ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page244.

6. Jarāsuttaniddesavaṇṇanā [39] Chaṭṭhe jarāsutte appaṃ vata jīvitaṃ idanti idaṃ vata manussānaṃ jīvitaṃ appakaṃ parittaṃ ṭhitiparittatāya sarasaparittatāyāti guhaṭṭhakasuttepi vuttanayametaṃ. Oraṃ vassasatāpi miyyatīti vassasatā oraṃ kalalādikālepi miyyati. Aticcāti vassasataṃ atikkamitvā. Jarasāpi miyyatīti jarāyapi miyyati. Ito paraṃ guhaṭṭhakasuttavaṇṇanāya vuttanayeneva gahetabbaṃ. Appanti mandaṃ. Gamanīyo samparāyoti paraloko gantabbo. Kalalakālepīti ettha kalalaṃ 1- nāma paṭisandhikkhaṇe tīhi jātiuṇṇaṃsūhi katasuttagge ṭhitatelabinduppamāṇaṃ acchaṃ vippasannaṃ kalalaṃ hoti. Yaṃ sandhāya vuttaṃ:- "tilatelassa yathā bindu sappimaṇḍo anāvilo evaṃ vaṇṇappaṭibhāgaṃ kalalanti pavuccatī"ti. 2- Tasmiṃ kalalakālepi. Cavatīti jīvitā 3- galati. Maratīti jīvitaviyogaṃ āpajjati. Antaradhāyatīti adassanaṃ pāpuṇāti. Vippalujjatīti chijjati. "aṇḍajayoniyā cavati. Jalābujayoniyā marati. Saṃsedajayoniyā antaradhāyati. Upapātikayoniyā 4- vippalujjatī"ti evameke vaṇṇayanti. Abbudakālepīti abbudaṃ nāma kalalato sattāhaccayena maṃsadhovanaudakavaṇṇaṃ hoti, kalalanti nāmaṃ antaradhāyati. Vuttampi cetaṃ:- "sattāhaṃ kalalaṃ hoti paripakkaṃ samūhataṃ vivaṭṭamānaṃ taṃ bhāvaṃ abbudaṃ nāma jāyatī"ti. 5- Tasmiṃ abbudakālepi. Pesikālepīti tasmāpi abbudā sattāhaccayena vilīnatipusadisā pesi nāma sañjāyati. Sā maricaphāṇitena dīpetabbā. Gāmadārakā 6- @Footnote: 1 cha.Ma. kalalakālaṃ 2 cha.Ma. kalalaṃ sampavuccatīti, saṃ.A. 1/284, abhi.a, 2/24 @3 Sī.,cha.Ma. jīvitaṃ 4 cha.Ma. opapātika... 5 saṃ.A. 2/285 6 cha.Ma. gāmadārikā

--------------------------------------------------------------------------------------------- page245.

Hi supakkāni maricāni gahetvā sāṭakante bhaṇḍikaṃ katvā pīḷetvā maṇḍaṃ ādāya kapāle pakkhipitvā ātape ṭhapenti, taṃ sukkhamānaṃ sabbabhāgehi muccati. Evarūpā pesi hoti, abbudanti nāmaṃ antaradhāyati. Vuttampi cetaṃ:- "sattāhaṃ abbudaṃ hoti paripakkaṃ samūhataṃ vivaṭṭamānaṃ taṃ bhāvaṃ pesi ca nāma jāyatī"ti. 1- Tasmiṃ pesikālepi. Ghanakālepīti tatopi pesito sattāhaccayena kukkuṭaṇḍasaṇṭhāno ghano nāma maṃsapiṇḍo nibbattati, pesīti nāmaṃ antaradhāyati. Vuttampi cetaṃ:- "sattāhaṃ pesi bhavati paripakkaṃ samūhataṃ vivaṭṭamānaṃ taṃ bhāvaṃ ghano ca nāma jāyati. 2- Yathā kukkuṭiyā aṇḍaṃ samantā parimaṇḍalaṃ evaṃ ghanassa saṇṭhānaṃ nibbattaṃ kammapaccayā"ti. 3- Tasmiṃ ghanakālepi. Pañcasākhakālepīti 4- pañcame sattāhe dvinnaṃ dvinnaṃ hatthapādānaṃ sīsassa catthāya pañca pīḷakā jāyanti, yaṃ sandhāya vuttaṃ "pañcime bhikkhave sattāhe pañca pīḷakā saṇṭhahanti kammato"ti. 3- Tasmiṃ sākhakālepi. Tato paraṃ chaṭṭhasattamādīni sattāhāni atikkamma desanaṃ saṅkhipitvā dvācattālīsasattāhe pariṇatakāle kesalomanakhādīnaṃ uppattikālañca. Tassa ca nābhito uṭṭhito nāḷo mātu udarapaṭalena ekābaddho hoti, so uppaladaṇḍako viya chiddo, tena āhāraraso saṃsaritvā āhārasamuṭṭhānaṃ rūpaṃ samuṭṭhāpeti. Evaṃ so dasa māse yāpeti, taṃ sabbaṃ avatvā "sūtighare"ti āha, yaṃ sandhāya vuttaṃ:- "kesā lomā nakhāpi ca "5- @Footnote: 1 saṃ.A. 1/285 2 cha.Ma. ghanoti nāma jāyati 3 saṃ.A. 1/285 @4 Sī.,cha.Ma. pasākhakālepīti 5 cha.Ma. nakhāni ca

--------------------------------------------------------------------------------------------- page246.

