ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                    4. Mettagūmāṇavasuttaniddesavaṇṇanā
      [18] Catutthe mettagūsutte:- maññāmi taṃ vedaguṃ 2- bhāvitattanti
"ayaṃ vedagū"ti ca "bhāvitatto"ti ca evaṃ taṃ maññāmi.
      Aparittoti na apPo. Mahantoti na khuddako. Gambhīroti na
uttāno. Appameyyoti minituṃ na sakkuṇeyyo. Duppariyogāḷhoti
@Footnote: 1 ka. nīlāpi            2 cha.Ma. vedagū

--------------------------------------------------------------------------------------------- page19.

Avagāhituṃ otarituṃ dukkho. Bahuratano sāgarūpamoti bahūnaṃ dhammaratanānaṃ ākarattā anekavidharatanasampanno mahāsamuddo viya bahuratano sāgarasadiso. Na maṅku hotīti na vikuṇitamukho hoti. Appatiṭṭhitacittoti dosavasena na ghanībhūtacitto. 1- Alīnamanasoti 2- na saṅkucitacitto. Abyāpannacetasoti na pūticitto. Diṭṭhe diṭṭhamattoti cakkhuvisaye rūpārammaṇe diṭṭhamattoyeva taṃ ārammaṇaṃ bhavissati, kattā vā kāretā vā natthi. Yaṃ cakkhunā diṭṭhaṃ vaṇṇāyatanameva. Sutādīsupi eseva nayo. Apica diṭṭheti dassanayogena vaṇṇāyatanaṃ, savanayogena saddāyatanaṃ, mutayogena ghānajivhākāyāyatanāni dasseti. Ghānassa gandhāyatanaṃ, jivhāya rasāyatanaṃ, kāyassa paṭhavī tejo vāyūti phoṭṭhabbāyatanaṃ, viññātayogena dhammāyatanaṃ dasseti. Diṭṭhe anūpayoti cakkhuviññāṇena diṭṭhe rāgūpayavirahito. Anapāyoti 3- kodhavirahito appaṭigho. Anissitoti taṇhāya anallīno. Appaṭibaddhoti mānena na baddho vibaddho. 4- Vippamuttoti sabbārammaṇato mutto. Visaññuttoti kilesehi viyutto hutvā ṭhito. Saṃvijjati bhagavato cakkhūti 5- buddhassa bhagavato pakatimaṃsacakkhu 6- upalabbhati. Passatīti oloketi. Cakkhunā rūpanti cakkhuviññāṇena rūpārammaṇaṃ. Chandarāgoti taṇhāchando. Dantaṃ nayanti samitinti uyyānakīḷāmaṇḍalādīsu hi mahājanamajjhaṃ gacchantā dantameva goṇaṃ vā dantaṃ assājānīyaṃ vā yāne yojetvā nayanti. Rājāti tathārūpāneva ṭhānāni gacchanto rājāpi dantameva abhiruhati. Manussesūti manussesupi catūhi ariyamaggehi danto nibbisevanova seṭṭho. Yotivākyanti yo evarūpaṃ atikkamavacanaṃ punappunaṃ vuccamānampi titikkhati na paṭippharati na vihaññati, evarūpo danto seṭṭhoti attho. @Footnote: 1 Sī. hatībhūta...., Ma. gatibhūta... 2 ka. adinamanasoti 3 ka. anappiyoti @4 cha.Ma. ayaṃ pāṭho na dissati 5 ka....cakkhunti 6 ka....cakkhuṃ

--------------------------------------------------------------------------------------------- page20.

