ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

page119.

Pariññeyyaniddesavaṇṇanā [21] Pariññeyyaniddese kiñcāpi pariññāsaddena ñātapariññā tīraṇapariññā pahānapariññāti tisso pariññā saṅgahitā, heṭṭhā "abhiññeyyā"ti ñātapariññāya vuttattā upari "pahātabbā"ti pahānapariññāya vuttattā tīraṇapariññāva idha adhippetā. Phasso sāsavo upādāniyoti āsavānañceva upādānānañca paccayabhūto tebhūmakaphasso. Sopi hi attānaṃ ārammaṇaṃ katvā pavattamānehi saha āsavehīti sāsavo, ārammaṇabhāvaṃ upagantvā upādāna- sambandhanena upādānānaṃ hitoti upādāniyo. Yasmā phasse tīraṇapariññāya pariññāte phassamukhena sesāpi arūpadhammā tadanusārena ca rūpadhammā pariññāyanti, tasmā ekova phasso vutto. Evaṃ sesesupi yathāyogaṃ yojetababaṃ. Nāmanti cattāro khandhā arūpino nibbānañca. Rūpanti cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpāni catuvīsati. Cattāro khandhā namanaṭṭhena nāmaṃ. Te hi ārammaṇābhimukhā namanti. Sabbampi nāmanaṭṭhena nāmaṃ. Cattāro hi khandhā ārammaṇe aññamaññaṃ nāmenti, nibbānaṃ ārammaṇādhipati- paccayatāya 1- attani anavajjadhamme nāmeti. Santativasena sītādīhi ruppanaṭṭhena rūpaṃ. Ruppanaṭṭhenāti kuppanaṭṭhena. Santativipariṇāmavasena hi sītādīhi ghaṭṭanīyaṃ dhammajātaṃ rūpanti vuccati. Idha pana nāmanti lokikameva adhippetaṃ, rūpaṃ pana ekantena lokikameva. Tisso vedanāti sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Tā lokikā eva. Āhārāti paccayā. Paccayā hi attano phalaṃ āharantīti āhāRā. Kabaḷīkāro āhāro phassāhāro manosañcetanāhāro viññāṇāhāroti cattāro. @Footnote: 1 Sī. ārammaṇaārammaṇādhipatipaccayatāya

--------------------------------------------------------------------------------------------- page120.

Vatthuvasena kavaḷīkātabbattā kabaḷīkāro, ajjhoharitabbattā āhāro. Odanakummāsādivatthukāya ojāyetaṃ nāmaṃ. Sā hi ojaṭṭhamakarūpāni āharatīti āhāro. Cakkhusamphassādiko chabbidho phasso tisso vedanā āharatīti āhāro. Manaso sañcetanā, na sattassāti manosañcetanā yathā cittekaggatā. Manasā vā sampayuttā sañcetanā manosañcetanā yathā ājaññaratho. Tebhūmakakusalākusalacetanā. Sā hi tayo bhave āharatīti āhāro. Viññāṇanti ekūnavīsatibhedaṃ paṭisandhiviññāṇaṃ. Taṃ hi paṭisandhināmarūpaṃ āharatīti āhāro. Upādānakkhandhāti upādānagocarā khandhā, majjhapadalopo daṭṭhabbo. Upādānasambhūtā vā khandhā upādānakkhandhā yathā tiṇaggi thusaggi. Upādānavidheyyā vā khandhā upādānakkhandhā yathā rājapuriso. Upādānappabhavā vā khandhā upādānakkhandhā yathā puppharukkho phalarukkho. Upādānāni pana kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti cattāri. Atthato pana bhusaṃ ādānanti upādānaṃ. Rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandhoti pañca. Cha ajjhattikāni āyatanānīti cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Satta viññāṇaṭṭhitiyoti katamā satta. Vuttaṃ hetaṃ bhagavatā:- santi bhikkhave 1- sattā nānattakāyā nānattasaññino. Seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti. @Footnote: 1 dī.pā. 11/332,357/222,258, aṅ.sattaka. 23/41/41 (syā)

--------------------------------------------------------------------------------------------- page121.