"yañcassa bhuñjatī mātā annaṃ pānañca bhojanaṃ tena so tattha yāpeti mātukucchigato naro"ti. 1- Tattha sūtighareti sūtikaghare, vijāyanaghareti attho. "sūtikāghare"ti vā pāṭho, sūtikāyāti padacchedo. Aḍḍhamāsikopīti vijātadivasato 2- paṭṭhāya aḍḍhamāso etassa atthīti aḍḍhamāsiko. Dvemāsikādīsupi eseva nayo. Jātadivasato paṭṭhāya ekaṃ saṃvaccharaṃ etassa atthīti saṃvacchariko. Upari dvevassikādīsupi eseva nayo. Yadā jiṇṇo hotīti yasmiṃ kāle jarājiṇṇo bhavati jajjarībhūto. Vuḍḍhoti vayovuḍḍho. Mahallakoti jātimahallako. Addhagatoti tayo addhe atikkanto. Vayoanuppattoti tatiyaṃ vayaṃ anuppatto. Khaṇḍadantoti antarantarā patitā dantā phālitā ca jarānubhāvena khaṇḍā dantā jātā assāti khaṇḍadanto. Palitakesoti paṇḍarakeso. Vilūnanti luñcitvā gahitā kesā viya khallātaṃ. 3- Khalitasiroti mahākhallāṭasīso. Valinanti sañjātavali. Tilakāhatagattoti setatilakakāḷatilakehi vikiṇṇasarīro. Bhoggoti bhaggo, imināpissa vaṅkabhāvaṃ dīpeti. Daṇḍaparāyanoti daṇḍapaṭissaraṇo daṇḍadutiyo. So jarāyapīti so puggalo jarāyapi abhibhūto marati. Natthi maraṇamhā mokkhoti maraṇato muccanupāyo natthi nupalabbhati. Phalānamiva pakkānaṃ, pāto patanato bhayanti paripākagatānaṃ sithilavaṇṭānaṃ panasaphalādipakkānaṃ paccūsakāle avassaṃ patissantīti phalasāmikānaṃ bhāyanaṃ 4- viya. Evaṃ jātāna maccānaṃ, niccaṃ maraṇato bhayanti evameva uppannānaṃ sattānaṃ maccusaṅkhātamaraṇato satataṃ kālaṃ bhayaṃ. Yathāpi kumbhakārassāti yathā nāma mattikābhājanaṃ karontassa. Katā mattikabhājanāti 5- tena niṭṭhāpitabhājanaṃ. Sabbe bhedapariyantāti pakkāpakkaṃ sabbaṃ bhedanaṃ @Footnote: 1 saṃ.sa. 15/235/248, abhi.ka. 37/692/410 2 cha.Ma. jātadivasato @3 cha.Ma. khallāṭasīso 4 cha.Ma. bhāyamānānaṃ 5 khu.su. 25/583/451

--------------------------------------------------------------------------------------------- page247.

Bhijjanaṃ pariyantaṃ avasānaṃ assāti bhedanapariyantaṃ. Evaṃ maccāna jīvitanti evameva sattānaṃ āyusaṅkhāRā. 1- Daharā ca mahantā cāti taruṇā ca mahallakā ca. Ye bālā ye ca paṇḍitāti ye ca assāsapassāsāyattajīvikā bālā ye ca paṇḍiccena samannāgatā buddhādayo. Sabbe maccuvasaṃ yantīti ete vuttappakārā daharādayo sabbe maccuno issariyaṃ upagacchanti. Tesaṃ maccuparetānanti etesaṃ maccunā parivāritānaṃ. Gacchataṃ paralokatoti ito manussalokato paralokaṃ gacchantānaṃ. Na pitā tāyate puttanti pitā puttaṃ na rakkhati. Ñātī vā pana ñātaketi mātāpitipakkhikā ñātī vā teyeva ñātake rakkhituṃ na sakkonti. Pekkhataññeva ñātīnanti vuttavidhānaṃyeva ñātīnaṃ pekkhantānaṃyeva olokentānaṃyeva. Passa lālappataṃ puthūti passāti ālapanaṃ. Lālapantānaṃ vilapantānaṃ puthūnaṃ nānappakārānaṃ. Ekamekova maccānaṃ, govajjho viya niyyatīti sattānaṃ ekameko vadhāya niyyamānagoṇo viya maraṇāya niyyati pāpuṇīyati. Evaṃ abbhāhato lokoti evameva sattaloko bhusaṃ āhato. Maccunā ca jarāya cāti maraṇena ca jarāya ca abhibhūto. [40] Mamāyiteti mamāyitavatthukāraṇā. Vinābhāvasantamevidanti santavinābhāvaṃ 2- vijjamānavinābhāvameva idaṃ, na sakkā avinābhāvena bhavitunti vuttaṃ hoti. Socantīti cittena socanaṃ karonti. Kilamantīti kāyena kilamathaṃ pāpuṇanti. Paridevantīti nānāvidhaṃ vācāvilāpaṃ gacchanti. 3- Urattāḷiṃ kandantīti uraṃ tāḷetvā tāḷetvā kandanti. Sammohaṃ āpajjantīti sammohabhāvaṃ pāpuṇanti. @Footnote: 1 cha.Ma. āyusaṅkhāraṃ 2 cha.Ma. santaṃ 3 cha.Ma. bhaṇanti

