ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                    19. Dhammanānattañāṇaniddesavaṇṇanā
     [73] Dhammanānattañāṇaniddese kammapatheti kammāni ca tāni pathā
ca apāyagamanāyāti kammapathā, te kammapathe. Dasa kusalakammapathā nāma
pāṇātipātā adinnādānā kāmesumicchācārā veramaṇīti tīṇi kāyasucaritāni,
musāvādā pisuṇāya vācāya pharusāya vācāya samphapphalāpā veramaṇīti cattāri
vacīsucaritāni, anabhijjhā abyāpādo sammādiṭṭhīti tīṇi manosucaritāni. Dasa
akusalakammapathā nāma pāṇātipāto adinnādānaṃ kāmesumicchācāroti tīṇi
kāyaduccaritāni, musāvādo pisuṇāvācā  pharusā vācā samphapphalāpoti cattāri vacī-
duccaritāni, abhijjhā byāpādo micchādiṭṭhīti tīṇi manoduccaritāni. Kusalākusalāpi
ca paṭisandhijanakāyeva kammapathāti vuttā, vuttāvasesā paṭisandhijanane anekantikattā
kammapathāti na vuttā. Oḷārikakusalākusalaggahaṇeneva sesakusalākusalāpi gahitāti
veditabbā. Rūpanti bhūtopādāyabhedato aṭṭhavīsatividhaṃ rūpaṃ. Vipākanti kāmāvacara-
kusalavipākānaṃ soḷasannaṃ, akusalavipākānaṃ sattannañca vasena tevīsatividhaṃ vipākaṃ.
Kiriyanti tiṇṇamahetukakiriyānaṃ aṭṭhannaṃ sahetukakiriyānañca vasena ekādasavidhaṃ
kāmāvacarakiriyaṃ. Vipākābhāvato kiriyāmattāti kiriyā. Ettāvatā kāmāvacarameva
rūpābyākatavipākābyākatakiriyābyākatavasena vuttaṃ.
     Idhaṭṭhassāti imasmiṃ loke ṭhitassa. Yebhuyyena manussaloke jhānabhāvanāsabbhāvato
manussalokavasena vuttaṃ, jhānāni pana kadāci karahaci devalokepi

--------------------------------------------------------------------------------------------- page318.

Labbhanti, rūpī brahmalokepi tatrūpapattikaheṭṭhūpapattikauparūpapattikānaṃ vasena labbhanti. Suddhāvāse pana arūpāvacare ca heṭṭhūpapattikā natthi. Rūpārūpāvacaresu abhāvitajjhānā heṭṭhā nibbattamānā kāmāvacarasugatiyaṃyeva nibbattanti, na duggatiyaṃ. Tatrūpapannassāti vipākavasena brahmaloke upapannassa paṭisandhibhavaṅgacutivasena vattamānāni cattāri vipākajjhānāni. Rūpārūpāvacarajjhānasamāpattīsu kiriyābyākatāni na vuttāni. Kiñcāpi na vuttāni, atha kho kusalehi samānappavattittā kusalesu vuttāneva hontīti veditabbāni. Yathā paṭṭhāne "kusalākusale niruddhe vipāko tadārammaṇatā uppajjatī"ti 1- kusalajavanaggahaṇeneva kiriyājavanaṃ saṅgahitaṃ, evamidhāpi daṭṭhabbaṃ. Sāmaññaphalānīti cattāri sāmaññaphalāni. Etena lokuttaravipākābyākataṃ vuttaṃ. Nibbānanti nibbānābyākataṃ. Pāmojjamūlakāti pāmojjaṃ mūlaṃ ādi etesanti pāmojjamūlakā, pāmojjādikāti attho. Pāmojjena hi samāgatāneva honti aniccato manasikaroto pāmojjaṃ jāyatīti ettha yonisomanasikarotoyeva pāmojjaṃ jāyati, na ayonisomanasikaroto. Ayoniso hi manasikaroto kusaluppattiyeva natthi, pageva vipassanā. Kasmā sarūpena vuttanti ce? pāmojjassa balavabhāvadassanatthaṃ. Pāmojje hi asati pantesu ca senāsanesu adhikusalesu ca dhammesu arati ukkaṇṭhitā uppajjati. Evaṃ sati bhāvanāyeva ukkamati. Pāmojje pana sati aratiabhāvato bhāvanā pāripūriṃ gacchati. Yonisomanasikārassa pana mūlabhāvena bhāvanāya bahūpakārattaṃ dassetuṃ upari navakaṃ vakkhati. "yato yato sammasati khandhānaṃ udayabbayaṃ labhatī pītipāmojjaṃ amatantaṃ vijānatan"ti 2- @Footnote: 1 abhi.pa. 40/406 ādi/124-5 2 khu.dha. 25/374/82

--------------------------------------------------------------------------------------------- page319.

