ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

page248.

5. Janavasabhasutta nādikiyādibyākaraṇavaṇṇanā [273-275] Evamme sutanti janavasabhasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:- parito parito janapadesūti sāmantajanapadesu paricāraketi buddhadhammasaṃghānaṃ paricārake. Upapattīsūti ñāṇagatipuññānaṃ upapattīsu. Kāsīkosalesūti kāsīsu ca kosalesu ca, kāsikaraṭṭhe ca kosalaraṭṭhe cāti attho. Esa nayo sabbattha. Aṅgamagadhayonakakambojaassakaavantīraṭṭhesu pana chasu na byākaroti. Imesaṃ pana soḷasannaṃ mahājanapadānaṃ purimesu dasasuyeva byākaroti. Nādikiyāti 1- nādikagāmavāsino. Tena cāti tena anāgāmiādibhāvena. Sutvāti sabbaññutañāṇena paricchinditvā byākarontassa bhagavato pañhābyākaraṇaṃ sutvā tesaṃ anāgāmiādīsu niṭṭhaṃ gatā hutvā. Tena anāgāmiādibhāvena attamanā ahesuṃ. Aṭṭhakathāyaṃ pana tenāti te nādikiyāti vuttaṃ. Etasmiṃ hi atthe nakāro nipātamattaṃ hoti. Ānandaparikathāvaṇṇanā [276-277] Bhagavantaṃ kittayamānarūpoti aho buddho, aho dhammo, aho saṃgho, aho dhammo svākkhātoti evaṃ kittayantova kālamakāsi. Bahujano pasīdeyyāti amhākaṃ pitā mātā bhātā bhaginī putto dhītā sahāyako, tena amhehi saddhiṃ ekato bhuttā, ekato sayitā, tassa idañcidañca manāpaṃ akarimhā, so kira anāgāmī sakadāgāmī sotāpanno, aho sādhu aho suṭṭhūti evaṃ bahujano pasādaṃ āpajjeyya. [278] Gatinti ñāṇagatiṃ. Abhisamparāyanti ñāṇābhisamparāyameva. Addasā khoti kittake jane addasa. Catuvīsatisatasahassāni. @Footnote: 1 cha.Ma. nātikiyāti evamuparipi

--------------------------------------------------------------------------------------------- page249.

[279] Upasantapatissoti 1- upasantadassano. Bhātirivāti ativiya bhāti, ativiya virocati. Indriyānanti mamacchaṭṭhānaṃ indriyānaṃ. Addasaṃ kho ahaṃ ānandāti neva dasa, na vīsati, na sataṃ, sahassaṃ, anūnādhikāni catuvīsatisatahassāni addasanti āha. Janavasabhayakkhavaṇṇanā [280] Disvā pana me ettako nāma jano maṃ nissāya dukkhā muttoti balavasomanassaṃ uppajji, cittaṃ pasīdi, cittassa pasannattā cittasamuṭṭhānaṃ lohitaṃ pasīdi, lohitassa pasannattā manacchaṭṭhāni indriyāni pasīdiṃsūti sabbamidaṃ vatvā atha kho ānandāti ādimāha. Tattha yasmā so bimbisāro bhagavato dhammakathaṃ sutvā dasasahassādhikassa janasatasahassassa jeṭṭhako hutvā sotāpanno jāto, tasmā janavasabhotissa nāmaṃ ahosi. Ito sattāti ito devalokā cavitvā satta. Tato sattāti tato manussalokā cavitvā satta. Saṃsārāni 2- catuddasāti sabbāpi catuddasa khandhapaṭipāṭiyo. Nivāsamabhijānāmīti jātivasena nivāsaṃ jānāmi. Yattha me vusitaṃ pureti yattha devesu ca vessavaṇassa sahabyataṃ upagatena manussesu ca rājabhūtena ito attabhāvato pureyeva mayā vusitaṃ. Pure evaṃ vusitattāeva ca idāni sotāpanno hutvā tīsu vatthūsu bahupuññaṃ katvā tassānubhāvena upari nibbattituṃ samatthopi dīgharattaṃ vusitaṭṭhāne 3- nikkantiyā balavatāya ettheva nibbatto. [281] Āsā ca pana me santiṭṭhatīti iminā ahaṃ sotāpannoti na suttappamattova hutvā kālaṃ vītināmesiṃ. Sakadāgāmimaggatthāya pana me vipassanā āraddhā. Ajjeva ajjeva paṭivijjhissāmīti evaṃ saussāho viharāmīti dasseti. Yadaggeti laṭṭhivanuyyāne paṭhamadassane sotāpannadivasaṃ sandhāya vadati. Tadagge ahaṃ bhante dīgharattaṃ avinipāto avinipātaṃ sañjānāmīti taṃ divasaṃ ādiṃ katvā, ahaṃ bhante purimā catuddasaattabhāvasaṅkhātā 4- dīgharattaṃ avinipāto @Footnote: 1 cha.Ma. upasantapadissoti 2 ka. saṃsarāmi 3 vasitaṭṭhāne 4 cha.Ma. purimaṃ....saṅkhātaṃ

