ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                       Ayogharajātakaṃ
      yamekarattiṃ paṭhamanti idaṃ satthā jetavane viharanto
mahābhinikkhamanaññeva ārabbha kathesi.
      Tadāpi hi so na bhikkhave idāneva pubbepi tathāgato
mahābhinekkhammaṃ nikkhantoyevāti vatvā atītaṃ āhari.
      Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente brahmadattassa

--------------------------------------------------------------------------------------------- page164.

Rañño aggamahesī gabbhaṃ paṭilabhitvā laddhagabbhaparihārā pariṇatagabbhā paccūsasamanantare puttaṃ vijāyi. Tassā purimabhave ekā sapatikā tava jātaṃ jātaṃ pajaṃ khādituṃ labhissāmīti patthanaṃ ṭhapesi. Sā kira sayaṃ vañjhā hutvā puttamātukodhena taṃ patthanaṃ katvā yakkhiniyoniyaṃ nibbatti. Itarā rañño aggamahesī hutvā imaṃ puttaṃ vijāyi. Sā yakkhinī tadā okāsaṃ labhitvā deviyā passantiyāva tuccharūpā viya āgantvā taṃ dārakaṃ gahetvā palāyi. Devī yakkhinī me puttaṃ gahetvā palāyīti mahāsaddena viravi. Itarāpi dārakaṃ mūlakandaṃ viya murumurāyantī khāditvā deviyā hatthavikārādīni dassetvā tajjentī pakkāmi. Rājā taṃ vacanaṃ sutvā yakkhiniyā kiṃ sakkā kātunti tuṇhī ahosi. Puna deviyā vijāyanakāle daḷhaṃ ārakkhamakāsi. Devī puna puttaṃ vijāyi. Yakkhinī āgantavā taṃpi khāditvā gatā. Tatiyavāre tassā kucchiyaṃ mahāsatto paṭisandhiṃ gaṇhi. Rājā mahājanaṃ sannipātetvā deviyā jātaṃ jātaṃ pajaṃ ekā yakkhinī khādati kiṃ nukho kātabbanti pucchi. Atheko yakkhinī nāma tālapaṇṇassa bhāyanti deviyā hatthapādesu tālapaṇṇaṃ bandhituṃ vaṭṭatīti āha. Aparo yakkhinī nāma ayogharassa bhāyanti ayogharaṃ kātuṃ vaṭṭatīti āha. Rājā sādhūti attano vijite kammāre sannipātetvā ayogharaṃ kārethāti āṇāpetvā āyuttake adāsi. Antonagareyeva ramaṇīye bhūmibhāge gehaṃ patiṭṭhāpesuṃ. Thambhe ādiṃ katvā sabbe gehasambhārā ayomayāva ahesuṃ.

--------------------------------------------------------------------------------------------- page165.

