ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                   72-73. Sabbaññutaññāṇaniddesavaṇṇanā
     [119] Sabbaññutaññāṇaniddese katamaṃ tathāgatassa sabbaññutaññāṇanti
pucchitvā tena samagatikattā teneva saha anāvaraṇañāṇaṃ niddiṭṭhaṃ. Na hi
@Footnote: 1 abhi.vi. 35/977/487  2 i. nibbānadassanena

--------------------------------------------------------------------------------------------- page41.

Anāvaraṇañāṇaṃ dhammato visuṃ atthi, ekameva hetaṃ ñāṇaṃ ākārabhedato dvedhā vuccati saddhindriyasaddhābalādīni viya. Sabbaññutaññāṇameva hi natthi etassa āvaraṇanti, kenaci dhammena, puggalena vā āvaraṇaṃ kātuṃ asakkuṇeyyatāya anāvaraṇanti vuccati āvajjanappaṭibaddhattā sabbadhammānaṃ. Aññe pana āvajjitvāpi na jānanti. Keci panāhu "manoviññāṇaṃ viya sabbārammaṇikattā 1- sabbaññutaññāṇaṃ. Taṃyeva ñāṇaṃ indavajiraṃ viya visayesu appaṭihatattā anāvaraṇañāṇaṃ. Anupubbasabbaññutāpaṭikkhepo sabbaññutaññāṇaṃ, sakiṃ sabbaññutāpaṭikkhepo anāvaraṇañāṇaṃ, bhagavā sabbaññutaññāṇapaṭilābhenāpi sabbaññūti vuccati, na ca anupubbasabbaññū. Anāvaraṇañāṇapaṭilābhenāpi sabbaññūhi vuccati, na ca sakiṃ sabbaññūti. Sabbaṃ saṅkhatasaṅkhataṃ anavasesaṃ jānātīti ettha sabbanti jātivasena sabbadhammānaṃ nissesapariyādānaṃ. Anavasesanti ekekasseva dhammassa sabbākāravasena nissesapariyādānaṃ. Saṅkhatamasaṅkhatanti dvidhā pabhedadassanaṃ. Saṅkhataṃ hi 2- eko pabhedo, asaṅkhataṃ eko pabhedo. Paccayehi saṅgamma katanti saṅkhataṃ khandhapañcakaṃ. Tathā na saṅkhatanti asaṅkhataṃ nibbānaṃ. Saṅkhataṃ aniccadukkhānattādīhi ākārehi anavasesaṃ jānāti, asaṅkhataṃ suññatānimittaappaṇihitādīhi ākārehi anavasesaṃ jānāti. Natthi etassa saṅkhatassa asaṅkhatassa ca avasesoti anavasesaṃ. Saṅkhataṃ asaṅkhatañca. Anekabhedāpi paññatti paccayehi akatattā asaṅkhatapakkhaṃ bhajati. Sabbaññutaññāṇaṃ hi sabbāpi paññattiyo anekabhedato jānāti. Atha vā sabbanti sabbadhammaggahaṇaṃ. Anavasesanti nippadesaggahaṇaṃ. Tattha āvaraṇaṃ natthīti tattha tasmiṃ anavasese saṅkhatāsaṅkhate nissaṅgattā sabbaññutaññāṇassa āvaraṇaṃ natthīti tadeva sabbaññutaññāṇaṃ anāvaraṇañāṇaṃ nāmāti attho. @Footnote: 1 Ma. sabbadhammārammaṇikattā 2 Sī. saṅkhatanti

--------------------------------------------------------------------------------------------- page42.