--------------------------------------------------------------------------------------------- page248.

Aniccoti hutvā abhāvaṭṭhena. Saṅkhatoti paccayehi saṅgamma kato. Paṭiccasamuppannoti paccayasāmaggiṃ paṭicca na paccakkhāya saha sammā ca uppanno. Khayadhammoti khayaṃ gamanasabhāvo. Vayadhammoti vayaṃ gamanasabhāvo, bhaṅgaṃ gamanasabhāvoti 1- attho. Virāgadhammoti virajjanasabhāvo. Nirodhadhammoti nirujjhanasabhāvo. Yvāyaṃ pariggahoti yo ayaṃ pariggaho. "yāyaṃ 2- pariggaho"tipi pāṭho, ayameva padacchedo. Niccoti satatakāliko. Dhuvoti thiro. Sassatoti acavano. Avipariṇāmadhammoti pakatiajahanasabhāvo. Sassatisamaṃ tatheva ṭhassatīti candasūriyasinerumahāsamuddapaṭhavīpabbatādayo viya tiṭṭheyya. Nānābhāvoti jātiyā nānāsabhāvo. 3- Vinābhāvoti maraṇena viyogabhāvo. Aññathābhāvoti bhavena 4- aññathābhāvo. Purimānaṃ purimānaṃ khandhānanti anantare pure uppannānaṃ khandhānaṃ. Vipariṇāmaññathābhāvāti pakatibhāvaṃ jahitvā aññathābhāvena. Pacchimā pacchimā khandhādayo pavattanti uppajjantīti sambandho. Sabbaṃ gharāvāsapalibodhanti sakalaṃ gihibhāvajaṭaṃ. Ñātimittāmaccapalibodhanti mātāpitupakkhikā ñātī, mittā sahāyā, amaccā gumbā. 5- Sannidhipalibodhanti nidhānajaṭaṃ chaḍḍetvā. 6- Kesamassuṃ ohāretvāti kese ca massūni ca oropayitvā. Kāsāyāni vatthānīti kāsāyarasapītāni 7- vatthāni. [41] Māmakoti mama upāsako bhikkhu vāti saṅkhyaṃ gato, buddhādīni vā vatthūni mamāyamāno. Tesaṃ tesaṃ sattānanti anekesaṃ sattānaṃ sādhāraṇaniddeso. "yaññadattassa maraṇaṃ, somadattassa maraṇan"ti evaṃ hi divasampi kathiyamāne neva sattā pariyādānaṃ gacchanti, na sabbaṃ aparatthadīpanaṃ sijjhati. Imehi pana dvīhi padehi na koci @Footnote: 1 cha.Ma. bhaṅgavasena bhaṅgagamanasabhāvoti 2 cha.Ma. yāya 3 cha.Ma. nānābhāvo 4 cha.Ma. sabbhāvato @5 Sī. amaccagaṇā, cha.Ma. bhaccā 6 cha.Ma. chinditvā 7 cha.Ma. kasāyarasapītāni

--------------------------------------------------------------------------------------------- page249.