Navahi māsehi ayomayaṃ mahantaṃ catusālaṃ niṭṭhānaṃ agamāsi. Taṃ niccaṃ pajjalitapadīpasadisameva hoti. Rājā deviyā gabbhaparipākaṃ ñatvā ayogharaṃ alaṅkārāpetvā taṃ ādāya ayogharaṃ pāvisi. Sā tattha dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyi. Ayogharakumārotvevassa nāmaṃ kariṃsu. Taṃ dhātīnaṃ datvā mahantaṃ ārakkhaṃ saṃvidahitvā rājā deviṃ ādāya nagaraṃ padakkhiṇaṃ katvā alaṅkatapāsādatalameva abhiruhi. Yakkhinīpi udakavāraṃ gantvā vessavaṇassa udakaṃ vahantī jīvitakkhayaṃ pattā. Mahāsatto ayoghareyeva vaḍḍhitvā viññutaṃ patto tattheva sabbasippāni uggaṇhi. Rājā ko me puttassa vayappadesoti amacce pucchitvā soḷasavasso deva sūro thāmasampanno yakkhasahassaṃpi paṭibāhituṃ samatthoti sutvā rajjamassa dassāmi sakalanagaraṃ alaṅkārāpetvā ayogharato taṃ nīharitvā ānethāti āha. Amaccā sādhu devāti dvādasayojanikaṃ bārāṇasiṃ alaṅkārāpetvā sabbālaṅkārabhūsitaṃ maṅgalavāraṇaṃ ādāya tattha gantvā kumāraṃ alaṅkaritvā hatthikkhandhe nisīdāpetvā deva kulasantakaṃ alaṅkatanagaraṃ padakkhiṇaṃ katvā pitaraṃ kāsikarājānaṃ vandatha ajjeva setacchattaṃ labhissathāti āhaṃsu. Mahāsatto nagaraṃ padakkhiṇaṃ karonto ārāmarāmaṇeyyakaṃ vanapokkharaṇibhūmibhāgarāmaṇeyyakapāsāda- rāmaṇeyyakādīni disvā cintesi mama pitā maṃ ettakaṃ kālaṃ bandhanāgāre vasāpesi evarūpaṃ alaṅkatanagaraṃ daṭṭhuṃ nādāsi ko nukho mayhaṃ dosoti amacce pucchi. Deva natthi tumhākaṃ doso

--------------------------------------------------------------------------------------------- page166.

Tumhākaṃ pana dve bhātike ekā yakkhinī khādi tena vo pitā ayoghare vasāpesi ayogharena tumhākaṃ jīvitaṃ laddhanti. So tesaṃ vacanaṃ sutvā cintesi ahaṃ dasa māse lohakumbhiniraye viya gūthaniraye viya ca mātukucchimhi vasitvā mātukucchito nikkhantakālato paṭṭhāya soḷasavassāni etasmiṃ bandhanāgāre vasiṃ bahi oloketuṃpi na labhiṃ ussudaniraye khitto viya ahosiṃ yakkhiniyā hatthato muttopi panāhaṃ neva ajaro na amaro kiṃ me rajjena rajje ṭhitakālato paṭṭhāya dunnikkhamanaṃ hoti ajjeva mama pitaraṃ pabbajjaṃ anujānāpetvā himavantaṃ pavisitvā pabbajissāmīti. So nagaraṃ padakkhiṇaṃ katvā rājakulaṃ pavisitvā rājānaṃ vanditvā aṭṭhāsi. Rājā tassa sarīrasobhaṃ oloketvā balavasinehena amacce olokesi. Te kiṃ karoma devāti vadiṃsu. Puttaṃ me ratanarāsimhi ṭhapetvā tīhi saṅkhehi abhisiñcitvā kāñcanamālaṃ setacchattañca ussāpethāti. Mahāsatto pitaraṃ vanditvā na mayhaṃ rajjenattho ahaṃ pabbajissāmi pabbajjaṃ me anujānāthāti pitaraṃ paṭikkhipi. Tāta rajjaṃ paṭikkhipitvā kiṃkāraṇā pabbajissasīti. Deva ahaṃ mātukucchimhi dasa māse gūthaniraye viya vasitvā kucchito nikkhanto yakkhinibhayena soḷasa vassāni bandhanāgāre vasanto bahi oloketuṃpi na labhiṃ ussudaniraye khitto viya ahosiṃ yakkhiniyā hatthato muttomhi na ajaro amaro homi maccu nāmesa sakkā kenaci jinituṃ vañcetuṃ bhave ukkaṇṭhitosmi yāva me byādhijarāmaraṇāni

--------------------------------------------------------------------------------------------- page167.