[120] Idāni anekavisayabhedato dassetuṃ atītantiādimāha. Tattha atītaṃ anāgataṃ paccuppannanti kālabhedato dassitaṃ. Cakkhuñceva rūpā cātiādi vatthārammaṇabhedato. Evaṃ taṃ sabbanti 1- tesaṃ cakkhurūpānaṃ anavasesapariyādānaṃ. Evaṃ sesesu. Yāvatāti anavasesapariyādānaṃ. Aniccaṭṭhantiādi sāmaññalakkhaṇabhedato dassitaṃ. Aniccaṭṭhanti ca aniccākāraṃ. Paccattatthe 2- vā upayogavacanaṃ. Esa nayo edisesu. Rūpassātiādi khandhabhedato dassitaṃ. Cakkhussa .pe. Jarāmaraṇassāti heṭṭhā vuttapeyyālanayena yojetabbaṃ. Abhiññāyātiādīsu heṭṭhā vuttañāṇāneva. Abhiññaṭṭhantiādi abhijānanasabhāvaṃ. Esa nayo edisesu. Khandhānaṃ khandhaṭṭhantiādi heṭṭhā vuttanayeneva veditabbaṃ. Kusale dhammetiādi kusalattikavasena bhedo. Kāmāvacare dhammetiādi catubhūmakavasena. Ubhayatthāpi "sabbe jānātī"ti bahuvacanapāṭho sundaro. Ekavacanasote patitattā pana potthakesu ekavacanena likhitaṃ. Dukkhassātiādi cuddasannaṃ buddhañāṇānaṃ visayabhedo. Indriyaparopariyatte ñāṇantiādīni cattāri ñāṇāni vatvā sabbaññutaññāṇaṃ kasmā na vuttanti ce? vuccamānassa sabbaññutaññāṇattā. Visayabhedato hi sabbaññutaññāṇe vuccamāne taṃ ñāṇaṃ na vattabbaṃ hoti, sabbaññutaññāṇaṃ pana sabbaññutaññāṇassa visayo hotiyeva. Puna kāḷakāramasuttantādīsu 3- vuttanayeneva sabbaññutaññāṇabhūmiṃ dassento yāvatā sadevakassa lokassātiādimāha. Tattha saha devehi sadevakassa. Saha mārena samārakassa. Saha brahmunā sabrahmakassa lokassa. Saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiyā. Saha devamanussasehi sadevamanussāya pajāya. Pajātattā pajāti sattalokassa pariyāyavacanametaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ, sassamaṇabrāhmaṇivacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ @Footnote: 1 Sī. etaṃ sabbanti 2 i. paccatthe 3 aṅ.catukka. 21/24/29

--------------------------------------------------------------------------------------------- page43.

Samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena sattalokaggahaṇaṃ, sadevamanussavacanena sammutidevasesamanussaggahaṇaṃ veditabbaṃ. Evamettha tīhi padehi okāsaloko, dvīhi pajāvasena sattaloko gahitoti veditabbo. Aparo nayo:- sadevakaggahaṇena arūpāvacaraloko gahito, samārakaggahaṇena chakāmācavaradevaloko, sabrahmakaggahaṇena rūpāvacarabrahmaloko, sassamaṇabrāhmaṇādiggahaṇena catuparisavasena, sammutidevehi vā saha manussaloko, avasesattaloko vā. Apicettha sadevakavacanena ukkaṭṭhaparicchedato sabbassapi lokassa diṭṭhādijānanabhāvaṃ sādheti. Tato yesaṃ siyā "māro mahānubhāvo chakāmāvacarissaro vasavattī, kiṃ tassāpi diṭṭhādiṃ jānātī"ti, tesaṃ vimatiṃ vidhamanto "samārakassā"ti āha. Yesaṃ pana siyā "brahmā mahānubhāvo ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati, dvīhi .pe. Dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati, anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ tassāpi diṭṭhādiṃ jānātī"ti, tesaṃ vimatiṃ vidhamanto "sabrahmakassā"ti āha. Tato yesaṃ siyā "puthū samaṇabrāhmaṇā sāsanapaccatthikā, kiṃ tesampi diṭṭhādiṃ jānātī"ti, tesaṃ vimatiṃ vidhamanto "sassamaṇabrāhmaṇiyā pajāyā"ti āha. Evaṃ ukkaṭṭhānaṃ 1- diṭṭhādijānanabhāvaṃ pakāsetvā atha sammatideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa diṭṭhādijānanabhāvaṃ pakāseti. Ayamettha anusandhikkamo. Porāṇā panāhu:- sadevakassāti devatāhi saddhiṃ avasesalokassa. Samārakassāti mārena saddhiṃ avasesalokassa. Sabrahmakassāti brahmehi saddhiṃ avasesalokassa. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhākārehi pariyādātuṃ sassamaṇabrāhmaṇiyā pajāya @Footnote: 1 su.vi. 1/158, pa.sū. 2/108

--------------------------------------------------------------------------------------------- page44.