Satto apariyādinno hoti, na kiñci aparatthadīpanaṃ sijjhati. Tamhā tamhāti ayaṃ gativasena anekesaṃ nikāyānaṃ sādhāraṇaniddeso. Sattanikāyāti sattānaṃ nikāyā, sattaghaṭā sattasamūhāti attho. Cutīti cavanavasena vuttaṃ. Ekacatupañcakkhandhāya cutiyā sāmaññavacanametaṃ. Cavanatāti bhāvavacanena lakkhaṇanidassanaṃ. Bhedoti cutikkhandhānaṃ bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭassa viya bhinnassa bhinnānaṃ khandhānaṃ yena kenaci pariyāyena anantabhāvaparidīpanaṃ. 1- Maccumaraṇanti maccusaṅkhātaṃ maraṇaṃ, na khaṇikamaraṇaṃ. Kālo nāma antako, tassa kiriyāti kālakiriyā. Ettāvatā sammutimaraṇaṃ dīpitaṃ. Idāni paramatthena dīpetuṃ "khandhānaṃ bhedo"tiādimāha. Paramatthena hi khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu satto marati, bhinnesu "mato"ti vohāro hoti. Ettha ca catuvokārapañcavokāravasena khandhānaṃ bhedo, ekavokāravasena kaḷevarassa nikkhePo. Catuvokāravaseneva vā khandhānaṃ bhedo, sesadvayavasena kaḷevarassa nikkhepo veditabbo. Kasmā? kammabhavadvayepi 2- rūpakāyasaṅkhātassa kaḷevarassa sabbhāvato. Yasmā vā cātummahārājikādīsu khandhā bhijjanteva, na kiñci nikkhipanti, tasmā tesaṃ vasena khandhānaṃ bhedo, manussādibhūtassa 3- kaḷevarassa nikkhePo. Ettha ca kaḷevarassa nikkhepakaraṇato maraṇaṃ "kaḷevarassa nikkhepo"ti vuttaṃ. Jīvitindriyassa upacchedoti iminā indriyabaddhasseva maraṇaṃ nāma hoti, anindriyabaddhassa maraṇaṃ nāma natthīti dasseti. "pusso mato, tisso mato"ti 4- idampana vohāramattameva. Atthato pana evarūpāni vacanāni sassādīnaṃ khayavayabhāvameva dīpenti. Rūpagatanti rūpameva rūpagataṃ. Vedanāgatantiādīsupi eseva nayo. Tattha pubbeva maccanti maccaṃ vā bhogā pubbeva paṭhamataraññeva vijahanti. Macco vā te bhoge pubbataraṃ jahati. Kāmakāmīti corarājānaṃ ālapati. Ambho @Footnote: 1 Sī. ghaṭanābhāvaparidīpanaṃ, cha.Ma. ṭhānābhāvaparidīpanaṃ 2 Sī. kāmarūpabhavadvaye, @cha.Ma. kāmarūpabhavadvayepi 3 Sī.,cha.Ma. manussādīsu 4 cha.Ma.,Sī. sassaṃ mataṃ, rukkho @matoti

--------------------------------------------------------------------------------------------- page250.

Kāme kāmayamānakāmabhogino 1- nāma loke asassatā, bhogesu vā naṭṭhesu jīvamānāva 2- abhogino honti. Bhoge vā pahāya sayaṃ nassanti, tasmā ahaṃ mahājanassa sokakālepi na socāmīti attho. Viditā mayā sattuka lokadhammāti corarājānaṃ ālapanto āha. Ambho sattuka mayā lābho alābho yaso ayasotiādayo lokadhammā viditā. Yatheva hi cando udeti ca pūrati ca puna ca khīyati, yathā ca sūriyo andhakāraṃ vidhamento mahantaṃ lokappadesaṃ tejitvāna 3- puna sāyaṃ atthaṃ paleti atthaṅgacchati na dissati, evameva bhogā uppajjanti ca vinassanti ca, tattha kiṃ sokena, tasmā na socāmīti attho. Taṇhāmaññanāya maññatīti taṇhāya janitamānamaññanāya maññati. Mānaṃ karoti diṭṭhimaññanāyāti diṭṭhiṃ upanissayaṃ katvā uppannāya maññanāya. Mānamaññanāyāti sahajātamānamaññanāya. Kilesamaññanāyāti vuttappakārāya upatāpanaṭṭhena kilesamaññanāya maññati. Kuhāti vimhāpakā. 4- Thaddhāti khāṇu viya thaddhā. Lapāti paccayanimittena lapanakā. [42] Saṅgatanti samāgataṃ diṭṭhaṃ phuṭṭhaṃ vāpi. 5- Piyāyitanti piyakataṃ. Saṅgatanti sammukhībhūtaṃ. Samāgatanti samīpaṃ āgataṃ. Samāhitanti ekībhūtaṃ. Sannipatitanti piṇḍitaṃ. Supinagatoti supinaṃ paviṭṭho. Senāviyūhaṃ 6- passatīti senāsannivesaṃ dakkhati. Ārāmarāmaṇeyyakanti pupphārāmādīnaṃ ramaṇīyabhāvaṃ. Vanarāmaṇeyyakādīsupi eseva nayo. Petanti ito paralokaṃ gataṃ. Kālakatanti mataṃ. @Footnote: 1 cha.Ma. kāmakāmi bhogino 2 cha.Ma. ca 3 cha.Ma. tapitvāna 4 Ma. jimhāpakā @5 Sī. diṭṭhapubbaṃ vā, Ma. diṭṭhaṃ vā sutaṃ vā, cha.Ma. pisaddo na dissati @6 cha.Ma. senābyūhaṃ

--------------------------------------------------------------------------------------------- page251.