Nāgacchanti tāvadeva pabbajitvā dhammaṃ carissāmi alaṃ me rajjena anujānātha maṃ devāti vatvā pitu dhammaṃ desento āha yamekarattiṃ paṭhamaṃ gabbhe vasati māṇavo abbhuṭṭhitova so yāti sa gacchaṃ na nivattati. Na yujjhamānā na balena vassitā narā na jīranti na cāpi miyyare sabbaṃ hi taṃ jātijarāyupaddutaṃ tamme matī hoti carāmi dhammaṃ. Caturaṅginiṃ sena subhiṃsarūpaṃ jayanti raṭṭhādhipatī pasayha na maccuno jinitumussahanti tamme matī hoti carāmi dhammaṃ. Hatthīhi assehi rathehi pattīhi parivāritā muccare ekaccayā na maccuno bhañjitumussahanti tamme matī hoti carāmi dhammaṃ. Hatthīhi assehi rathehi pattīhi sūrā pabhiñjanti padhaṃsayanti na maccuno madditumussahanti tamme matī hoti carāmi dhammaṃ.

--------------------------------------------------------------------------------------------- page168.

Mattā gajā bhinnagaḷā pabhinnā nagarāni maddanti janaṃ hananti na maccuno madditumussahanti tamme matī hoti carāmi dhammaṃ. Issāsino katahatthāpi dhīrā dūrepātī akkhaṇavedhinopi na maccuno vijjhitumussahanti tamme matī hoti carāmi dhammaṃ. Sarāni khiyyanti saselakānanā sabbaṃpi taṃ khiyyati dīghamantaraṃ sabbaṃ hi taṃ bhañjare kālapariyāyaṃ tamme matī hoti carāmi dhammaṃ. Sabbesaṃ evaṃ hi nārīnarānaṃ calācalaṃ pāṇabhunodha jīvitaṃ paṭova dhuttassa dumova kūlajo tamme matī hoti carāmi dhammaṃ. Dumapphalāneva patanti māṇavā daharā ca vuḍḍhā ca sarīrabhedā nāriyo narā majjhimaporisā ca tamme matī hoti carāmi dhammaṃ.

--------------------------------------------------------------------------------------------- page169.

Nāyaṃ vayo tārakarājasannibho yadabbhatītaṃ gatamevadāni taṃ jiṇṇassa hī natthi ratī kuto sukhaṃ tamme matī hoti carāmi dhammaṃ. Yakkhā pisācā athavāpi petā kuppitā te assasanti manusse na maccuno assasitussahanti tamme matī hoti carāmi dhammaṃ. Yakkhe pisāce athavāpi pete kuppitepi te nijjhapanaṃ karonti na maccuno nijjhapanaṃ karonti tamme matī hoti carāmi dhammaṃ. Aparādhake dūsake heṭhake ca rājāno daṇḍenti viditvāna dosaṃ na maccuno daṇḍayitussahanti tamme matī hoti carāmi dhammaṃ. Aparādhakā dūsakā heṭhakā ca labhanti te rājino nijjhapetuṃ na maccuno nijjhapanaṃ karonti tamme matī hoti carāmi dhammaṃ.

--------------------------------------------------------------------------------------------- page170.

Na khattiyopi na ca brāhmaṇopi na aḍḍhakā balavā tejavāpi na maccurājassa apekkhamatthi tamme matī hoti carāmi dhammaṃ. Sīho ca byaggho ca atho dīpiyo ca pasayha khādanti viphandamānaṃ na maccuno khāditumussahanti tamme matī hoti carāmi dhammaṃ. Māyākārā raṅgamajjhe karontā mohenti cakkhūni janassa tāvade na maccuno mohayitussahanti tamme matī hoti carāmi dhammaṃ. Āsīvisā kuppitā uggatejā ḍaṃsanti mārentipi te manusse na maccuno ḍaṃsitumussahanti tamme matī hoti carāmi dhammaṃ. Āsīvisā kuppitā yaṃ ḍaṃsanti tikicchakā tesa visaṃ haranti na maccuno duṭṭha visaṃ haranti tamme matī hoti carāmi dhammaṃ.

--------------------------------------------------------------------------------------------- page171.

