato visuddhaṃ brāhmaṇaṃ māretvā tassa maṃsalohitena baliṃ katvā sarīraṃ heṭṭhā khipitvā dvāraṃ patiṭṭhāpetabbaṃ evaṃ tumhākañca nagarassa ca sotthi bhavissatīti. Sādhu ācariya evarūpaṃ brāhmaṇaṃ māretvā dvāraṃ patiṭṭhāpehīti. So tuṭṭhamānaso seva paccāmittassa

--------------------------------------------------------------------------------------------- page209.

Piṭṭhiṃ passissāmīti ussāhajāto attano gehaṃ gantvā mukhaṃ rakkhituṃ asakkonto turitaturito bhariyaṃ āha pāpe caṇḍāli ito paṭṭhāya kena saddhiṃ abhiramissasi sve te jāraṃ māretvā balikammaṃ karissāmīti. Niraparādhaṃ kiṃkāraṇā māressasīti. Rājā kaḷārapiṅgalassa brāhmaṇassa maṃsalohitena balikammaṃ katvā nagaradvāraṃ patiṭṭhāpehīti āha jāro ca te kaḷārapiṅgalo taṃ māretvā balikammaṃ karissāmīti. Sā jārassa santikaṃ sāsanaṃ pāhesi rājā kira kaḷārapiṅgalaṃ brāhmaṇaṃ māretvā baliṃ kātukāmo sace jīvitukāmo aññepi tayā sadise brāhmaṇe gahetvā sakālasseva palāyassūti. So tathā akāsi. Taṃ nagare pākaṭaṃ ahosi. Sakalanagarato sabbe kaḷārapiṅgalā palāyiṃsu. Purohito amittassa palātabhāvaṃ ajānitvā pātova rājānaṃ upasaṅkamitvā deva asukaṭṭhāne kaḷārapiṅgalo brāhmaṇo atthi taṃ gaṇhāpethāti āha. Rājā amacce pesesi. Te taṃ apassantā āgantvā palāto kirāti ārocesuṃ. Aññattha upadhārethāti. Sakalanagare upadhārentāpi na passiṃsu. Tato aññaṃ upadhārethāti vutte deva ṭhapetvā purohitaṃ añño evarūpo natthīti vadiṃsu. Purohitaṃ na sakkā māretunti. Deva kiṃ vadetha purohitassa kāraṇā ajja dvāre apatiṭṭhāpite nagaraṃ aguttaṃ bhavissati ācariyo kathento ajja atikkamitvā ito saṃvaccharaccayena nakkhattaṃ labhissasīti kathesi saṃvaccharaṃ nagare advārake

--------------------------------------------------------------------------------------------- page210.

Paccatthikānaṃ okāso bhavissati imaṃ māretvā aññena byattena brāhmaṇena balikammaṃ kāretvā dvāraṃ patiṭṭhāpessāmāti. Atthi panañño ācariyasadiso paṇḍitabrāhmaṇoti. Atthi deva tasseva antevāsiko takkāriyamāṇavonāma tassa purohitaṭṭhānaṃ datvā maṅgalaṃ karothāti. Rājā taṃ pakkosāpetvā sammānaṃ kāretvā purohitaṭṭhānaṃ datvā tathā kātuṃ āṇāpesi. So mahantena parivārena nagaradvāraṃ agamāsi. Purohitaṃ rājānubhāvena bandhitvā ānayiṃsu. Mahāsatto dvāraṭhapanaṭṭhāne āvāṭaṃ khaṇāpetvā sāṇiṃ parikkhipāpetvā ācariyena saddhiṃ antosāṇiyaṃ aṭṭhāsi. Ācariyo āvāṭaṃ olokento attano patiṭṭhaṃ alabhanto anattho tāva me nipphādito ahosi bālatāya pana mukhaṃ rakkhituṃ asahanto vegena pāpitthiyā kathesiṃ attanāva me attano vadho ābhatoti mahāsattaṃ ālapanto paṭhamaṃ gāthamāha ahameva dubbhāsitaṃ bhāsi bālo bhaṅkova araññe ahimavhāyamāno takkāriye sobbhamimaṃ patāmi na kireva sādhu ativelabhāṇīti tattha dubbhāsitaṃ bhāsīti dubbhāsitaṃ bhāsiṃ. Bhaṅkovāti yathā araññe maṇḍako vasanto attano khādakaṃ ahiṃ avehati so taṃ avhayamāno dubbhāsitaṃ bhāsatināma evaṃ ahameva dubbhāsitaṃ bhāsiṃ. Takkāriyeti tassa nāmaṃ itthīliṅgaṃ taṃ ālapanto evamāha.