[43] Nāmamevāvasissati, akkheyyanti sabbaṃ rūpādidhammajātaṃ pahīyati, nāmamattameva tu avasissati "buddharakkhito dhammarakkhito"ti evaṃ saṅkhyātuṃ 1- kathetuṃ. Ye cakkhuviññāṇābhisambhūtāti ye sayaṃ cakkhuviññāṇena abhisambhūtā rāsikatā diṭṭhā catussamuṭṭhānikā rūpā. Sotaviññāṇābhisambhūtāti paratoghosena sotaviññāṇena rāsikatā sutā dvisamuṭṭhānikā saddā. [44] Munayoti khīṇāsavamunayo. Khemadassinoti nibbānadassino. Sokoti sokaniddese:- byasatīti byasanaṃ, hitasukhaṃ khipati viddhaṃsetīti attho. Ñātīnaṃ byasanaṃ ñātibyasanaṃ, corarogabhayādīhi ñātikkhayo ñātivināsoti attho. Tena ñātibyasanena. Phuṭṭhassāti ajjhotthaṭassa, abhibhūtassa samannāgatassāti attho. Sesesupi eseva nayo. Ayampana viseso:- bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogakkhayo bhogavināsoti attho. Rogoyeva byasanaṃ rogabyasanaṃ. Rogo hi ārogyaṃ nāseti 2- vināsetīti byasanaṃ. Sīlassa byasanaṃ sīlabyasanaṃ, dussīlyassetaṃ nāmaṃ. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhiyeva byasanaṃ diṭṭhibyasanaṃ. Ettha ca purimāni dve anipphannāni, pacchimāni tīṇi nipphannāni tilakkhaṇabbhāhatāni. Purimāni ca tīṇi neva kusalāni nākusalāni, sīladiṭṭhibyasanadvayaṃ akusalaṃ. Aññataraññatarenāti gahitesu vā yena kenaci aggahitesu vā mittāmaccabyasanādīsu yena kenaci. Samannāgatassāti samanubandhassa aparimuccamānassa. Aññataraññatarena dukkhadhammenāti yena kenaci sokadukkhassa uppattihetunā. sokoti socanavasena soko. Idaṃ etehi kāraṇehi uppajjanakasokassa sabhāvapaccattaṃ. Socanāti socanākāro. Socitattanti socitabhāvo. Antosokoti abbhantarasoko. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. So hi abbhantaraṃ 3- sukkhāpento parisukkhāpento 3- uppajjatīti @Footnote: 1 cha.Ma. akkhātuṃ 2 cha.Ma. byasati 3-3 cha.Ma. sukkhāpento viya parisukkhāpento viya

--------------------------------------------------------------------------------------------- page252.

"antosokoti 1- antoparisoko"ti vuccati. 2- Antoḍāhoti abbhantaraḍāho. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. Cetaso parijjhāyanāti cittassa jhāyanākāro. 3- Soko hi uppajjamāno aggi viya cittaṃ jhāpeti ḍahati, "cittaṃ me jhāpaṃ, na me kiñci paṭibhātī"ti vadāpeti. Dukkhito mano dummano, tassa bhāvo domanassaṃ. Anupaviṭṭhaṭṭhena sokova sallanti sokasallaṃ. Paridevaniddese "mayhaṃ dhītā, mayhaṃ putto"ti evaṃ ādissa 4- devanti rodanti etenāti ādevo. Taṃ taṃ vaṇṇaṃ parikittetvā 5- devanti etenāti paridevo. Tato parāni dve dve padāni purimadvayasseva ākārabhāvaniddesavasena vuttāni. Vācāti vacanaṃ. Palāpoti tucchaniratthakavacanaṃ. Uppathabhaṇitaaññabhaṇitādivasena 6- virūpo palāpoti vippalāPo. Lālappoti punappunaṃ lapanaṃ. Lālappanākāro lālappanā. Lālappitassa bhāvo lālappitattaṃ. Macchariyādīni vuttatthāneva. [45] Sattamagāthā evaṃ maraṇabbhāhate loke anurūpapaṭipattidassanatthaṃ vuttā. Tattha paṭilīnacarassāti tato tato paṭilīnaṃ cittaṃ katvā carantassa. Bhikkhunoti kalyāṇaputhujjanassa vā sekkhassa vā. Sāmaggiyamāhu tassa taṃ, yo attānaṃ bhavane na dassayeti tassetaṃ paṭirūpamāhu, yo evaṃpaṭipanno nirayādibhede bhavane attānaṃ na dassaye. Evañhi so 7- imamhā maraṇā mucceyyāti adhippāyo. Paṭilīnacarā vuccantīti tato tato līnacittācārā kathīyanti. Satta sekkhāti adhisīlādīsu tīsu sikkhāsu sikkhantīti sotāpattimaggaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā satta sekkhā. Arahāti phalaṭṭho. So niṭṭhitacittattā paṭilīno. Sekkhānaṃ paṭilīnacaraṇabhāve kāraṇaṃ dassento "kiṃkāraṇā"tiādimāha. Te tato tatoti te satta sekkhā tehi tehi ārammaṇehi cittaṃ paṭilīnentāti attano cittaṃ nilīnentā. @Footnote: 1 cha.Ma. itisaddo na dissati 2 Sī. so antoparisokoti vuccati 3 cha.Ma. jhānanākāro @4 cha.Ma. ādissa ādissa 5 cha.Ma. parikittetvā parikittetvā @6 cha.Ma. uppaḍḍha... 7 cha.Ma. yo

--------------------------------------------------------------------------------------------- page253.