--------------------------------------------------------------------------------------------- page250.

Laṭṭhivanuyyāne sotāpattimaggavasena adhigataṃ avinipātadhammaṃ 1- sañjānāmīti attho. Anacchariyanti anu acchariyaṃ. Cintayamānaṃ punappunaṃ acchariyamevetaṃ 2- yaṃ yena 3- kenacideva karaṇīyena gacchanto bhagavantaṃ antarāmagge addasaṃ, idaṃpi acchariyaṃ yañca me vessavaṇassa mahārājassa tassaṃ 4- parisāyaṃ 4- bhāsato bhagavato diṭṭhasadisameva sammukhā sutaṃ. Dve paccayāti antarāmagge diṭṭhabhāvo ca vessavaṇassa sammukhā sutaṃ ārocetukāmatā ca. Devasabhāvaṇṇanā [282] Sannipatitāti kasmā sannipatitā. Te kira catūhi kāraṇehi sannipatanti. Vassūpanāyikasaṅgahatthaṃ, pavāraṇāsaṅgahatthaṃ, dhammassavanatthaṃ, pāricchattakakīḷānubhavanatthanti. Tattha sve vassūpanāyikāti āsāḷhapuṇṇamāyaṃ 5- dvīsu devalokesu devā sudhammāya devasabhāya sannipatitvā mantenti asukavihāre eko bhikkhu vassūpagato, asukavihāre dve tayo cattāro pañca dasa vīsati tiṃsa cattālīsa paññāsa sataṃ sahassaṃ bhikkhū vassūpagatā, etthettha ṭhāne ayyānaṃ ārakkhaṃ susaṃvihitaṃ karothāti. Evaṃ vassūpanāyikasaṅgaho kato hoti. Tadāpi eteneva kāraṇena sannipatitā. Idaṃ nesaṃ 6- hoti āsanasminti idaṃ tesaṃ catunnaṃ mahārājānaṃ āsanaṃ hoti. Evantesupi nisinnesu atha pacchā amhākaṃ āsanaṃ hoti. Yenatthenāti yena vassūpanāyikatthena. Taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvāti taṃ araññavāsino bhikkhusaṃghassa ārakkhaṃ 7- cintayitvā etthettha vuṭṭhabhikkhusaṃghassa ārakkhaṃ saṃvidahathāti catūhi mahārājehi saddhiṃ mantetvā. Vuttavacanāpi tanti tetiṃsa devaputtā vadanti, mahārājāno vuttavacanā nāma. Tathā tetiṃsa devaputtā paccānusāsanti, itare paccānusiṭṭhavacanā nāma. Padadvayepi pana tanti nipātamattameva. Avipakkantāti agatā. @Footnote: 1 cha.Ma.,i. avinipātadhammataṃ 2 cha.Ma.,i. acchariyamevidaṃ 3 cha.Ma.,i. yena na dissati @4-4 cha.Ma. sayaṃparisāya, i. sayaṃ parisāyaṃ 5 cha.Ma. āsāḷhīpuṇṇamāya, @ i. āsāḷahipuṇṇamāya 6 cha.Ma.,i. tesaṃ 7 cha.Ma.,i, ārakkhatthaṃ

--------------------------------------------------------------------------------------------- page251.