--------------------------------------------------------------------------------------------- page211.

Taṃ sutvā mahāsatto dutiyaṃ gāthamāha pappoti macco ativelabhāṇī bandhaṃ vadhaṃ sokaparidevañca attānaṃyeva garahāsi etto ācariya taṃ nikhaṇanti sobbheti. Tattha ativelabhāṇīti velātikkantaṃ pamāṇātikkantaṃ katvā kathanaṃnāma na sādhu ativelabhāṇī puriso na sādhūtipi attho. Sokaparidevañcāti ācariya evameva ativelabhāṇī puriso vadhabandhañca sokañca mahantena saddena paridevañca pappoti. Garahāsīti paraṃ agarahitvā attānaṃyeva garaheyyāsi. Ettoti etasmiṃ kāraṇe. Ācariya tanti ācariya yena kāraṇena taṃ nikhaṇanti sobbhe taṃ tayāva kataṃ tasmā attānameva garaheyyāsīti vadati. Evañca pana vatvā ācariya vācaṃ arakkhitvā na kevalaṃ tavameva dukkhappatto aññepi pattāyevāti atītaṃ āharitvā dasseti pubbe kira bārāṇasiyaṃ kālīnāma gaṇikā ahosi. Tassā tuṇḍilonāma bhātā. Kālī ekadivasaṃ sahassaṃ gaṇhāti. Tuṇḍilo pana itthīdhutto surādhutto akkhadhutto ca ahosi. Sā tassa dhanaṃ deti. So laddhaladdhaṃ vināseti. Sā taṃ vārentīpi vāretuṃ nāsakkhi. So ekadivasaṃ jūte parājito nivatthavatthāni datvā kaṭasārakhaṇḍaṃ nivāsetvā tassā gehaṃ āgami. Tāya ca dāsiyo

--------------------------------------------------------------------------------------------- page212.

Āṇattā honti tuṇḍilassa āgatakāle kiñci adatvā gīvāyaṃ naṃ gahetvā nīhareyyāthāti. Tā tathā kariṃsu. So gantvā dvāramūle rodanto aṭṭhāsi. Atheko seṭṭhīputto niccakālaṃ kāliyā sahassaṃ āharanto taṃdivasaṃ taṃ disvā kiṃ tuṇḍila rodasīti pucchi. Sāmi jūte parājito mama bhaginiyā santikaṃ āgatomhi tā maṃ dāsiyo gīvāyaṃ gahetvā nīhariṃsūti. Tenahi tiṭṭha bhaginiyā te kathessāmīti so gantvā bhātā te kaṭasārakhaṇḍaṃ nivāsetvā dvāramūle ṭhito vatthānissa kimatthaṃ na desīti āha. Ahaṃ tāvana demi sace pana te sineho atthi tvaṃ dehīti. Tasmiṃ pana gaṇikāya ghare idaṃ cārittaṃ ābhataṃ sahassato pañca satāni gaṇikāya honti pañca satāni vatthagandhamālā mūlāni honti. Āgatapurisā tasmiṃ ghare laddhavatthāni nivāsetvā rattiṃ vasitvā punadivase gacchantā tampi ṭhapetvā ābhatavatthāneva nivāsetvā gacchanti. Tasmā seṭṭhīputto tāya dinnavatthāni nivāsetvā attano sāṭake tuṇḍilassa dāpesi. So nivāsetvā nadanto tajjento gantvā surāgehaṃ pāvisi. Kālīpi dāsiyo āṇāpesi sve etassa gamanakāle vatthāni acchindeyyāthāti. Tā tassa nikkhamanakāle itocito ca upadhāvitvā vilumpamānāviya sāṭake gahetvā idāni yāhi kumārāti naggaṃ katvā visajjesuṃ. So naggova nikkhami. Jano parihāsaṃ karoti. So lajjitvā mayāvetaṃ kataṃ ahameva attano mukhaṃ rakkhituṃ nāsakkhinti paridevi. Idaṃ

--------------------------------------------------------------------------------------------- page213.