Paṭikuṭentāti saṅkocentā. Paṭivaṭṭentāti kaṭasārakaṃ viya ābhujentā. Sanniruddhantāti sannirujjhantā. Sannigaṇhantāti niggahaṃ kurumānā. Sannivārentāti vārayamānā. Rakkhantāti rakkhaṃ kurumānā. Gopentāti cittamañjūsāya gopayamānā. Idāni dvāravasena dassento "cakkhudvāre"tiādimāha. Tattha cakkhudvāreti cakkhuviññāṇadvāre. Sotadvārādīsupi eseva nayo. Bhikkhunoti puthujjanakalyāṇakassa vā bhikkhuno, sekkhassa vā bhikkhunoti bhikkhusaddassa vacanatthaṃ avatvā idhādhippetabhikkhuyeva dassito. Tattha puthujjano ca so kilesānaṃ asamucchinnattā, kalyāṇo ca sīlādipaṭipattiyuttattāti puthujjanakalyāṇo, 1- puthujjanakalyāṇova puthujjanakalyāṇako, tassa puthujjanakalyāṇakassa. Adhisīlādīni sikkhatīti sekkho, tassa sekkhassa vā sotāpannassa vā sakadāgāmino vā anāgāmino vā. Āsanti nisīdanti etthāti āsanaṃ. Yatthāti yesu mañcapīṭhādīsu. Mañcotiādīni āsanassa pabhedavacanāni. Mañcopi hi nisajjāyapi okāsattā idha āsanesu vutto, so pana masārakabundikābaddhakuḷīrapādakaāhaccapādakānaṃ aññataro. Pīṭhampi tesaṃ aññatarameva. Bhisīti uṇṇabhisicoḷabhisivākabhisitiṇabhisipaṇṇabhisīnaṃ aññataRā. Taṭṭikāti tālapaṇṇādīhi vinitvā katā. Cammakhaṇḍoti nisajjāraho yo koci cammakhaṇḍo. Tiṇasanthārādayo tiṇādīni gaṇṭhetvā 2- katā. Asappāyarūpadassanenāti asappāyānaṃ iṭṭharūpānaṃ olokanena. Vittanti 3- abbhantarato tucchaṃ. Vivittanti bahiddhāpavesanena suññaṃ. Pavivittanti koci gahaṭṭho tattha natthīti atirekena suññaṃ. Asappāyasaddassavanepi eseva nayo. Pañcahi kāmaguṇehīti itthirūpasaddagandharasaphoṭṭhabbehi pañcahi kāmakoṭṭhāsehi. Vuttampi cetaṃ:- @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī.,cha. gumbetvā, Ma. gumbhetvā @3 Sī.,cha.Ma. rittanti

--------------------------------------------------------------------------------------------- page254.

"rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā pañca kāmaguṇā ete 1- itthirūpasmi dissare"ti. 2- Bhajatoti cittena sevanaṃ karontassa. Sambhajatoti sammā sevantassa. Sevatoti upasaṅkamantassa. Nisevatoti nissayaṃ katvā sevantassa. Saṃsevatoti suṭṭhu sevantassa. Paṭisevatoti punappunaṃ upasaṅkamantassa. Gaṇasāmaggīti samaṇānaṃ ekībhāvo samaggabhāvo. Dhammasāmaggīti sattatiṃsabodhipakkhiyadhammānaṃ samūhabhāvo. Anabhinibbattisāmaggīti anibbattamānānaṃ anuppajjamānānaṃ anupādisesāya nibbānadhātuyā parinibbutānaṃ arahantānaṃ samūho. Samaggāti kāyena aviyogā. Sammodamānāti cittena suṭṭhu modamānā tussamānā. Avivadamānāti vācāya vivādaṃ akurumānā. Khīrodakībhūtāti khīrena saṃsaṭṭhaudakasadisā. Te ekato pakkhandantīti te bodhipakkhiyā dhammā ekaṃ ārammaṇaṃ pavisanti. Pasīdantīti tasmiṃyeva ārammaṇe pasādamāpajjanti. Anupādisesāyāti upādivirahitāya. Nibbānadhātuyāti amatamahānibbānadhātuyā. Onattaṃ vāti ettha unabhāvo onattaṃ, aparipuṇṇabhāvoti attho. Puṇṇattaṃ vāti paripuṇṇabhāvo puṇṇattaṃ, puṇṇabhāvo vā na paññāyati natthīti attho. Nerayikānanti niraye nibbattanakakammānaṃ atthibhāvena. Nirayaṃ arahantīti nerayikā, tesaṃ nerayikānaṃ. Nirayo bhavananti nirayo eva tesaṃ vasanaṭṭhānaṃ gharaṃ. Tiracchānayonikānantiādīsupi eseva nayo. Tassesā sāmaggīti tassa khīṇāsavassa esā nibbānasāmaggī. Etaṃ channanti etaṃ anucchavikaṃ. Paṭirūpanti sadisaṃ sappaṭibhāgaṃ, 3- @Footnote: 1 cha.Ma. loke 2 aṅ.pañcaka. 22/55/78 (syā) 3 cha.Ma. paṭibhāgaṃ

--------------------------------------------------------------------------------------------- page255.