Dhammantarī vettaruṇo ca bhojo visāni hantvāna bhujaṅgamānaṃ suyyanti te kālakatā tatheva tamme matī hoti carāmi dhammaṃ. Vijjādharā ghoramadhīyamānā adassanaṃ osadhebhi vajanti na maccurājassa vajantadassanaṃ tamme matī hoti carāmi dhammaṃ. Dhammo have rakkhati dhammacāriṃ dhammo suciṇṇo sukhamāvahāti esānisaṃso dhamme suciṇṇe na duggatiṃ gacchati dhammacārī. Nahi dhammo adhammo ca ubho samavipākino adhammo nirayaṃ neti dhammo pāpeti suggatinti. Tattha yamekarattinti yebhuyyena sattā mātukucchimhi paṭisandhiṃ gaṇhantā rattiṃ gaṇhanti tasmā evamāha. Ayaṃ panettha attho yaṃ ekarattiṃ vā divaṃ vā paṭhamameva paṭisandhiṃ gahetvā mātukucchisaṅkhāte gabbhe vasati. Māṇavoti satto kalalabhāvena patiṭṭhāsi. Abbhuṭṭhitova so yātīti so māṇavo yathā nāma valāhakasaṅkhāto abbho uṭṭhito nibbattito vāyuvegena hato paṭigacchati tatheva.

--------------------------------------------------------------------------------------------- page172.

Paṭhamaṃ kalalaṃ hoti kalalā hoti abbhudaṃ abbhudā jāyate pesi pesiyā jāyate ghano ghanā ca sākhā jāyanti kesā lomā nakhāpi ca yañcassa bhuñjati mātā annaṃ pānañca bhojanaṃ tena so tattha yāpeti mātukucchigato naroti. Tattha imaṃ mātukucchiyaṃ kalalādibhāvaṃ mātukucchito ca nikkhanto mandadasakādibhāvaṃ āpajjamāno sasataṃ samitaṃ gacchati. Sa gacchaṃ na nivattatīti sacāyaṃ evaṃ gacchanto puna abbhudato kalalabhāvaṃ pesiādito vā abbhudādibhāvaṃ vā khiḍḍādasakato mandadasakabhāvaṃ vaṇṇadasakādito vā khiḍḍādasakādibhāvaṃ pāpuṇituṃ na nivattati. Yathā pana so valāhako vātavegena sañcuṇṇiyamāno ahaṃ asukaṭṭhāne nāma uṭṭhito puna nivattetvā tattheva gantvā pakatibhāvena ṭhassāmīti na labhati yadassa gataṃ taṃ gatameva yaṃ antarahitaṃ taṃ antarahitameva hoti. Tathā sopi kalalādibhāvena gacchamāno gacchateva tasmiṃ tasmiṃ koṭṭhāse saṅkhārā purimānaṃ paccayā hutvā pacchato anivattetvā tattha tattheva bhijjanti jarākāle saṅkhārā amhehi esa pubbe yuvā thāmasampanno kato puna naṃ nivattetvā tattheva karissāmāti na labhanti tattha tattheva antaradhāyantīti dasseti. Na yujjhamānāti ubhato byuḷhe saṅgāme yujjhantā. Na balena vassitāti na kāyabalena yodhabalena vā upagatā samannāgatā. Na jīrantīti purimaṃ nakāraṃ āharitvā evarūpāpi narā na jīranti na

--------------------------------------------------------------------------------------------- page173.