Vacanato vipassakassa vipassanāpaccayā pāmojjaṃ uppajjati. Idha pana kalāpasammasana- paccayā pāmojjaṃ gahetabbaṃ. Pamuditabhāvo pāmojjaṃ, dubbalā pīti. Ādikammatthe pakāro daṭṭhabbo pamuditassāti tena pāmojjena pamuditassa tuṭṭhassa pamoditassātipi pāṭho, so evattho. Pītīti balavapīti. Pītimanassāti pītiyuttamanassa. Yuttasaddassa lopo daṭṭhabbo yathā assarathoti. Kāyoti nāmakāyo, rūpakāyena saha vā. Passambhatīti vūpasantadaratho hoti. Passaddhakāyoti ubhayappassaddhiyogena nibbutakāyo. Sukhaṃ vedetīti cetasikaṃ sukhaṃ vindati, kāyikasukhena saha vā. Sukhinoti sukhasamaṅgissa. Cittaṃ samādhiyatīti cittaṃ samaṃ ādhiyati, ekaggaṃ hoti. Samāhite citteti bhāvena bhāvalakkhaṇatthe bhummavacanaṃ. Cittasamāhitabhāvena hi yathābhūtaṃ jānanaṃ lakkhīyati. Yathābhūtaṃ jānātīti udayabbayañāṇādivasena saṅkhāraṃ yathāsabhāvaṃ jānāti. Passatīti taṃyeva cakkhunā diṭṭhaṃ viya phuṭaṃ katvā paññācakkhunā passati. Nibbindatīti navavidhavipassanāñāṇayogena saṅkhāresu ukkaṇṭhati. Nibbindaṃ virajjatīti taṃ vipassanaṃ sikhaṃ pāpento maggañāṇayogena saṅkhārehi viratto hoti. Virāgā vimuccatīti virāgasaṅkhātamaggahetu phalavimuttiyā imasmiṃ vāre "samāhitena cittena idaṃ dukkhan"ti yathābhūtaṃ pajānātī"tiādi saccanayo likhito, sopi kesuci potthakesu "idaṃ dukkhanti yonisomanasi karotī"tiādinā nayena likhito. Vāradvayepi byañjanatoyeva viseso, na atthato. "nibbindaṃ virajjatī"ti hi maggañāṇassa vuttattā maggañāṇe ca siddhe catusaccābhisamayakiccaṃ siddhameva hoti. Tasmā catusaccanayena vuttavāropi iminā vārena atthato avisiṭṭhoyeva. [74] Idāni aniccatotiādīhi ārammaṇassa avisesetvā vuttattā ārammaṇaṃ visesento rūpaṃ aniccato manasi karotītiādimāha. Yonisomanasikāra- mūlakāti yonisomanasikāro mūlaṃ patiṭṭhā etesanti yonisomanasikāramūlakā. Yonisomanasi kāraṃ muñcitvāyeva hi pāmojjādayo nava na honti. Samāhitena cittenāti

--------------------------------------------------------------------------------------------- page320.

Kāraṇabhūtena cittena. Yathābhūtaṃ pajānāti paññāya pajānāti. "idaṃ dukkhanti yonisomanasi karotī"ti vuccamāne anussavavasena pubbabhāgasaccānubodhopi saṅgayhati. Yonisomanasikāroti ca upāyena manasikāro. Dhātunānattaṃ paṭicca uppajjati phassanānattanti cakkhādidhātunānattañca paṭicca cakkhusamphassādinānattaṃ uppajjatīti attho. Phassanānattaṃ paṭiccāti cakkhu- samphassādinānattaṃ paṭicca. Vedanānānattanti cakkhusamphassajādivedanānānattaṃ. Saññānānattanti kāmasaññādinānattaṃ. Saṅkappanānattanti kāmasaṅkappādi- nānattaṃ. Chandanānattanti saṅkappanānattāya rūpe chando sadde chandoti evaṃ chandanānattaṃ uppajjati. Pariḷāhanānattanti chandanānattatāya rūpapariḷāho saddapariḷāhoti evaṃ pariḷāhanānattaṃ uppajjati. Pariyesanānānattanti pariḷāhanānattatāya rūpapariyesanādinānattaṃ uppajjati. Lābhanānattanti pariyesanānānattatāya rūpappaṭilābhādinānattaṃ uppajjatīti. Dhammanānattañāṇaniddesavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 47 page 317-320. http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7083&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7083&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=177              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2051              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2461              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2461              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]