[283] Uḷāroti vipulo mahā. Devānubhāvanti yā sā sabbadevatānaṃ vatthālaṅkāravimānasarīrānaṃ pabhā dvādasa yojanāni pharati. Mahāpuññānaṃ pana sarīrappabhā yojanasataṃ pharati. Taṃ devānubhāvaṃ atikkamitvā. Brahmuno hetaṃ pubbanimittanti yathā suriyassa udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇuggaṃ, evameva brahmunopi etaṃ "pubbanimittan"ti dīpeti. Sanaṅkumārakathāvaṇṇanā [284] Anabhisambhavanīyoti apattabbo, na taṃ devā tāvatiṃsā passantīti attho. Cakkhupathasminti cakkhupasāde āpāthe vā. So devānaṃ cakkhussa āpāthe sambhāvanīyo 1- pattabbo na ahosi, 2- nābhibhavatīti vuttaṃ hoti. Heṭṭhā heṭaṭhā hi devatā uparūparidevatānaṃ oḷārikaṃ katvā māpitameva attabhāvaṃ passituṃ sakkonti. Vedapaṭilābhanti tuṭṭhipaṭilābhaṃ. Adhunābhisitto rajjenāti sampattiyā 3- abhisitto rajjena. Ayaṃ panattho duṭṭhagāmaṇiabhayavatthunā dīpetabbo:- so kira dvattiṃsa damiḷarājāno vijitvā anurādhapure pattābhiseko tuṭṭhisomanassena māsaṃ niddaṃ na labhi, tato "niddaṃ na labhāmi bhante"ti bhikkhusaṃghassa ācikkhi. Tenahi mahārāja ajja uposathaṃ adhiṭṭhāhīti. So ca uposathaṃ adhiṭṭhāsi. Saṃgho gantvā "cittayamakaṃ sajjhāyathā"ti aṭṭha ābhidhammikabhikkhū pesesi. Te gantvā "nipajjatu 4- mahārājā"ti vatvā sajjhāyaṃ ārabhiṃsu. Rājā sajjhāyaṃ suṇantova niddaṃ okkami. Therā rājānaṃ mā pabodhayitthāti pakkamiṃsu. Rājā dutiyadivase suriyuggamaneva pabujjhitvā there apassanto "kuhiṃ ayyā"ti pucchi. Tumhākaṃ niddokkamanabhāvaṃ ñatvā gatāti. Natthi bho mayhaṃ ayyakassa dārakānaṃ ajānanabhesajjaṃ nāma, yāva niddābhesajjaṃpi jānantiyevāti āha. Pañcasikhoti pañcasikhagandhabbasadiso hutvā. Pañcasikhagandhabbadevaputtassa kira sabbadevaputtā 5- attabhāvaṃ mamāyanti. Tasmā brahmāpi tādisaṃyeva attabhāvaṃ nimminitvā pāturahosi. Pallaṅkena nisīdīti pallaṅkaṃ ābhujitvā nisīdi. @Footnote: 1 cha.Ma., i. sambhavanīyo 2 cha.Ma., i. hoti 3 cha.Ma., i. sampati @4 cha.Ma., i. nipajja tvaṃ 5 cha.Ma., i. sabbadevatā

--------------------------------------------------------------------------------------------- page252.