Cāpi miyyareti attho veditabbo. Sabbamhi tanti mahārāja sabbameva hi idaṃ pāṇamaṇḍalaṃ mahāyantena pīḷiyamānā ucchughaṭikā viya jātiyā ca jarāya ca upaddutaṃ niccapīḷitaṃ. Taṃ me matī hotīti tena kāraṇenapi mama pabbajitvā dhammaṃ carāmīti mati hoti cittaṃ uppajjati. Caturaṅgininti hatthiādīhi caturaṅgehi samannāgataṃ. Senaṃ subhiṃsarūpanti suṭṭhu bhiṃsanakajātikaṃ senaṃ. Jayantīti kadāci ekacce rājāno attano senāya jayanti. Na maccunoti tepi rājāno mahāsenassa maccuno senaṃ jayituṃ na ussahanti na byādhijarāmaraṇāni maddituṃ sakkonti. Muccare ekaccayāti etehi hatthiādīhi parivāritā ekacce paccāmittānaṃ hatthato muccanti maccuno pana santikā muccituṃ na sakkonti. Pabhiñjantīti etehi hatthiādīhi paccatthikarājūnaṃ nagarāni pabhiñjanti. Padhaṃsayantīti mahājanaṃ dhaṃsentā vidhaṃsentā jīvitakkhayaṃ pāpenti. Na maccunoti tepi maraṇakāle sampatte maccuno bhañjituṃ na sakkonti. Bhinnagaḷā pabhinnāti tīsu ṭhānesu pabhinnā hutvā madaṃ gaḷantā paggharitamadāti attho. Na maccunoti tepi mahāmaccuṃ maddituṃ na sakkonti. Issāsinoti issāsā dhanuggahā. Katahatthāti susikkhitā. Dūrepātīti dūre pātetuṃ samatthā. Akkhaṇavedhinoti aviruddhavedhino vijjuālokena vijjhanasamatthā vā. Sarānīti anotattādīni mahāsarānipi khīyantiyeva. Saselakānanāti sapabbatavanasaṇḍā mahāpaṭhavīpi khīyati. Sabbaṃ hi tanti sabbamidaṃ saṅkhāragataṃ dīghamantaraṃ ṭhatvā khīyateva

--------------------------------------------------------------------------------------------- page174.

Kappuṭṭhānaggiṃ patvā mahāmerūpi aggimukhe madhusiṭṭhakaṃ viya vilīyateva. Aṇumattopi saṅkhāro ṭhātuṃ na sakkoti. Kālapariyāyanti kālapariyāyaṃ nassanakālavāraṃ patvā sabbaṃ bhañjare sabbaṃ saṅkhāragataṃ bhijjateva. Tassa pakāsanatthaṃ sattasuriyasuttaṃ āharitabbaṃ. Calācalanti cañcalaṃ sakabhāvena ṭhātuṃ asamattho nānābhāvavinābhāvo. Pāṇabhunodha jīvitanti idha loke imesaṃ pāṇabhūtānaṃ jīvitaṃ. Paṭova dhuttassa dumova kūlajoti surādhutto hi suraṃ disvāva udare bandhasāṭakaṃ datvā pivateva nadīkūle jātadumova kūle lujjamāne lujjati yathā esa paṭo ca dumo ca cañcalo evaṃ sattānaṃ jīvitaṃ devāti. Dumapphalānevāti yathā pakkāni phalāni vātahatāni dumaggato bhūmiyaṃ patanti tatheva ime māṇavā jarāvātena hatā jīvitā gaḷitvā maraṇapaṭhaviyaṃ patanti. Daharāti antamaso kalalabhāve ṭhitāpi. Majjhimaporisāti nārīnarānaṃ majjhe ṭhitā ubhatobyañjanakanapuṃsakā. Tārakarājasannibhoti yathā tārakarājā kāḷapakkhe khīṇo pana juṇhapakkhe pūrati na evaṃ sattānaṃ vayo. Sattānaṃ vayo hi yadabbhatītaṃ gatamevadāni taṃ na tassa punāgamanaṃ atthi. Kuto ratīti jarājiṇṇassa kāmaguṇesu ratipi natthi te paṭicca uppajjanakasukhaṃ kutoyeva. Yakkhāti mahiddhikā yakkhā. Pisācāti paṃsupisācakā. Petāti pittivisayikā. Assasantīti assāsavātena upahananti āvisantīti vā attho. Na maccunoti maccuṃ pana tepi assāsena vā upahanituṃ āvisituṃ vā na sakkonti. Nijjhāpanaṃ karontīti balikammavasena khamāpenti

--------------------------------------------------------------------------------------------- page175.

