ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

page132.

Mahāpalobhanajātakaṃ brahmalokā cavitvānāti idaṃ satthā jetavane viharanto visuddhasaṅkilesaṃ ārabbha kathesi. Vatthu heṭṭhā vitthāritameva. Idha pana satthā bhikakhu mātugāmo nāmesa visuddhasattepi saṅkiliṭṭhe karotīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ cullapalobhne vuttanayena atītavatthu vitthāretabbaṃ. Tadā pana mahāsatto brahmalokā cavitvā kāsirañño putto hutvā nibbatti anitthigandhakumāro nāma ahosi. Itthīnaṃ hatthe na saṇṭhāti. Purisavesena naṃ thaññaṃ pāyesi. Jhānāgāre nisīdi itthiyo na passati. Tamatthaṃ pakāsento satthā catasso gāthā abhāsi brahmalokā cavitvāna devaputto mahiddhiko rañño putto udapādi sabbakāmasamiddhisu. Kāmā vā kāmasaññā vā brahmaloke na vijjati svāssu tāyeva saññāya kāmehi vijigucchatha. Tassa cantepure āsi jhānāgāraṃ sumāpitaṃ so tattha paṭisallīno eko rahasi jhāyatha.

--------------------------------------------------------------------------------------------- page133.

Sa rājā paridevesi puttasokena aṭṭito ekaputto cayaṃ mayhaṃ na ca kāmāni bhuñjatīti. Tattha sabbakāmasamiddhisūti sabbakāmānaṃ samiddhīsu sampattīsu ṭhitassa rañño putto hutvā ca eko devaputto nibbatti. Svāssūti so kumāro. Tāyevāti tāya brahmaloke nibbattitāya jhānasaññāya eva. Sumāpitanti pitarā suṭṭhu manāpaṃ katvā māpitaṃ. Rahasi jhāyathāti mātugāmaṃ apassanto vasi. Paridevesīti vilapati. Pañcamā rañño paridevanagāthā ko nu khottha upāyo so ko vā jānāti kiñcanaṃ yo me puttaṃ palobheyya yathākāmāni patthayeti. Tattha ko nu khottha upāyo soti ko nukho ettha etassa kāmānaṃ bhuñjanaupāyo. Ko nukho idhūpāyo sotipi pāṭho. Aṭṭhakathāyaṃ pana ko nukho taṃ upavasitvā upalāpanakāraṇaṃ jānātīti vuttaṃ. Ko vā jānāti kiñcananti ko vā etassa palibuddhakāraṇaṃ jānātīti attho. Tato paraṃ diyaḍḍhā abhisambuddhagāthā ahu kumārī tattheva vaṇṇarūpasamāhitā kusalā naccagītassa vādite ca padakkhiṇā sā tattha upasaṅkamma rājānaṃ etadabravīti. Tattha ahūti bhikkhave tattheva antepure cūḷanāṭakānaṃ antare

--------------------------------------------------------------------------------------------- page134.

Ekā taruṇakumārikā ahosi. Padakkhiṇāti susikkhitā. Ahaṃ kho taṃ palobheyyaṃ sace bhattā bhavissatīti upaḍḍhagāthā kumārikāya vuttā. Tattha sace bhattāti sace esa mayhaṃ pati bhavissatīti. Taṃ tathāvādinaṃ rājā kumāriṃ etadabravi tvaññeva naṃ palobhehi tava bhattā bhavissatīti. Tattha tava bhattāti tavesa pati bhavissati tvaññeva tassa aggamahesī bhavissasi gaccha naṃ palobhehi kāmarasaṃ jānāpehīti. Evaṃ vatvā rājā imissā kira okāsaṃ karontūti kumārakassa upaṭṭhākānaṃ pesesi. Sā paccūsakāle vīṇaṃ ādāya gantvā kumārassa sayanagabbhassa bahi avidūre ṭhatvā agganakhehi vīṇaṃ vādentī madhurassarena gāyitvā taṃ palobhesi. Tamatthaṃ pakāsento satthā āha sā ca antepuraṃ gantvā bahuṃ kāmūpasañhitaṃ hadayaṅgamā pemanīyā citrā gāthā abhāsatha. Tassāva gāyamānāya saddaṃ sutvāna nāriyā kāmacchandassa uppajji janaṃ so paripucchatha. Kasseso saddo ko vā so bhaṇati uccāvacaṃ bahuṃ hadayaṅgamaṃ pemanīyaṃ aho kaṇṇasukhaṃ mama. Esā kho samuddā deva khiḍḍā esā anappikā sace tvaṃ kāme bhuñjeyya bhiyyo chandeyyu taṃ tava.