Assatarāti vaḷavāya gadrabhena jātā. Ājānīyāti yaṃ assadammasārathi kāraṇaṃ kāreti, tassa khippaṃ jānanasamatthā. Sindhavāti sindhavaraṭṭhe jātā assā. Mahānāgāti kuñjarasaṅkhātā mahāhatthino. Attadantoti ete assatarā vā sindhavā vā kuñjarā vā dantāva, 1- na adantā. Yo pana catumaggasaṅkhātena attano 2- dantatāya attadanto nibbisevano, ayaṃ tatopi varaṃ, sabbehipi etehi uttaritaroti attho. Na hi etehi yānehīti yāni etāni hatthiyānādīni uttamayānāni, etehi yānehi koci puggalo supinantenapi agatapubbattā "agatan"ti saṅkhātaṃ nibbānadisaṃ tathā na gaccheyya. Yathā pubbabhāge indriyadamena dantena, aparabhāge ariyamaggabhāvanāya sudantena danto nibbisevano sappañño puggalo taṃ agatapubbaṃ disaṃ gacchati, dantabhūmiṃ pāpuṇāti, tasmā attadamanameva varataranti attho. Vidhāsu na vikampantīti navavidhamānakoṭṭhāsesu na calanti na vedhenti. Vippamuttā punabbhavāti kammakilesato samucchedavimuttiyā suṭṭhu muttā. Dantabhūmiṃ anuppattāti arahattaphalaṃ pāpuṇitvā ṭhitā. Te loke vijitāvinoti te vuttappakārā khīṇāsavā sattaloke vijitavijayā 3- nāma. Yassindriyāni bhāvitānīti yassa khīṇāsavassa saddhādipañcindriyāni arahattaphalaṃ pāpetvā vaḍḍhitāni. Ajjhattañca bahiddhā cāti cakkhavādiajjhattāyatanāni ca rūpādibahiddhāyatanāni ca nibbisevanāni katāni. Sabbaloketi sakalatedhātuke loke ca. Nibbijjha imaṃ parañca lokanti imañca attabhāvaṃ paraloke ca attabhāvaṃ atikkamitvā ṭhito khīṇāsavo. Kālaṃ kaṅkhati bhāvito sa dantoti so khīṇāsavo cakkhvādito danto vaḍḍhitacitto maraṇakālaṃ pattheti. Yesaṃ dhammānaṃ ādito samudāgamanaṃ paññāyatīti yesaṃ khandhādidhammānaṃ uppatti paññāyati. Atthaṅgamato nirodhoti atthaṅgamanavasena tesaṃyeva abhāvo @Footnote: 1 Sī.,i.,ka. dantā varā 2 ka. attanā 3 ka. vijitāvino, sā. pa. 2/310

--------------------------------------------------------------------------------------------- page21.

Paññāyati. Kammasannissito vipākoti kusalākusalakammasannissito 1- vipāko kammaṃ amuñcitvā pavattanato vipākopi kammasannissitova nāma. Nāmasannissitaṃ rūpanti sabbaṃ rūpaṃ nāmaṃ gahetvā pavattanato nāmasannissitaṃ nāma jātaṃ. Jātiyā anugatanti sabbaṃ kammādikaṃ jātiyā anupaviṭṭhaṃ. Jarāya anusaṭanti jarāya patthaṭaṃ. Byādhinā abhibhūtanti byādhidukkhena abhimadditaṃ. Maraṇena abbhāhatanti maccunā abhihataṃ pahaṭaṃ. Atāṇanti puttādīhipi tāyanassa abhāvato atāyanaṃ anārakkhaṃ alabbhaneyyakhemaṃ vā. Aleṇanti allīyituṃ nissayituṃ asahaṃ, 2- allīnānampi na leṇakiccakaraṇaṃ. Asaraṇanti nissitānaṃ na bhayahārakaṃ, 3- na bhayavināsakaṃ. Asaraṇībhūtanti pure uppattiyā attano abhāveneva asaraṇaṃ, uppattisamakālameva asaraṇabhūtanti attho. [19] Apucchasīti ettha aiti padapūraṇamatte nipāto, pucchasitveva attho. Pavakkhāmi yathā pajānanti yathā pajānanto ācikkhati, evaṃ ācikkhissāmi. Upadhinidānā pabhavanti dukkhāti taṇhādiupadhinidānā jātiādidukkhavisesā pabhavanti. Taṇhūpadhīti taṇhā eva taṇhūpadhi. Sassatucchedadiṭṭhi eva diṭṭhūpadhi. Rāgādikilesā eva kilesūpadhi. Puññādikammāni eva kammūpadhi. Tividhaduccaritāni eva duccaritūpadhi. Kabaḷīkārādayo āhārā eva āhārūpadhi. Dosapaṭigho eva paṭighūpadhi. Kammasamuṭṭhānā kammeneva gahitā paṭhavādayo catasso dhātuyova catasso upādinnadhātūpadhī. 4- Cakkhvādi cha ajjhattikāni āyatanāni eva cha ajjhattikāni āyatanūpadhi. Cakkhuviññāṇādi cha viññāṇakāyāva cha viññāṇakāyūpadhī. Sabbampi dukkhaṃ dukkhamanaṭṭhenāti sabbaṃ tebhūmakaṃ dukkhaṃ dussahanaṭṭhena upadhi. [20] Evaṃ upadhinidānato pabhavantesu dukkhesu:- yo ve avidvāti gāthā. Tattha pajānanti saṅkhāre aniccādivasena jānanto. Dukkhassa jātippabhavānupassīti vaṭṭadukkhassa jātikāraṇaṃ "upadhī"ti anupassanto. Imissā gāthāya niddese vattabbaṃ natthi. @Footnote: 1 cha.Ma. kammanissito 2 cha.Ma. anarahaṃ 3 Sī. anabhayakārakaṃ @4 cha.Ma. upādinnadhātuyo upadhi