Tāva dassetuṃ tatiyaṃ gāthamāha kimevāhaṃ tuṇḍilaṃ apucchiṃ kareyyāsaṃ bhātaraṃ kālikāya naggovāhaṃ vatthayugañca chinno ayampi attho bahu tādisovāti. Tattha bahu tādisovāti seṭṭhīputtopi hi attanā kateheva dukkhaṃ patto tvampi tasmā ayaṃ tuyhaṃ dukkhappatti bahūhi kāraṇehi tādisova. Aparopi bārāṇasiyaṃ ajapālānaṃ pamādena gocarabhūmiyaṃ dvīsu meṇḍesu yujjhantesu eko kuliṅgasakuṇo ime idāni bhinnehi sīsehi marissanti vāressāmi teti mātula mā yujjhathāti vāretvā tesaṃ kathaṃ agahetvā yujjhantānaññeva piṭṭhiyampi sīsepi nisīditvā yācitvā vāretuṃ asakkonto tenahi maṃ māretvā yujjhathāti ubhinnaṃ sīsantaraṃ pāvisi. Te aññamaññaṃ pahariṃsuyeva. So saṇhakaraṇīyaṃ piṃsitoviya attanā kateneva vināsaṃ patto. Idaṃ aparaṃpi kāraṇaṃ dassento catutthaṃ gāthamāha yo yujjhamānānaṃ ayujjhamāno meṇḍantaraṃ paccupati kuliṅgo so piṃsito meṇḍasirehi tattha ayampi attho bahu tādisovāti. Tattha meṇḍantaranti meṇḍānaṃ antaraṃ. Paccupatīti atigantvā

--------------------------------------------------------------------------------------------- page214.

Uppati ākāse sīsānaṃ vemajjhe aṭṭhāsīti attho. Piṃsitoti pīḷito. Aparepi bārāṇasīvāsino gopālakā phalitaṃ tālarukkhaṃ disvā ekaṃ phalatthāya rukkhaṃ āropesuṃ. Tasmiṃ phalāni pātente eko kaṇhasappo vammikā nikkhamitvā tālarukkhaṃ abhirūhi. Heṭṭhā ṭhitā daṇḍādīhi paharantāpi taṃ nivāretuṃ nāsakkhiṃsu. Te sappo tālaṃ abhirūhatīti itarassa ācikkhiṃsu. So bhīto mahāravaṃ ravi. Heṭṭhā ṭhitā ekaṃ thirasāṭakaṃ catūsu kaṇṇesu gahetvā imasmiṃ sāṭakepatitāti āhaṃsu. So parigalanto catunnaṃpi antare sāṭakamajjhe pati. Tassa pātanavegena te saṇṭhāretuṃ asakkontā aññamaññaṃ sīsena paharitvā bhinnehi sīsehi jīvitakkhayaṃ pattā. Idaṃ kāraṇaṃ dassento pañcamaṃ gāthamāha caturo janā poṭṭhakaṃ aggahesuṃ ekañca posaṃ anurakkhamānā sabbeva te bhinnasirā sayiṃsu ayampi attho bahu tādisovāti. Tattha poṭṭhakanti sāṭakaṃ. Sabbeva teti tepi cattāro janā attanā kateneva bhinnasīsā sayiṃsu. Aparāpi bārāṇasīvāsino eḷakacorā rattiṃ ekaṃ ajaṃ thenetvā divā araññe khādissāmāti tassā avassanatthāya mukhaṃ bandhitvā veḷugumbe ṭhapesuṃ. Punadivase taṃ khādituṃ gacchantā āvudhaṃ pamussitvā

--------------------------------------------------------------------------------------------- page215.