--------------------------------------------------------------------------------------------- page135.

Iṃgha āgacchatorena avidūramhi gāyatu assamassa samīpamhi santike mayha gāyatu. Tirokuḍḍamhi gāyitvā jhānāgāramhi pāvisi bandhituṃ anupubbena araññamiva kuñjaraṃ. Tassā kāmarasaṃ ñatvā issādhammo ajāyatha ahameva kāme bhuñjeyyaṃ mā añño puriso ahu. Tato asiṃ gahetvāna purise hantuṃ upakkami ahameva eko bhuñjissaṃ mā añño puriso siyā. Tato jānapadā sabbe vikkandiṃsu samāgatā putto tyāyaṃ mahārāja janaṃ heṭhetyadūsakaṃ. Tañca rājā vipāhesi samhā raṭṭhā ca khattiyo yāvatā vijitā mayhaṃ na te vatthabba tāvade. Tato so bhariyamādāya samuddaṃ upasaṅkami paṇṇasālaṃ karitvāna vanaṃ uñchāya pāvisi. Athettha isi māgañchi samuddamuparūpari so tassa gehaṃ pāvekkhi bhattakāle upaṭṭhite. Tañca bhariyā palobhesi passa yāva sudāruṇaṃ cuto so brahmacariyamhā iddhiyā parihāyatha. Rājaputto ca uñchāto vanamūlaphalaṃ bahuṃ sāyaṃ kājena ādāya assamaṃ upasaṅkami.

--------------------------------------------------------------------------------------------- page136.

Isi ca khattiyaṃ disvā samuddaṃ upasaṅkami vehāsayaṃ gamissanti sīdate so mahaṇṇave. Khattiyo ca isiṃ disvā sīdamānaṃ mahaṇṇave tasseva anukampāya imā gāthā abhāsatha. Avijjamāne vārismiṃ sayaṃ āgamma iddhiyā missībhāvitthiyā gantvā saṃsīdasi mahaṇṇave. Āvaṭṭanī mahāmāyā brahmacariyavikopanā. Sīdanti naṃ viditvāna ārakā parivajjaye. Anelā mudusambhāsā duppūratā nadīsamā sīdanti naṃ viditvāna ārakā parivajjaye. Yaṃ etā upasevanti chandasā vā dhanena vā jātavedova saṇṭhānaṃ khippaṃ anudahanti naṃ. Khattiyassa vaco sutvā isissa nibbido ahu laddhā porāṇakaṃ maggaṃ gacchate so vihāsayaṃ. Khattiyo ca isiṃ disvā gacchamānaṃ vihāsayaṃ saṃvegaṃ alabhi dhīro pabbajjaṃ samarocayi. Tato so pabbajitvāna kāmarāgaṃ virājayi kāmarāgaṃ virājetvā brahmalokūpago ahūti. Tattha antepuranti kumārassa vasanaṭṭhānaṃ. Bahunti bahuṃ nānappakāraṃ. Kāmūpasañhitanti kāmanissitaṃ gītaṃ pavattayamānā. Kāmacchandassāti assa anitthigandhakumārassa kāmacchando uppajji.

--------------------------------------------------------------------------------------------- page137.