Sadevamanussāyāti vuttaṃ. Evaṃ pañcahi padehi tena tena ākārena tedhātukameva pariyādinnaṃ hotīti. Diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ. Mutanti patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. Viññātanti sukhadukkhādidhammārammaṇaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. Sabbaṃ jānātīti iminā etaṃ dasseti:- yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa "nīlaṃ pītan"tiādi 1- rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jātoti taṃ sabbaṃ tathāgatassa sabbaññutaññāṇaṃ jānāti. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa "bherisaddo mudiṅgasaddo"tiādi 2- saddārammaṇaṃ sotadvāre āpāthaṃ āgacchati, "mūlagandho tacagandho"tiādi 3- gandhārammaṇaṃ ghānadvāre āpāthaṃ āgacchati, "mūlaraso khandharaso"tiādi 4- rasārammaṇaṃ jivhādvāre āpāthaṃ āgacchati, "kakkhaḷaṃ mudukan"tiādi 5- paṭhavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthaṃ āgacchati, ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto vā jātoti taṃ sabbaṃ tathāgatassa sabbaññutaññāṇaṃ jānāti. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvāre āpāthaṃ āgacchati, ayaṃ satto imasmiṃ khaṇe imaṃ nāma dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jātoti taṃ sabbaṃ tathāgatassa sabbaññutaññāṇaṃ jānāti. Imassa pana mahājanassa pariyesitvā appattampi atthi, pariyesitvā pattampi atthi. Apariyesitvā @Footnote: 1 abhi.saṃ. 34/619/189 2 abhi.saṃ. 34/620/190 @3 abhi.saṃ. 34/624/192 4 abhi.saṃ. 34/628/193 5 abhi.saṃ. 34/647/196

--------------------------------------------------------------------------------------------- page45.

Appattampi atthi, apariyesitvā pattampi atthi. Sabbaṃ tathāgatassa sabbaññutaññāṇena appattaṃ nāma natthīti. [121] Puna aparena pariyāyena sabbaññutaññāṇabhāvasādhanatthaṃ 1- na tassāti gāthamāha. Tattha na tassa addiṭṭhimidhatthi kiñcīti tassa tathāgatassa idha imasmiṃ tedhātuke loke, imasmiṃ paccuppannakāle vā paññācakkhunā addiṭṭhaṃ nāma kiñci appamattakampi na atthi na saṃvijjati. Atthīti idaṃ vattamānakālikaṃ ākhyātapadaṃ. Iminā paccuppannakālikassa sabbadhammassa ñātabhāvaṃ dasseti. Gāthābandhasukhatthaṃ panettha dakāro saṃyutto. Atho aviññātanti ettha athoiti vacanopādāne nipāto. Aviññātanti atītakālikaṃ aviññātaṃ nāma kiñci dhammajātaṃ. Nāhosīti pāṭhaseso. Abyabhūtassa atthisaddassa gahaṇe pāṭhasesaṃ vināpi yujjatiyeva. Iminā atītakālikassa sabbadhammassa ñātabhāvaṃ dasseti, ajānitabbanti anāgatakālikaṃ ajānitabbaṃ nāma dhammajātaṃ na bhavissati, natthi vā. Iminā anāgatakālikassa sabbadhammassa ñātabhāvaṃ dasseti. Jānanakiriyāvisesanamattameva vā ettha akāro. Sabbaṃ abhiññāsi yadatthi neyyanti ettha yaṃ tekālikaṃ vā kālavimuttaṃ vā neyyaṃ jānitabbaṃ kiñci dhammajātaṃ atthi, taṃ sabbaṃ tathāgato abhiññāsi adhikena sabbaññutaññāṇena jāni paṭivijjhi. Ettha atthisaddena tekālikassa kālavimuttassa ca gahaṇā 2- atthisaddo abyayabhūtoyeva daṭṭhabbo. Tathāgato tena samantacakkhūti kālavasena okāsavasena ca nippadesattā samantā sabbato pavattaṃ ñāṇacakkhu 3- assāti samantacakkhu. Tena yathāvuttena kāraṇena tathāgato samantacakkhu, sabbaññūti vuttaṃ hoti. Imissā gāthāya puggalādhiṭṭhānāya desanāya sabbaññutaññāṇaṃ sādhitaṃ. Puna buddhañāṇānaṃ visayavasena sabbaññutaññāṇaṃ dassetukāmo samantacakkhūti kenaṭṭhena samantacakkhūtiādimāha. Tattha gāthāya samantacakkhūti vuttapade yaṃ taṃ @Footnote: 1 Sī. sabbaññutabhāvadassanatthaṃ 2 Sī. gahaṇaṃ 3 i. pavattaññāṇacakkhu

