ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                     36. Samasīsaṭṭhañāṇaniddesavaṇṇanā
     [87] Samasīsaṭṭhañāṇaniddese pañcakkhandhātiādīhi dasahi rāsīhi sabbadhammasaṅgaho
veditabbo. Na hi ekekassa vasena āyatanadhāturāsivajjehi sesehi

--------------------------------------------------------------------------------------------- page338.

Aṭṭhahi rāsīhi visuṃ visuṃ sabbadhammo saṅgayhatīti. Yasmā pana lokuttaradhammā hetusamucchedena samucchinditabbā na honti, tasmā sabbadhammasaddena saṅgahitāpi lokuttaradhammā samucchedavasena sambhavato idha na gahetabbā, hetusamucchedena samucchinditabbā eva tebhūmakadhammā gahetabbā. Sammā samucchindatīti yathāyogaṃ vikkhambhanatadaṅgasamucchedappahānavasena pariyuṭṭhānaṃ anusayañca nirodhento sammā samucchindati. Evaṃ puggalādiṭṭhānāya desanāya sammā samucchedo niddiṭṭho. Nirodhetīti anuppādanirodhena nirodheti. Iminā samucchedattho vutto. Na upaṭṭhātīti evaṃ nirodhe kate so so dhammo puna na upatiṭṭhati, na uppajjatīti attho. Iminā nirodhattho vutto. Evaṃ anupatiṭṭhamānadhammavasena anupaṭṭhanābhāvo niddiṭṭho. Samanti kāmacchandādīnaṃ samitattā samaṃ. Tāni pana nekkhammādīni satta, rūpārūpajjhānāni aṭṭha, mahāvipassanā aṭṭhārasa, ariyamaggā cattāroti sattattiṃsa honti. Terasa sīsāni sīsabhūtānaṃ sabbesaṃ saṅgahavasena vuttāni. Idha pana saddhādīni aṭṭheva sīsāni yujjanti. Na hi arahato taṇhādīni pañca sīsāni santi. Palibodhasīsanti paribuddhanaṃ palibodho, nibbānamaggāvaraṇanti attho. Sīsanti padhānaṃ, adhikanti attho. Palibodhoyeva sīsaṃ, taṃsampayuttādisabbapalibodhesu vā sīsanti palibodhasīsaṃ esa nayo sesesu. Visesato pana vinibandhananti uṇṇativasena saṃsāre bandhanaṃ. Parāmāsoti abhiniveso. Vikkhepoti vippakiṇṇatā. Kilesoti kilissanaṃ. Adhimokkhoti adhimuccanaṃ. Paggahoti ussāhanaṃ. Upaṭṭhānanti apilāpanaṃ. Avikkhepoti avippakiṇṇatā. Dassananti yathāsabhāvappaṭivedho. Pavattanti upādinnakkhandhappavattaṃ. Gocaroti ārammaṇaṃ. Imesu dvādasasupi vāresu padhānaṭṭho sīsaṭṭho. Vimokkhoti vikkhambhanatadaṅgasamucchedapaṭippassaddhinissaraṇavimuttīsu pañcasu nissaraṇavimutti nibbānaṃ. Saṅkhārasīsanti sabbasaṅkhatasaṅkhārānaṃ sīsaṃ, koṭi avasānanti attho. Etena anupādisesaparinibbānaṃ vuttaṃ. Saṅkhārābhāvamattavasena vā

--------------------------------------------------------------------------------------------- page339.

Khandhaparinibbānameva vuttaṃ hoti. Nekkhammādikaṃ samañca saddhādikaṃ sīsañca, samasīsaṃ vā assa atthīti samasīsīti. Atha vā terasannaṃ sīsānaṃ taṇhādīni pañca sīsāni samudayasaccaṃ, saddhādīni pañca maggasaccaṃ, pavattasīsaṃ jīvitindriyaṃ dukkhasaccaṃ, gocarasīsañca saṅkhārasīsañca nirodhasaccanti imesaṃ catunnaṃ ariyasaccānaṃ ekasmiṃ roge vā ekasmiṃ iriyāpathe vā ekasmiṃ sabhāgajīvitindriye vā abhisamayo ca anupādisesaparinibbānañca yassa hoti, so pubbe vuttasamānañca imesañca sīsānaṃ atthitāya samasīsīti vuccati. Samasīsaṭṭhañāṇaniddesavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 47 page 337-339. http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7544&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7544&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=227              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2521              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2956              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2956              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]