Agamaṃsu. Te ajaṃ māretvā maṃsaṃ pacitvā khādissāma āharathāvudhanti ekassāpi hatthe āvudhaṃ adisvā vinā āvudhena etaṃ māretvāpi maṃsaṃ gahetuṃ na sakkā visajjema naṃ puññamassā atthīti visajjesuṃ. Tadā eko veḷukāro veḷuṃ gahetvā punapi āgantvā gahessāmīti naḷakārasatthaṃ veḷupattantare ṭhapetvā pakkāmi. Ajā muttamhīti tusitvā veḷumūle kīḷamānā pacchimapādehi paharitvā taṃ satthakaṃ pātesi. Corā satthasaddaṃ sutvā upadhārentā taṃ disvā tuṭṭhamānasā ajaṃ māretvā maṃsaṃ khādiṃsu. Iti sāpi ajā attanā kateneva matāti idaṃ dassetuṃ chaṭṭhaṃ gāthamāha ajā yathā veḷugumbasmiṃ bandhā avekkhipantī asimajjhagacchi teneva tassā galakaṃ vikantā ayampi attho bahu tādisovāti. Tattha avekkhipantīti kīḷamānā pacchimapāde khipantī. Evañca pana vatvā attano vacanaṃ rakkhitvā mitabhāṇinonāma maraṇadukkhā muñcantīti dassetvā kinnaravatthuṃ āhari bārāṇasīvāsī kireko luddakaputto himavantaṃ gantvā ekena upāyena jāyapatike dve kinnare gahetvā ānetvā rañño adāsi. Rājā adiṭṭhapubbe kinnare disvā tusitvā luddaka imesaṃ ko guṇoti pucchi. Deva ete madhurena sarena gāyanti manuññaṃ naccanti manussā evaṃ gāyituṃ vā naccituṃ vā na

--------------------------------------------------------------------------------------------- page216.

Jānantīti. Rājā luddakassa bahudhanaṃ datvā kinnare gāyatha naccathāti āha. Kinnarā sace mayaṃ gāyantā byañjanaṃ paripuṇṇaṃ kātuṃ na sakkhissāma duggahitaṃ hoti amhe garahissanti vadhissanti bahuṃ kathentānañca musāvādopi hotīti musāvādabhayena raññā punappunaṃ vuttāpi na gāyiṃsu na nacciṃsu. Rājā kujjhitvā ime māretvā maṃsaṃ pacitvā āharathāti āṇāpento sattamaṃ gāthamāha nayime devā nāpi gandhabbaputtā migā ime atthavasābhatā ime ekañca naṃ sāyamāse pacantu ekañca naṃ puna pātarāse pacantūti. Tattha migā imeti ime sace devā gandhabbā vā bhaveyyuṃ nacceyyuñceva gāyeyyuñca ime pana migā tiracchānagatā. Atthavasābhatā imeti atthaṃ paccāsiṃsantena luddena ānītattā atthavasena mama hatthaṃ ābhatā etesu ekaṃ sāyamāse ekaṃ pātarāse pacantūti. Kinnarī cintesi rājā kuddho nissaṃsayaṃ māressati idāni kathetuṃ kāloti anantaraṃ gāthamāha sataṃ sahassāna dubbhāsitānaṃ kalampi nāgghati subhāsitassa

--------------------------------------------------------------------------------------------- page217.

Dubbhāsitaṃ saṅkamāno kileso tasmā tuṇhī kiṃpuriso na bālayāti tattha saṅkamāno kilesoti kadāci ahaṃ bhāsamānā dubbhāsitaṃ bhāseyyaṃ evaṃ dubbhāsitaṃ saṅkamāno kilissati kilamati. Tasmāti tena kāraṇena tumhākaṃ na gāyiṃ na bālabhāvenāti. Rājā kinnariyā tusitvā anantaraṃ gāthamāha yā mesā byākāsi pamuñcathetaṃ giriñca naṃ himavantaṃ nayantu imañca kho dentu mahānasāya pātova naṃ pātarāse pacantūti. Tattha yā mesāti yā me esā. Dentūti mahānasatthāya dentu. Kinnaro rañño vacanaṃ sutvā ayaṃ maṃ akathentaṃ avassaṃ māressati idāni kathetuṃ vaṭṭatīti itaraṃ gāthamāha pajjunnanāthā pasavo pasunāthā ayaṃ pajā tvaṃ nāthosi mahārāja amhanāthā mama bhariyā dvinnamaññataraṃ ñatvā mutto gaccheyyapabbatanti tattha pajjunnanāthāti tiṇabhakkhā pasavo meghanāthānāma. Pasunāthā ayaṃ pajāti ayaṃ pana manussapajā pañcagorasehi upajīvantī pasunāthā pasupatiṭṭhā. Tvaṃ nāthosīti tvaṃ mama patiṭṭhā asi.

--------------------------------------------------------------------------------------------- page218.