--------------------------------------------------------------------------------------------- page22.

[21] Sokapariddavañcāti sokañca paridevañca. Tathā hi te vidito esa dhammoti yathā yathā sattā jānanti, tathā tathā ñāpanavasena 1- vidito esa tayā dhammoti. Tattha tarantīti paṭhamamaggena diṭṭhoghaṃ taranti. Uttarantīti dutiyamaggena kāmoghaṃ tanukaraṇavasena uggantvā taranti. Patarantīti tameva niravasesappahānavasena tatiyamaggena visesena taranti. Samatikkamantīti bhavoghaavijjoghappahānavasena catutthamaggena sammā atikkamanti. Vītivattantīti phalaṃ pāpuṇitvā tiṭṭhanti. [22] Kittayissāmi te dhammanti nibbānadhammaṃ nibbānagāminipaṭipadādhammañca te desayissāmi. Diṭṭhe dhammeti diṭṭheva dukkhādidhamme, imasmiṃyeva vā attabhāve. Anītihanti attapaccakkhaṃ. Yaṃ viditvāti yaṃ dhammaṃ "sabbe saṅkhārā aniccā"tiādinā 2- nayena sammasanto viditvā. Tattha ādikalyāṇanti hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ tava kittayissāmi, tañca kho appaṃ vā bahuṃ vā kittayanto ādikalyāṇādippakārameva kittayissāmi. Ādimhipi 3- kalyāṇaṃ bhaddakaṃ anavajjameva katvā kittayissāmi. Majjhepi. Pariyosānepi bhaddakaṃ anavajjameva katvā kittayissāmīti vuttaṃ hoti. Yasmiṃ hi bhagavā ekagāthampi desesi, sā samantabhaddakattā dhammassa paṭhamapādena ādikalyāṇā, dutiyatatiyapādehi majjhekalyāṇā, pacchimapādena pariyosānakalyāṇā. Ekānusandhikaṃ suttaṃ nidānena ādikalyāṇaṃ, nigamanena pariyosānakalyāṇaṃ sesena majjhekalyāṇaṃ. Nānānusandhikaṃ suttaṃ paṭhamānusandhinā ādikalyāṇaṃ, pacchimena pariyosānakalyāṇaṃ, sesehi majjhekalyāṇaṃ. Apica sanidānauppattittā ādikalyāṇaṃ, veneyyānaṃ anurūpato atthassa aviparītatāya ca hetudāharaṇayuttato ca majjhekalyāṇaṃ, sotūnaṃ saddhāpaṭilābhajananena nigamanena ca pariyosānakalyāṇaṃ. @Footnote: 1 ka. ñāṇaṭaṭhpanavasena 2 khu. dha. 25/277/64, khu. thera. 26/676/365, @abhi.ka. 37/753/441 3 cha.Ma. ādimhi

--------------------------------------------------------------------------------------------- page23.