Santi bhikkhave sattā nānattakāyā ekattasaññino. Seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti. Santi bhikkhave sattā ekattakāyā nānattasaññino. Seyyathāpi devā ābhassaRā. Ayaṃ tatiyā viññāṇaṭṭhiti. Santi bhikkhave sattā ekattakāyā ekattasaññino. Seyyathāpi devā subhakiṇhā. Ayaṃ catutthā viññāṇaṭṭhiti. Santi bhikkhave sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā "ananto ākāso"ti ākāsānañcāyatanūpagā. Ayaṃ pañcamī viññāṇaṭṭhiti. Santi bhikkhave sattā sabbaso ākāsānañcāyatanaṃ samatikkamma "anantaṃ viññāṇan"ti viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhā viññāṇaṭṭhiti. Santi bhikkhave sattā sabbaso viññāṇañcāyatanaṃ samatikkamma "natthi kiñcī"ti ākiñcaññāyatanūpagā. Ayaṃ sattamī viññāṇaṭṭhiti. Ime kho bhikkhave satta viññāṇaṭṭhitiyoti. 1- Viññāṇaṭṭhitiyoti paṭisandhiviññāṇassa ṭhānāni saviññāṇakā khandhā eva. Tattha seyyathāpīti nidassanaṭṭhe nipāto. Manussāti aparimāṇesupi cakkavāḷesu aparimāṇānaṃ manussānaṃ vaṇṇasaṇṭhānādivasena dvepi ekasadisā natthi. Yepi vaṇṇena vā saṇṭhānena vā sadisā honti, tepi ālokitavilokitādīhi visadisāva honti, tasmā nānattakāyāti vuttā. Paṭisandhisaññā pana nesaṃ tihetukāpi @Footnote: 1 dī.pā. 11/332,3577-9, aṅ.sattaka. 23/41/41-(syā)

--------------------------------------------------------------------------------------------- page122.

Duhetukāpi ahetukāpi hoti, tasmā nānattasaññinoti vuttā. Ekacce ca devāti cha kāmāvacaradevā. Tesu hi kesañci kāyo nīlo hoti, kesañci pītakādivaṇṇo, saññā pana nesaṃ tihetukāpi duhetukāpi hoti, ahetukā na hoti. Ekacce ca vinipātikāti catuapāyavinimuttā punabbasumātā 1- yakkhinī, piyaṅkaramātā, phussamittā, dhammaguttāti evamādayo aññe ca vemānikā 2- petā. Etesaṃ hi odātakāḷamaṅguracchavisāmavaṇṇādivasena ceva kisathūlarassadīghavasena ca kāyo nānā hoti, manussānaṃ viya tihetukadvihetukāhetukavasena saññāpi. Te pana devā viya na mahesakkhā, kapaṇamanussā viya appesakkhā dullabhaghāsacchādanā dukkhapīḷitā viharanti. Ekacce kāḷapakkhe dukkhitā juṇhapakkhe sukhitā honti, tasmā sukhasamussayato vinipatitattā vinipātikāti vuttā. Ye panettha tihetukā, tesaṃ dhammābhisamayopi hoti piyaṅkaramātādīnaṃ viya. Brahmakāyikāti brahmapārisajjabrahmapurohitamahābrahmāno. Paṭhamābhinibbattāti te sabbepi paṭhamajjhānena nibbattā. Brahmapārisajjā pana parittena, brahma- purohitā majjhimena, kāyo ca tesaṃ vipphārikataro hoti. Mahābrahmāno paṇītena, kāyo pana tesaṃ ativipphārikataro hoti. Iti te kāyassa nānattā, paṭhamajjhānavasena saññāya ekattā nānattakāyā ekattasaññinoti vuttā. Yathā ca te, evaṃ catūsu apāyesu sattā. Nirayesu hi kesañci gāvutaṃ, kesañci aḍḍhayojanaṃ, kesañci tigāvutaṃ attabhāvo hoti, devadattassa pana yojanasatiko jāto. Tiracchānesupi keci khuddakā honti, keci mahantā. Pettivisayesupi keci saṭṭhihatthā keci asītihatthā honti keci suvaṇṇā keci dubbaṇṇā. Tathā kāḷakañcikā asuRā. Apicettha dīghapiṭṭhikā petā nāma saṭṭhiyojanikāpi honti, saññā pana sabbesampi akusalavipākāhetukāva hoti. Iti apāyikāpi "nānattakāyā ekattasaññino"ti saṅkhaṃ gacchanti. @Footnote: 1 uttaramātā su.vi. 2/109, mano.pū. 3/44,45/180 2 gaṇṭhipade. vematikā

--------------------------------------------------------------------------------------------- page123.