Amhanāthā mama bhariyāti ahamassā patiṭṭhā. Dvinnamaññataraṃ ñatvā mutto gaccheyya pabbatanti amhākaṃ dvinnaṃ antare eko ekaṃ mataṃ ñatvā sayaṃ maraṇato mutto pacchā himavantaṃ gaccheyya jīvamānā mayaṃ aññamaññaṃ na jahāma tasmā sacepi imaṃ himavantaṃ pesetukāmo maṃ paṭhamaṃ māretvā pacchā pesehīti. Evañca pana vatvā mahārāja na mayaṃ tava vacanaṃ akātukāmatāya tuṇhī ahumhā mahākathāya pana dosaṃ disvā na kathayimhāti dīpento imaṃ gāthadvayamāha na ve nindā suparivajjayātha nānā janā sevitabbā janinda yeneva eko labhate pasaṃsaṃ teneva añño labhate ninditāraṃ. Sabbo loko paracittena aticitto sabbo loko cittavāsamhi citte paccekacittā puthu sabbasattā kassīdha cittassa vase na vattatīti. Tattha suparivajjayāthāti mahārāja nindā nāma sukhena parivajjetuṃ na sakkā. Nānā janāti nānā chandajanā. Yenevāti yena sīlādiguṇena eko pasaṃsaṃ labhti teneva añño ninditāraṃ labhati amhākaṃ hi kinnarānaṃ antare kathanena pasaṃsaṃ labhati manussānaṃ antare akathanena nindaṃ iti nindānāma duparivajjanīyā svāhaṃ

--------------------------------------------------------------------------------------------- page219.

Kathaṃ tava santikā pasaṃsaṃ labhissāmīti. Sabbo loko paracittena aticittoti mahārāja asappuriso hi pāṇātipātādicittena sappuriso pāṇātipātāveramaṇīādicittena aticittoti evaṃ sabbo loko paracittena aticittoti attho. Cittavāsamhi citteti sabbo loko pana attano hīnena vā paṇītena vā cittena cittavānāmayeva. Paccekacittāti pāṭiyekacittā puthuppabhedā sabbe sattā tesu kassekassa tava vā aññassa vā citte na kinnarī vā mādiso vā añño vā vatteyya tasmā ayaṃ mama cittavase na vattatīti mā mayhaṃ kujjhi sabbe sattā hi attano cittavase na gacchanti devāti kiṃpuriso rañño dhammaṃ deseti. Rājā sabhāvameva esa katheti paṇḍito kinnaroti somanassappatto hutvā osānagāthamāha tuṇhī ahu kiṃpuriso abhāṇiso yodāni byākāsi bhayassa bhīto sodāni mutto sukhito arogo vācā girevatthavatī narānanti. Tattha vācā girevatthavatī narānanti vācā girā imesaṃ sattānaṃ atthavatī hitāvahā hotīti attho. Rājā kinnare suvaṇṇapañjare nisīdāpetvā tameva luddakaṃ pakkosāpetvā gaccha ime gahitaṭṭhāneyeva visajjehīti visajjāpesi. Mahāsattopi passācariya evaṃ kinnarā vācaṃ rakkhitvā

--------------------------------------------------------------------------------------------- page220.

Pattakāle kathitena subhāsiteneva muttā tvampana dukkathitena mahādukkhaṃ pattoti idaṃ udāharaṇaṃ dassetvā ācariya mā bhāyi jīvitaṃ te dassāmīti assāsesi apica kho pana tumhe maṃ rakkheyyāthāti vutte na tāva nakkhattayogo labbhatīti taṃdivasaṃ vītināmetvā majjhimayāmasamanantare mataṃ eḷakaṃ āharāpetvā brāhmaṇa yattha katthaci gantvā jīvāhīti kañci ajānāpento uyyojetvā eḷakamaṃsena baliṃ katvā dvāraṃ patiṭṭhāpesi. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi kokāliko vācāya hatoyevāti vatvā jātakaṃ samodhānesi tadā kaḷārapiṅgalo kokāliko ahosi takkāriyapaṇḍito pana ahamevāti. Takkāriyajātakaṃ aṭṭhamaṃ. -----------


             The Pali Atthakatha in Roman Book 40 page 204-220. http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=4158&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=4158&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1826              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7063              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7304              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7304              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]