[285] Vissaṭṭhoti sumutto apalibuddho. Viññeyyoti atathaviññāpano. Mañjūti madhuro mudu. Savanīyoti sotabbayutto kaṇṇasukho. Bindūti ekaghano. Avisārīti suvisado avippakiṇṇo. Gambhīroti nābhimūlato paṭṭhāya gambhīrasamuṭṭhito, na jivhādantaoṭṭhatālumattappahārasamuṭṭhito. Evaṃ samuṭṭhito hi amadhuro ca hoti, na ca dūraṃ sāveti. Ninnādīti mahāmeghagajjitamudiṅgasaddo 1- viya ninnādayutto. Apicettha pacchimaṃ pacchimaṃ padaṃ purimassa purimassa atthoyevāti veditabbaṃ. 2- Yathāparisanti yattakā parisā, tattakameva viññāpeti. Antoparisāyamevassa saddo samparivattati, na bahiddhā vidhāvati. Ye hi kecīti ādi bahujanahitāya paṭipannabhāvadassanatthaṃ vadati. Saraṇaṃ gatāti na yathā vā tathā vā saraṇaṃ gate sandhāya vadati. Nibbematikagahitasaraṇe pana sandhāya vadati. Gandhabbakāyaṃ paripūrentīti gandhabbadevagaṇaṃ paripūrenti. Iti amhākaṃ satthu loke uppannakālato paṭṭhāya cha devalokādīsu piṭṭhaṃ koṭṭetvā pūritanāḷi viya saravananaḷavanaṃ viya ca nirantarā 3- jātā mārisāti 3- āha. Bhāvitaiddhipādavaṇṇanā [286] Yāva supaññattāpime 4- tena bhagavatāti tena mayhaṃ satthārā bhagavatā yāva supaññattā yāva sukathitā. Iddhipādāti ettha ijjhanaṭṭhena iddhi, patiṭṭhānaṭṭhena pādāti veditabbā. Iddhibahulīkatāyāti 5- iddhipahonakatāya. Iddhivisevitāyāti 6- iddhivisesabhāvāya, 6- punappunaṃ sevanavasena 7- ciṇṇavasitāyāti vuttaṃ hoti. Iddhivikubbanatāyāti iddhivikubbanabhāvāya, nānappakārato katvā dassanatthāya. Chandasamādhi padhānasaṅkhārasamannāgatanti ādīsu chandahetuko chandādhiko vā samādhi chandasamādhi, kattukamyatāchandamadhipatiṃ karitvā paṭiladdhasamādhissetaṃ adhivacanaṃ. Padhānabhūtā saṅkhārā padhānasaṅkhārā, catukiccasādhakassa sammapdhānaviriyassetaṃ adhivacanaṃ. Samannāgatanti chandasamādhinā ca padhānasaṅkhārehi 8- ca @Footnote: 1 cha.Ma.,i. mahāmeghamudiṅgasaddo 2 cha.Ma.,i. veditabbo 3-3 cha.Ma.,i. nirantaraṃ @ jātaparisāti 4 cha.Ma.,i. supaññattā cime 5 cha.Ma.,i. iddhipahutāyāti @6-6 cha.Ma.,i. iddhivisavitāyāti iddhivipajjanabhāvāya 7 cha.Ma.,i. āsevanavasena @8 cha.Ma.,i. padhāna saṅkhārena

--------------------------------------------------------------------------------------------- page253.