Sakalo hi sāsanadhammo attano atthabhūtena sīlena ādikalyāṇo, samathavipassanāmaggaphalehi majjhekalyāṇo, nibbānena pariyosānakalyāṇo. Sīlasamādhīhi vā ādikalyāṇo, vipassanāmaggehi majjhekalyāṇo, phalanibbānehi pariyosānakalyāṇo. Buddhasubodhitāya vā ādikalyāṇo, dhammasudhammatāya majjhekalyāṇo saṃghasupaṭipattiyā pariyosānakalyāṇo. Taṃ sutvā tathattāya paṭipannena adhigantabbāya abhisambodhiyā vā ādikalyāṇo, paccekabodhiyā majjhekalyāṇo, sāvakabodhiyā pariyosānakalyāṇo. Suyyamāno cesa nīvaraṇavikkhambhanato savanenapi kalyāṇameva āvahatīti ādikalyāṇo, paṭipajjiyamāno samathavipassanāsukhāvahanato paṭipattiyāpi kalyāṇameva āvahatīti majjhekalyāṇo, tathāpaṭipannassa 1- ca paṭipattiphale niṭṭhite tādibhāvāvahanato paṭipattiphalenapi kalyāṇameva āvahatīti pariyosānakalyāṇoti. 2- Yaṃ panesa bhagavā dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, nānānayehi dīpeti. Taṃ yathānurūpaṃ atthasampattiyā sātthaṃ. Byañjanasampattiyā sabyañjanaṃ. Saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattiatthapadasamāyogato sātthaṃ. Akkharapadabyañjanākāraniruttiniddesasampattiyā sabyañjanaṃ. Atthagambhīratāpaṭivedhagambhīratāhi sātthaṃ. Dhammagambhīratādesanāgambhīratāhi sabyañjanaṃ. Atthapaṭibhānapaṭisambhidāvisayato sātthaṃ. Dhammaniruttipaṭisambhidāvisayato sabyañjanaṃ. Paṇḍitavedanīyato sarikkhakajanappasādakanti sātthaṃ. Saddheyyato lokiyajanappasādakanti sabyañjanaṃ. Gambhīrādhippāyato sātthaṃ. Uttānapadato sabyañjanaṃ. Upanetabbassa abhāvato sakalaparipuṇṇabhāvena kevalaparipuṇṇaṃ. Apanetabbassa abhāvato niddosabhāvena parisuddhaṃ. Apica:- paṭipattiyā adhigamabyattito sātthaṃ. Pariyattiyā āgamabyattito sabyañjanaṃ. Sīlādipañcadhammakkhandhayuttato kevalaparipuṇṇaṃ. Nirupakkilesato nittharaṇatthāya pavattito lokāmisanirapekkhato ca parisuddhaṃ. Sikkhattayapariggahitattā brahmabhūtehi seṭṭhehi caritabbato, tesañca cariyabhāvato brahmacariyaṃ. 3- @Footnote: 1 Sī.,ka. tathā tathā paṭipannassa 2 vi. A. 1/135 3 vi. A. 1/136 (syā)

--------------------------------------------------------------------------------------------- page24.

Evaṃ pariyattidhammaṃ dassetvā idāni lokuttaradhammaṃ dassetuṃ, "cattāro satipaṭṭhāne"ti āha. Sattattiṃsabodhipakkhiyadhamme dassetvā nibbattitalokuttaraṃ dassetuṃ "nibbānañcā"ti āha. Nibbānagāminiñca paṭipadanti pubbabhāgasīlasamādhi- vipassanādhammañca kittayissāmi. Dukkhe diṭṭheti dukkhasacce sarasalakkhaṇena diṭṭhe dukkhasaccaṃ pakāsessāmi. Samudayādīsupi eseva nayo. [23] Tañcāhaṃ abhinandāmīti taṃ vuttappakāradhammajotakaṃ 1- tava vacanaṃ ahaṃ patthayāmi. Dhammamuttamanti tañca dhammamuttamaṃ abhinandāmi. Tattha mahato tamokāyassa padālananti mahato avijjārāsissa chedanaṃ. Aniccalakkhaṇavasena eSī. Dukkhalakkhaṇavasena gaveSī. Anattalakkhaṇavasena samantato pariyeSī. Mahato vipallāsassa pabhedananti mahantassa asubhe subhantiādidvādasavidhassa vipallāsassa bhedanaṃ. Mahato taṇhāsallassa abbahananti mahantassa antotudanaṭṭhena taṇhākaṇṭakassa luñcanaṃ. Diṭṭhisaṅghāṭassa viniveṭhananti diṭṭhiyeva abbocchinnappavattito saṅghaṭitaṭṭhena saṅghāṭo, tassa diṭṭhisaṅghāṭassa nivattanaṃ. 2- Mānaddhajassa pātananti ussitaṭṭhena uṇṇatilakkhaṇassa mānaddhajassa pātanaṃ. Abhisaṅkhārassa vūpasamanti puññādiabhisaṅkhārassa upasamanaṃ. Oghassa nittharaṇanti vaṭṭe osīdāpanassa kāmoghādioghassa nittharaṇaṃ nikkhamanaṃ 3- bhārassa nikkhepananti rūpādipañcakkhandhabhārassa khipanaṃ chaḍḍanaṃ. Saṃsāravaṭṭassa upacchedanti khandhādipaṭipāṭisaṃsāravaṭṭassa hetunassanena 4- ucchijjanaṃ. Santāpassa nibbāpananti kilesasantāpassa nibbutiṃ. Pariḷāhassa paṭipassaddhanti kilesapariḷāhassa vūpasamaṃ paṭipassambhanaṃ. Dhammaddhajassa ussāpananti navavidhalokuttaradhammassa ussāpetvā 5- ṭhapanaṃ. Paramatthaṃ amataṃ nibbānanti uttamaṭṭhena paramatthaṃ. Natthi etassa maraṇasaṅkhātaṃ matanti amataṃ. Kilesavisapaṭipakkhattā agadantipi amataṃ. Saṃsāradukkhapaṭipakkhabhūtattā nibbutanti nibbānaṃ. Natthettha taṇhāsaṅkhātaṃ vānantipi nibbānaṃ. @Footnote: 1 ka. vuttappakāraṃ dhammaṃ jānituṃ 2 Ma. nivaṭṭanaṃ 3 ka. nikkhipanaṃ @4 ka....pavattassa hetunā nayena 5 ka. ussakkitvā