Ābhassarāti daṇḍaukkāya acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati visaratīti ābhassaRā. Tesu pañcakanaye dutiyatatiyajjhānadvayaṃ parittaṃ bhāvetvā uppannā parittābhā nāma honti, majjhimaṃ bhāvetvā uppannā appamāṇābhā nāma honti, paṇītaṃ bhāvetvā uppannā ābhassarā nāma honti. Idha pana ukkaṭṭhaparicchedavasena sabbeva te gahitā. Sabbesaṃ hi tesaṃ kāyo ekavipphārova hoti, saññā pana avitakkavicāramattā ca avitakkaavicārā cāti nānā. Subhakiṇhāti subhena vokiṇṇā vikiṇṇā, subhena sarīrappabhāvaṇṇena ekagghanāti attho. Etesaṃ hi na ābhassarānaṃ viya chijjitvā chijjitvā pabhā gacchatīti. Catukkanaye tatiyassa, pañcakanaye catutthassa parittamajjhimapaṇītassa jhānassa vasena parittasubhaappamāṇasubhasubhakiṇhā nāma hutvā nibbattanti. Iti sabbepi te ekattakāyā ceva catutthajjhānasaññāya ekattasaññino cāti veditabbā. Vehapphalāpi catutthaviññāṇaṭṭhitimeva bhajanti. Asaññasattā viññāṇābhāvā ettha saṅgahaṃ na gacchanti, sattāvāsesu gacchanti. Suddhāvāsā vivaṭṭapakkhe ṭhitā na sabbakālikā, kappasatasahassampi asaṅkhyeyyampi buddhasuññe loke na uppajjanti, soḷasakappasahassabbhantare buddhesu uppannesuyeva uppajjanti, dhammacakkappavattassa bhagavato khandhāvārasadisā honti, tasmā neva viññāṇaṭṭhitiṃ, na ca sattāvāsaṃ bhajanti. Mahāsīvatthero pana:- "na kho pana so sāriputta sattāvāso sulabharūpo, yo mayā anāvutthapubbo iminā dīghena addhunā aññatra suddhāvāsehi devehī"tī 1- iminā suttena suddhāvāsāpi catutthaṃ viññāṇaṭṭhitiṃ catutthaṃ sattāvāsañca bhajantīti vadati, taṃ appaṭibāhitattā suttassa anuññātaṃ. @Footnote: 1 Ma.mū. 12/60/124

--------------------------------------------------------------------------------------------- page124.

Nevasaññānāsaññāyatanaṃ yatheva saññāya, evaṃ viññāṇassāpi sukhumattā nevaviññāṇaṃ nāviññāṇaṃ, tasmā viññāṇaṭṭhitīsu na vuttaṃ. Aṭṭha lokadhammāti lābho alābho yaso ayaso nindā pasaṃsā sukhaṃ dukkhanti ime aṭṭha lokappavattiyā sati anuparamadhammakattā lokassa dhammāti lokadhammā. Etehi mutto satto nāma natthi, buddhānampi hontiyeva. Yathāha:- "aṭṭhime bhikkhave lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati. Katame aṭṭha, lābho ca alābho ca yaso ca ayaso ca nindā ca pasaṃsā ca sukhañca dukkhañca. Ime kho bhikkhave aṭṭha lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattatī"ti. 1- Tattha anuparivattantīti anubandhanti nappajahanti, lokato na nivattantīti attho. Lābhoti pabbajitassa cīvarādi, gahaṭṭhassa dhanadhaññādi lābho. Soyeva alabbhamāno lābho alābho. Na lābho alābhoti vuccamāne atthābhāvāpattito pariññeyyo na siyā. Yasoti parivāro. Soyeva alabbhamāno yaso ayaso. Nindāti avaṇṇabhaṇanaṃ. Pasaṃsāti vaṇṇabhaṇanaṃ. Sukhanti kāmāvacarānaṃ kāyikacetasikaṃ. Dukkhanti puthujjanasotāpannasakadāgāmīnaṃ kāyikacetasikaṃ, anāgāmiarahantānaṃ kāyikameva. Nava sattāvāsāti sattānaṃ āvāsā, vasanaṭṭhānānīti attho. Tāni pana tathāpakāsitā khandhā eva. Katame nava. Vuttaṃ hetaṃ bhagavatā:- navayime bhikkhave 2- sattāvāsā. Katame nava. Santi bhikkhave sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamo sattāvāso. @Footnote: 1 aṅ.aṭṭhaka. 23/95(5)/157 (syā) @2 dī.pā. 11/341,359/232-3,272-3, aṅ.navaka. 23/228(24)/413-4 (syā)

--------------------------------------------------------------------------------------------- page125.