Asadisaṃ appaṭibhāgaṃ na hoti. Anucchavikanti etaṃ samaṇakaraṇānaṃ 1- vā dhammānaṃ, maggaphalanibbānasāsanadhammānaṃ vā anucchavikaṃ. Tesaṃ anucchavikatāya 2- sundarabhāvaṃ anveti anugacchati, 3- atha kho santikāva tehi dhammehi anucchavikattā eva ca anulomaṃ. Tesañca anulometi, atha kho na vilomaṃ na paccanīkabhāve ṭhitaṃ. [46] Idāni "yo attānaṃ bhavane na dassaye"ti evaṃ khīṇāsavo vibhāvito, tassa vaṇṇabhaṇanatthaṃ ito paraṃ tisso gāthāyo āha. Tattha paṭhamagāthāya ca sabbatthāti dvādasasu āyatanesu. Na piyaṃ kubbati nopi appiyanti niddese piyāti citte pītikaRā. Te vibhāgato dassento "katame sattā piyā, idha yassa te hontī"ti āha. Tattha yassa teti ye assa te. Hontīti bhavanti. Atthakāmāti vuḍḍhikāmā. Hitakāmāti sukhakāmā. Phāsukāmāti sukhavihārakāmā. Yogakkhemakāmāti catūhi yogehi khemaṃ nibbhayaṃ kāmā. Mamāyatīti mātā. Piyāyatīti pitā. Bhajatīti bhātā. Bhaginīti etthāpi eseva nayo. Puttayati 4- rakkhatīti putto. Kulavaṃsaṃ dhāretīti dhītā. Mittā sahāyā. Amaccā bhaccā. 5- Ñātī pitupakkhikā. Sālohitā mātupakkhikā. 6- Ime sattā piyāti ime sattā pītijanakā. Vuttavipariyāyena appiyā veditabbā. [47] Yadidaṃ diṭṭhasutamutesu vāti ettha pana yadidaṃ diṭṭhasutaṃ, ettha vā mutesu vā dhammesu evaṃ muni na upalimpatīti evaṃ sambandho veditabbo. Udakathevoti udakassa thevo. "udakatthevako"tipi pāṭho. Padumapatteti paduminipatte. [48] Dhono na hi tena maññati, yadidaṃ diṭṭhasutamutesu vāti atrāpi yadidaṃ diṭṭhasutaṃ, tena vatthunā na maññati, mutesu vā dhammesu na maññatīti evameva sambandho veditabbo. Na hi sārajjati 7- no virajjatīti bālaputhujjano @Footnote: 1 cha.Ma. samaṇabrāhmaṇānaṃ 2 cha.Ma. chaviṃ chāyaṃ 3 Sī. dūrabhāvaṃ atigacchati @4 cha.Ma. puṃ tāyati 5 Sī. amaccagaṇā, Ma. bhajjā 6 cha.Ma. mātipakkhikā 7 cha.Ma. so @rajjati

--------------------------------------------------------------------------------------------- page256.

Viya na sārajjati, 1- kalyāṇaputhujjanasekkhā viya na virajjati, rāgassa pana 2- khīṇattā "viratto"tveva saṅkhyaṃ gacchati. Sesaṃ pākaṭamevāti. Tāya paññāya kāyaduccaritanti taṃ sampayuttāya 3- pubbabhāgāyeva vā paññāya pariggahetabbe pariggaṇhanto yogī tividhaṃ kāyaduccaritaṃ samucchedavasena dhunāti. Ayañca puggalo 4- vipannadhamme desanādhammesu dhunanto dhutadhammasamaṅgī puggalopi 4- dhunāti nāma. Te ca dhamme paññāya avihāya 5- attano pavattikkhaṇe dhunitumāraddhā 6- dhutāti vuccanti, 7- yathā bhuñjitumāraddho bhuttoti vuccati. Lakkhaṇaṃ panettha saddasatthato veditabbaṃ. Dhutanti kattusādhanaṃ. Dhutaṃ paṭhamamaggena. Dhotaṃ dutiyamaggena. Sandhotaṃ tatiyamaggena. Niddhotaṃ catutthamaggena. Dhono diṭṭhaṃ na maññatīti arahā maṃsacakkhunāpi 8- diṭṭhaṃ dibbacakkhunāpi diṭṭhaṃ rūpāyatanaṃ na maññati tīhi maññanāhi, kathaṃ? rūpāyatanaṃ subhasaññāya sukhasaññāya ca apassanto 9- na tattha chandarāgaṃ janeti na taṃ assādeti nābhinandati, evaṃ diṭṭhaṃ taṇhāmaññanāya na maññati. "iti me rūpaṃ siyā anāgatamaddhānan"ti vā panettha na nandanaṃ 10- samannāneti. Rūpasampadaṃ vā ākaṅkhamāno dānaṃ na deti, sīlaṃ na samādiyati, uposathakammaṃ na karoti. Evampi diṭṭhaṃ taṇhāmaññanāya na maññati, attano pana parassa ca rūpasampattivipattiṃ nissāya mānaṃ na janeti. "imināhaṃ seyyosmīti vā, sadisosmīti vā, hīnosmīti vā"ti evaṃ diṭṭhaṃ mānamaññanāya na maññati. Rūpāyatanampana "niccaṃ dhuvaṃ sassatan"ti na maññati. Attā 11- "attaniyan"ti na maññati. Amaṅgalaṃ "maṅgalan"ti 12- na maññati. Evaṃ diṭṭhaṃ diṭṭhi-maññanāya na maññati. Diṭṭhasmiṃ na maññatīti rūpasmiṃ attānaṃ samanupassananayena amaññanto @Footnote: 1 cha.Ma. rajjati 2 cha.Ma. ayaṃ saddo na dissati 3 cha.Ma. sampayuttāya @4-4 cha.Ma. vipannadhammaṃ desanādhammesu dhunantesu taṃdhammasamaṅgīpuggalopi 5 cha.Ma. ayaṃ @pāṭho na dissati 6 cha.Ma. dhunitumāraddho 7 cha.Ma. vuccati 8 cha.Ma. pisaddo na @dissati 9 cha.Ma. passanto 10 cha.Ma. nandiṃ na 11 cha.Ma. attānaṃ 12 cha.Ma. maṅgalaṃ @amaṅgalanti