--------------------------------------------------------------------------------------------- page46.

Samantacakkhu, taṃ kenaṭṭhena samantacakkhūti attho. Attho panassa yāvatā dukkhassa dukkhaṭṭhotiādīhi vuttoyeva hoti. Sabbaññutaññāṇaṃ hi samantacakkhu. Yathāha "samantacakkhu vuccati sabbaññutaññāṇan"ti 1- tasmiṃ sabbaññutaññāṇaṭṭhena vutte samantacakkhuṭṭho 2- vuttoyeva hotīti. Buddhasseva ñāṇānīti buddhañāṇāni. Dukkhe ñāṇādīnipi hi sabbākārena buddhasseva bhagavato pavattanti, itaresaṃ pana ekadesamatteneva pavattanti. Sāvakasādhāraṇānīti pana ekadesenāpi atthitaṃ sandhāya vuttaṃ. Sabbo ñātoti sabbo ñāṇena ñāto. Aññāto dukkhaṭṭho natthīti vuttameva atthaṃ paṭisedhena vibhāveti. Sabbo diṭṭhoti na kevalaṃ ñātamattoyeva, atha kho cakkhunā diṭṭho viya kato. Sabbo viditoti na kevalaṃ diṭṭhamattoyeva, atha kho pākaṭo. Sabbo sacchikatoti na kevalaṃ viditoyeva, atha kho tattha ñāṇappaṭilābhavasena paccakkhīkato. Sabbo phassitoti na kevalaṃ sacchikatoyeva, atha kho punappunaṃ yathāruci samudācāravasena phuṭṭhoti. Atha vā ñāto sabhāvalakkhaṇavasena. Diṭṭho sāmaññalakkhaṇavasena. Vidito rasavasena. Sacchikato paccupaṭṭhānavasena. Phassito padaṭṭhānavasena. Atha vā ñāto ñāṇuppādavasena. Diṭṭho cakkhuppādavasena. Vidito paññuppādavasena. Sacchikato vijjuppādavasena. Phassito ālokuppādavasena. "yāvatā dukkhassa dukkhaṭṭho, sabbo diṭṭho, adiṭṭho dukkhaṭṭho natthī"tiādinā nayena ca "yāvatā sadevakassa lokassa .pe. Anuvicaritaṃ manasā, sabbaṃ ñātaṃ, aññātaṃ natthī"tiādinā nayena ca vitthāro veditabbo. Paṭhamaṃ vuttagāthānigamanavasena puna vuttā. Taṃnigamaneyeva hi kate ñāṇanigamanampi katameva hotīti. Sabbaññutaññāṇaniddesavaṇṇanā niṭṭhitā. Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya ñāṇakathāvaṇṇanā niṭṭhitā. @Footnote: 1 khu.cūḷa. 30/216/113 2 Sī. samantacakkhuattho


             The Pali Atthakatha in Roman Book 48 page 40-46. http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=905&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=905&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=286              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=3248              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3806              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3806              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]