Pasādenti. Aparādhaketi rājāparādhakārake. Dūsaketi rajjadūsake. Heṭhaketi sandhicchedādīhi lokaviheṭhake. Rājānoti rājāno. Viditvāna dosanti dosaṃ jānitvā yathānurūpena daṇḍenti. Na maccunoti tepi maccuṃ taṇḍayituṃ na sakkonti. Nijjhāpetunti sakkhīhi attano niraparādhabhāvaṃ pakāsetvā pasādetuṃ. Na aḍḍhakā balavā tejavāpīti ime aḍḍhā ayaṃ kāyabalañāṇabalehi balavā ayaṃ tejavāti evaṃpi na maccurājassa apekkhamatthi ekasmiṃpi satte apekkhā pemaṃ sineho natthi sabbamevābhimaddatīti dasseti. Pasayhāti balakkārehi abhibhavitvā. Na maccunoti tepi maccuṃ khādituṃ na sakkonti. Karontāti māyaṃ karontā. Mohentīti abhūtaṃ bhūtaṃ katvā dassentā mohenti. Uggatejāti uggatena visatejena samannāgatā. Tikicchakāti visavejjā. Dhammantarī vettaruṇo ca bhojoti ete evaṃnāmakā vejjā. Ghoramadhīyamānāti ghoraṃ nāma vijjaṃ adhiyantā. Osadhebhīti ghoraṃ vā gandhādiṃ vā vijjaṃ sāvetvā osadhāni ādāya tehi osadhehi paccatthikānaṃ adassanaṃ vajanti. Dhammoti sucaritadhammo. Rakkhatīti yena rakkhito taṃ paṭirakkhati. Sukhanti chasu kāmasaggesu sukhaṃ āvahati pāpeti paṭisandhivasena upaneti. Evaṃ mahāsatto catuvīsatiyā gāthāhi pitu dhammaṃ desetvā mahārāja tumhākaṃ rajjaṃ tumhākameva hotu mayhaṃ iminā attho natthi tumhehi saddhiṃ kathentameva maṃ byādhijarāmaraṇāni upagacchanti

--------------------------------------------------------------------------------------------- page176.

Tiṭṭhatha tumheti vatvā ayadāmaṃ chinditvā mattahatthī viya kāñcanapañjaraṃ chinditvā sīhapotako viya kāme pahāya mātāpitaro vanditvā nikkhami. Athassa pitā mamapi rajjena ko atthoti rajjaṃ pahāya tena saddhiññeva nikkhami. Tasmiṃ nikkhamante devīpi amaccāpi brāhmaṇagahapatikādayopīti sakalanagaravāsino gehāni chaḍḍetvā nikkhamiṃsu. Samāgamo mahā ahosi. Parisā dvādasayojanikā jātā. Taṃ ādāya mahāsatto himavantaṃ pāvisi. Sakko tassa nikkhantabhāvaṃ ñatvā vissakammaṃ pesetvā dvādasayojanāyāmaṃ sattayojanavitthāraṃ assamapadaṃ kāresi. Sabbe pabbajitaparikkhāre paṭidāyāpesi. Ito paraṃ mahāsattassa pabbajjā ca ovādadānañca brahmalokaparāyanatā ca parisāya anapāyagamanatā ca sabbā heṭṭhā vuttanayeneva veditabbā. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi tathāgato mahābhinekkhammaṃ nikkhantoyevāti vatvā jātakaṃ samodhānesi tadā mātāpitaro mahārājakulāni ahesuṃ parisā buddhaparisā ayogharapaṇḍito pana ahameva sammāsambuddhoti. Ayogharajātakaṃ niṭṭhitaṃ. Cuddasamaṃ. Iti vīsatinipātavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 41 page 163-176. http://84000.org/tipitaka/atthapali/rm_line.php?B=41&A=3355&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=3355&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2261              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9067              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=9651              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=9651              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]