--------------------------------------------------------------------------------------------- page25.

Mahesakkhehi sattehīti mahānubhāvehi sakkādīhi sattehi. Pariyesitoti pariyiṭṭho. Kahaṃ devadevoti devānaṃ atidevo kuhiṃ. Kattha 1- narāsabhoti uttamapuriso. [24] Uddhaṃ adho tiriyañcāpi majjheti ettha uddhanti anāgataddhā vuccati. Adhoti atītaddhā. Tiriyañcāpi majjheti paccuppannaddhā. Etesu nandiñca nivesanañca, panujja viññāṇanti etesu uddhādīsu taṇhañca diṭṭhinivesanañca abhisaṅkhāraviññāṇañca panudehi. Panuditvā ca bhave na tiṭṭheti evaṃ sante duvidhepi bhave na tiṭṭheyya. Evaṃ tāva panujjasaddassa panudehīti imasmiṃ atthavikappe sambandho. Panuditvāti etasmiṃ pana atthavikappe bhave na tiṭṭheti ayameva sambandho. Etāni nandinivesanaviññāṇāni panuditvā duvidhepi bhave na tiṭṭheyyāti. Sahokāsavasena devaloko uddhaṃ. Apāyaloko adho. Manussaloko majjhe. Tattha kusalā dhammāti apāyaṃ muñcitvā upari paṭisandhidānato kusalā dhammā uddhanti vuccanti. Akusalā dhammā apāyesu paṭisandhidānato adhoti. Tadubhayavimuttattā abyākatā dhammā tiriyañcāpi majjheti vuccanti. 2- Sahokāsena devaloko uddhaṃ. Apāyaloko adho. Manussaloko majjhe kāyacittābādhakhananavasena sukhā vedanā uddhaṃ. Dukkhāpanavasena dukkhā vedanā adho. Adukkhamasukhavasena adukkhamasukhā vedanā majjhe 2- sabboparivasena arūpadhātu uddhaṃ. Sabbaadhovasena kāmadhātu adho. Tadubhayantaravasena rūpadhātu majjhe. Kāyacittābādhakhananavasena sukhā vedanā uddhaṃ. Dukkhamanavasena dukkhā vedanā adho. Adukkhamasukhā vedanā majjhe. Attabhāvavasena paricchedaṃ dassento "uddhanti uddhaṃ pādatalā"tiādimāha. Tattha uddhaṃ pādatalāti pādatalato upari. Adho kesamatthakāti kesamatthakato adho. Majjheti dvinnamantaraṃ. @Footnote: 1 cha.Ma. kahaṃ 2-2 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page26.