Santi bhikkhave sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyo sattāvāso. Santi bhikkhave sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassaRā. Ayaṃ tatiyo sattāvāso. Santi bhikkhave sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catuttho sattāvāso. Santi bhikkhave sattā asaññino appaṭisaṃvedino, seyyathāpi devā asaññasattā. Ayaṃ pañcamo sattāvāso. Santi bhikkhave sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā "ananto ākāso"ti ākāsānañcāyatanūpagā. Ayaṃ chaṭṭho sattāvāso. Santi bhikkhave sattā sabbaso ākāsānañcāyatanaṃ samatikkamma "anantaṃ viññāṇan"ti viññāṇañcāyatanūpagā. Ayaṃ sattamo sattāvāso. Santi bhikkhave sattā sabbaso viññāṇañcāyatanaṃ samatikkamma "natthi kiñcī"ti ākiñcaññāyatanūpagā. Ayaṃ aṭṭhamo sattāvāso. Santi bhikkhave sattā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpagā. Ayaṃ navamo sattāvāso. Ime kho bhikkhave nava sattāvāsāti. 1- @Footnote: 1 dī.pā. 11/341,359/232-3, aṅ.navaka. 23/228/413-4 (syā)

--------------------------------------------------------------------------------------------- page126.

Dasāyatanānīti cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatananti evaṃ dasa. Manāyatanadhammāyatanāni pana lokuttaramissakattā na gahitāni. Imesu dasasu vissajjanesu vipassanāvasena tīraṇapariññā vuttā, "sabbaṃ bhikkhave pariññeyyan"ti- ādīsu pana anaññātaññassāmītindriyādīnaṃ tiṇṇaṃ, nirodhapaṭipadānaṃ sacchikiriyā- bhāvanaṭṭhānaṃ tesaṃyeva paṭivedhaṭṭhānaṃ dukkhādīnaṃ nissaraṇassa anuppādādīnaṃ pañca- dasannaṃ, pariggahaṭṭhādīnaṃ ekattiṃsāya, uttaripaṭivedhaṭṭhādīnaṃ tiṇṇaṃ, maggaṅgānaṃ aṭṭhannaṃ, "payogānaṃ paṭippassaddhaṭṭho"tiādīnaṃ dvinnaṃ, asaṅkhataṭṭhassa vuṭṭhā- naṭṭhādīnaṃ dvinnaṃ, niyyānaṭṭhassa anubujjhanaṭṭhādīnaṃ tiṇṇaṃ, anubodhanaṭṭhādīnaṃ tiṇṇaṃ, anubodhapakkhiyādīnaṃ tiṇṇaṃ, ujjotanaṭṭhādīnaṃ catunnaṃ, patāpanaṭṭhādīnaṃ 1- aṭṭhārasannaṃ, vivaṭṭanānupassanādīnaṃ navannaṃ, khayeñāṇaanuppādeñāṇānaṃ paññā- vimuttinibbānānanti imesaṃ dhammānaṃ paṭilābhavasena tīraṇapariññā vuttā, sesānaṃ yathāyogaṃ vipassanāvasena ca paṭilābhavasena ca tīraṇapariññā vuttāti veditabbā. Yesaṃ yesaṃ dhammānaṃ paṭilābhatthāya vāyamantassa, te te dhammā paṭiladdhā honti. Evante dhammā pariññātā ceva honti tīritā cāti hi kiccasamāpanaṭṭhena tīraṇapariññā 2- vuttā. Kicce hi samāpite te dhammā paṭiladdhā hontīti. Keci pana "avipassanūpagānaṃ 3- ñātapariññā"ti vadanti. Abhiññeyyena ñātapariññāya vuttattā taṃ na sundaraṃ. Pariññātā ceva honti tīritā cāti te paṭiladdhā eva dhammā pariññātā ca nāma honti, tīritā ca nāmāti attho. Evaṃ kiccasamāpanatthavasena pariññātattho vutto hoti. @Footnote: 1 Sī. pakāsanaṭṭhādīnaṃ 2 Ma. tīraṇapariññātā 3 Sī. dandhavipassanūpagānaṃ

--------------------------------------------------------------------------------------------- page127.

[22] Idāni tamevatthaṃ ekekadhamme paṭilābhavasena yojetvā ante ca nigametvā dassetuṃ nekkhammantiādimāha. Taṃ sabbaṃ pubbe vuttānusāreneva veditabbanti. Pariññeyyaniddesavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 47 page 119-127. http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=2656&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=2656&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=56              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=456              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=622              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=622              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]