Jananta attano santikāvacaraṃ paricārikajanaṃ. Uccāvacanti uggatañca anuggatañca. Bhuñjeyyāti sace bhuñjeyyāsi. Chandeyyu tanti ete kāmā nāma tava rucceyyuṃ. So samuddāti sutvā tuṇhī ahosi. Itarā punadivasepi gāyi. Evaṃ kumāro paṭibaddhacitto hutvā tassā āgamanaṃ rocento paricārike āmantetvā iṃghāti gāthamāha. Tirokuḍḍamhīti sayanagabbhassa kuḍḍassa bahi. Mā aññoti añño kāme paribhuñjanto puriso nāma mā siyā. Hantuṃ upakkamīti anantaravīthiṃ otaritvā māretuṃ ārabhi. Vikkandiṃsūti kumārena katipayesu purisesu pahatesu purisā palāyitvā gehāni pavisiṃsu. So purise alabhanto thokaṃ vissami. Tasmiṃ khaṇe rājaṅgaṇe sannipatitvā upakkosiṃsu. Janaṃ heṭhetyadūsakanti niraparādhaṃ janaṃ heṭheti taṃ gaṇhāpethāti vadiṃsu. Rājā upāyena kumāraṃ gaṇhāpetvā imassa kiṃ kattabbanti pucchi. Deva aññaṃ natthi imaṃ pana kumāraṃ tāya kumārikāya saddhiṃ raṭṭhā pabbājetuṃ vaṭṭatīti vutte tathā akāsi. Tamatthaṃ pakāsento satthā tañcāti ādimāha. Tattha vipāhesīti pabbājesi. Na te vatthabba tāvadeti yattakaṃ mayhaṃ vijitaṃ tattake tayā na vatthabbaṃ. Uñchāyāti phalāphalatthāya tasmiṃ pana vanaṃ paviṭṭhe itarā yaṃ tattha pacitabbayuttakaṃ atthi taṃ pacitvā tassāgamanaṃ olokentī paṇṇasāladvāre nisīdi. Evaṃ kāle gacchante ekadivasaṃ

--------------------------------------------------------------------------------------------- page138.

Antaradīpakavāsī eko iddhimantatāpaso assamapadato nikkhamitvā maṇiphalakaṃ viya udakaṃ maddamānova ākāse uppatitvā bhikkhācāraṃ gacchanto paṇṇasālāya uparibhāgaṃ patvā dhūmaṃ disvā imasmiṃ ṭhāne manussā vasanti maññeti paṇṇasāladvāre otari. Sā taṃ disvā nisīdāpetvā paṭibaddhacittā hutvā itthīkuttaṃ dassetvā tena saddhiṃ anācāraṃ acari. Tamatthaṃ pakāsento satthā athetthāti ādimāha. Tattha isi māgañchīti isi āgacchi. Samuddamuparūparīti samuddassa matthakena. Passa yāva sudāruṇanti passatha bhikkhave tāya kumārikāya yāva sudāruṇaṃ kammaṃ katanti attho. Sāyanti sāyaṇhasamaye. Disvāti taṃ vijahituṃ asakkonto sakaladivasaṃ tattheva hutvā sāyaṇhasamaye rājaputtaṃ āgataṃ disvā palāyituṃ vehāsaṃ gamissanti uppatanākāraṃ karontova patitvā mahaṇṇave sīdati. Isiṃ disvāti anubandhamāno gantvā passitvāva. Anukampāyāti sacāyaṃ bhūmiyā āgato abhavissa palāyitvā araññaṃ paviseyya ākāsena āgato bhavissati tasmā samudde patitopi uppatanākāramiva karotīti anukampaṃ uppādetvā tasseva anukampāya abhāsatha. Tāsaṃ pana gāthānaṃ attho tikanipāte vuttoyeva. Nibbido ahūti kāmesu nibbido jāto. Porāṇakaṃ magganti pubbe adhigataṃ jhānavisesaṃ. Pabbajitvānāti taṃ itthiṃ manussāvāsaṃ netvā nivattetvā araññe isipabbajjaṃ pabbajitvā kāmarāgaṃ virājayi virājetvā brahmalokūpagato ahūti.

--------------------------------------------------------------------------------------------- page139.

Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave mātugāmaṃ paṭicca suvisuddhasattāpi saṅkilissantīti vatvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu arahattaṃ patto. Tadā anitthigandhakumāro pana ahameva ahosinti. Mahāpalobhanajātakaṃ niṭṭhitaṃ. Ekādasamaṃ. -------------


             The Pali Atthakatha in Roman Book 41 page 132-139. http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=2702&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=2702&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2208              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8842              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9392              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9392              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]