Puññābhisaṅkhārasahagataṃ viññāṇanti terasavidhapuññābhisaṅkhārasampayuttaṃ kammaviññāṇaṃ. Apuññābhisaṅkhārasahagataṃ viññāṇanti dvādasavidhaapuññābhisaṅkhāra- sampayuttaṃ kammaviññāṇaṃ. Āneñjābhisaṅkhārasahagataṃ viññāṇanti catubbidhaṃāneñjābhisaṅkhārasahagataṃ kammaviññāṇaṃ. Nujjāti khipa. Panujjāti atīva khipa. Nudāti luñca. Panudāti atīva luñca. Pajahāti chaḍḍehi. Vinodehīti dūraṃ karohi. Kammabhavañcāti puññābhisaṅkhāracetanāva. Paṭisandhikañca punabbhavanti paṭisandhiyā rūpādipunabbhavañca. Pajahanto paṭhamamaggena, vinodento dutiyamaggena, byantīkaronto tatiyamaggena, anabhāvaṃ gamanto catutthamaggena. Kammabhave na tiṭṭheyyāti puññādiabhisaṅkhāre na tiṭṭheyya. [25] Etāni vinodetvā bhave atiṭṭhanto eso:- evaṃ vihārīti gāthā. Tattha idhevāti imasmiṃyeva sāsane, imasmiṃyeva vā attabhāve. Imissā gāthāya niddeso uttānatthova. [26] Sukittitaṃ gotama nūpadhīkanti ettha anūpadhīkanti nibbānaṃ, taṃ sandhāya bhagavantaṃ ālapanto āha "sukittitaṃ gotama nūpadhīkan"ti. Niddese kilesā cāti upatāpanaṭṭhena rāgādayo kilesā ca rāsaṭṭhena vipākabhūtā pañcakkhandhā ca kusalādiabhisaṅkhāracetanā ca "upadhī"ti vuccanti kathīyanti. Upadhippahānaṃ tadaṅgappahānena, upadhivūpasamaṃ vikkhambhanappahānena, upadhipaṭinissaggaṃ samucchedappahānena, upadhipaṭipassaddhaṃ phalenāti. [27] Na kevalaṃ dukkhameva pahāsi:- te cāpīti gāthā. Tattha aṭṭhitanti sakkaccaṃ, ādaraṃ vā. 1- Tantaṃ namassāmīti tasmā taṃ namassāmi. Sameccāti upagantvā. Nāgāti bhagavantaṃ ālapanto āha. Niddese sameccāti jānitvā, ekato hutvā vā. Abhisameccāti paṭivijjhitvā. Samāgantvāti sammukhā hutvā, abhisamāgantvāti samīpaṃ gantvā. Sammukhāti sammukhe. Āguṃ na karotīti pāpaṃ na karoti. @Footnote: 1 cha.Ma. sadā vā

--------------------------------------------------------------------------------------------- page27.

[28] Idāni naṃ bhagavā "addhā hi bhagavā pahāsi dukkhan"ti evaṃ tena brāhmaṇena viditopi attānaṃ anūpanetvāva pahīnadukkhena puggalena ovadanto "yaṃ brāhmaṇan"ti gāthamāha. Tassattho:- yantaṃ abhijānanto "ayaṃ bāhitapāpattā brāhmaṇo, vedehi gatattā vedagū, kiñcanābhāvā 1- akiñcano, kāmesu ca bhavesu ca asattattā kāmabhave asatto"ti jaññā jāneyyāsi. Addhā hi so oghamimaṃ atāri, tiṇṇo ca pāraṃ akhilo akaṅkho. Niddese rāgakiñcananti rāgapalibodhaṃ. Dosakiñcanantiādīsupi 2- eseva nayo. Kāmoghaṃ tiṇṇo anāgāmimaggena. Bhavoghaṃ tiṇṇo arahattamaggena. Diṭṭhoghaṃ tiṇṇo sotāpattimaggena. Avijjoghaṃ tiṇṇo arahattamaggena. Sabbaṃ 3- saṃsārapathaṃ tiṇṇo kusalākusalakammassa chedenāti. 4- Uttiṇṇo paṭhamamaggena. Nittiṇṇo dutiyamagagena. Atikkanto tatiyamaggena. Samatikkanto catutthamaggena. Vītivatto phalena. [29] Kiñca bhiyyo:- vidvā ca yoti gāthā. Tattha idhāti imasmiṃ sāsane, attabhāve vā. Vissajjāti vossajjitvā. Niddese sajjanti muñcanaṃ. Vissajjanti vossajjanaṃ. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti. Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya mettagūmāṇavasuttaniddesavaṇṇanā niṭṭhitā. Catutthaṃ. ------------ @Footnote: 1 ka. kiñcanātītattā 2 cha.Ma....ādipi 3 cha.Ma. ayaṃ pāṭho na dissati @4 cha.Ma. kusalākusalakammappabhedenāti


             The Pali Atthakatha in Roman Book 46 page 18-27. http://84000.org/tipitaka/atthapali/rm_line.php?B=46&A=444&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=444&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=146              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=1276              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=1389              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=1389              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]