--------------------------------------------------------------------------------------------- page257.

Diṭṭhasmiṃ na maññati. Yathā vā thane thaññaṃ, evaṃ rūpasmiṃ rāgādayoti amaññantopi diṭṭhasmiṃ na maññati. Tasmiṃyeva panassa diṭṭhimaññanāya amaññite vatthusmiṃ sinehaṃ mānañca anuppādayato taṇhāmānamaññanāpi natthīti veditabbā. Evaṃ diṭṭhasmiṃ na maññati. Diṭṭhato na maññatīti ettha pana diṭṭhatoti nissakkavacanaṃ. Tasmā saupakāraṇassa attano vā parassa vā yathāvuttappabhedato diṭṭhato upapattiṃ vā niggamanaṃ vā diṭṭhato vā añño attāti amaññamāno diṭṭhato na maññatīti veditabbo. Ayamassa na diṭṭhimaññanā. Tasmiṃyeva panassa diṭṭhimaññanāya amaññite vatthusmiṃ sinehaṃ mānañca na uppādayato na taṇhāmānamaññanāpi veditabbā. Diṭṭhaṃ meti na maññatīti ettha pana "etaṃ mamā"ti taṇhāvasena amamāyamāno diṭṭhaṃ taṇhāmaññanāya na maññati. Sutanti maṃsasotenapi sutaṃ, dibbasotenapi sutaṃ, saddāyatanassetaṃ adhivacanaṃ. Mutanti mutvā munitvā ca gahitaṃ āhacca upagantvāti attho. Indriyānaṃ ārammaṇānañca aññamaññaṃ saṅkilesena uppannanti 1- vuttaṃ hoti. Gandharasaphoṭṭhabbāyatanānaṃ etaṃ adhivacanaṃ. Viññātanti manasā viññātaṃ, sesānaṃ sattānaṃ āyatanānametaṃ adhivacanaṃ, dhammārammaṇassāpi, 2- idha pana sakkāyapariyāpannameva labbhati. Vitthāro panettha diṭṭhavāre vuttanayena veditabbo. Idāni bhagavatā vuttasuttavasena dassento "asmīti bhikkhave"tiādimāha. Tattha asmīti bhavāmi, niccassetaṃ adhivacanaṃ. Maññitametanti diṭṭhikappanaṃ etaṃ. 3- Mama ahamasmīti mama ahaṃ asmi bhavāmi. 3- Aññatra satipaṭṭhānehīti ṭhapetvā catusatipaṭṭhāne. Sabbe bālaputhujjanā rajjantīti sakalā andhabālā nānā janā lagganti. Satta sekkhā virajjantīti sotāpannādayo satta ariyajanā virāgamāpajjanti. Arahā @Footnote: 1 cha.Ma. saṃkilese viññātanti 2 cha.Ma. dhammārammaṇassa vā 3-3 cha.Ma. ayamahamasmīti ayaṃ @ahaṃ asmi bhavāmi

--------------------------------------------------------------------------------------------- page258.

Neva rajjati no virajjatīti kilesānaṃ parinibbāpitattā ubhayampi na karoti. Khayā rāgassātiādayo tividhāpi nibbānameva. Saddhammapajjotikāya mahāniddesaṭṭhakathāya jarāsuttaniddesavaṇṇanā niṭṭhitā. Chaṭṭhaṃ. -----------------


             The Pali Atthakatha in Roman Book 45 page 244-258. http://84000.org/tipitaka/atthapali/rm_line.php?B=45&A=5666&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=5666&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=181              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=2586              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=2787              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=2787              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]