Upetaṃ. Iddhipādanti nipphattipariyāyena vā ijjhanaṭṭhena, ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena iddhīti saṅkhyaṃ gatānaṃ abhiññācittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtaṃ 1- sesacittacetasikarāsinti attho. Vuttaṃ hetaṃ "iddhipādoti yo tathābhūtassa vedanākkhandho .pe. Viññāṇakkhandho"ti. 2- Iminā nayena sesapadesupi attho veditabbo. Yatheva hi chandaṃ adhipatiṃ karitvā paṭiladdhasamādhi chandasamādhīti vutto, evaṃ viriyaṃ, cittaṃ, vīmaṃsaṃ adhipatiṃ karitvā paṭiladdhasamādhi vīmaṃsāsamādhīti vuccati. Apica upacārajjhānaṃ pādo, paṭhamajjhānaṃ iddhi. Saupacāraṃ paṭhamajjhānaṃ pādo, dutiyajjhānaṃ iddhīti evaṃ pubbabhāge pādo, aparabhāge iddhīti evamettha attho veditabbo. Vitthārena pana iddhipādakathā visuddhimagge ca vibhaṅgaṭṭhakathāyaṃ ca vuttā. Keci pana "nipphannā iddhi. Anipphanno iddhipādo"ti vadanti, tesaṃ vādamaddanatthāya abhidhamme uttaracūḷikavāro nāma āgato:- 3- "cattāro iddhipādā chandiddhipādo, viriyiddhipādo, cittiddhipādo, vīmaṃsiddhipādo. Tattha katamo chandiddhipādo. Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivacceva kāmehi paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ 4- dandhābhiññaṃ. Yo tasmiṃ samaye chando chandīkatā kattukamyatā kusalo dhammacchando, ayaṃ vuccati chandiddhipādo, avasesā dhammā chandiddhipādasampayuttā"ti. 5- Ime pana lokuttaravaseneva āgatā. Tattha raṭṭhapālatthero chandaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Soṇatthero viriyaṃ dhuraṃ katvā, sambhūtatthero cittaṃ dhuraṃ katvā, āyasmā mogharājā vīmaṃsaṃ dhuraṃ katvāti. Tattha yathā catūsu amaccaputtesu ṭhānantaraṃ patthetvā rājānaṃ upanissāya viharantesu eko upaṭṭhāne chandajāto rañño ajjhāsayañca ruciñca ñatvā divā ca ratto ca upaṭṭhahanto rājānaṃ ārādhetvā ṭhānantaraṃ pāpuṇi. Yathā so, evaṃ chandadhurena lokuttaradhammanibbattako veditabbo. @Footnote: 1 cha.Ma. pādabhūto 2 abhi. vi. 35/434/261 chandiddhipāda 3 cha.Ma. ābhato @4 cha.Ma. dukakhapaṭipadaṃ 5 abhi. vi. 35/457/269 vīmaṃsiddhipāda

--------------------------------------------------------------------------------------------- page254.

Eko pana "divase divase upaṭṭhātuṃ ko sakkoti, uppanne kicce parakkamena ārādhessāmī"ti kuppite paccante raññā pahito parakkamena sattumaddanaṃ katvā ṭhānantaraṃ pāpuṇi. Yathā so, evaṃ viriyadhurena lokuttaradhammanibbattako veditabbo. Eko "divase divase upaṭṭhānaṃpi urena sattisarapaṭicchannampi bhāroyeva, mantavasena 1- ārādhessāmī"ti khettavijjāya 2- kataparicayattā mantasaṃvidhānena rājānaṃ ārādhetvā ṭhānantaraṃ pāpuṇi. 3- Yathā so, evaṃ cittadhurena lokuttaradhammanibbattako veditabbo. Aparo "kiṃ imehi upaṭṭhānādīhi, rājāno nāma jātisampannassa ṭhānantaraṃ denti, tādisassa dento mayhaṃ dassatī"ti jātisampadameva 4- nissāya ṭhānantaraṃ pāpuṇi. Yathā so, evaṃ suparisuddhaṃ vīmaṃsaṃ nissāya vīmaṃsādhurena 5- lokuttaradhammanibbattako veditabbo. Anekavihitanti anekavidhaṃ. Iddhividhanti iddhikoṭṭhāsaṃ. Tividhaokāsādhigamavaṇṇanā [288] Sukhassādhigamāyāti jhānasukhassa maggasukhassa balasukhassa ca adhigamāya. Saṃsaṭṭhoti sampayuttacitto. Ariyadhammanti ariyena bhagavatā buddhena desitaṃ dhammaṃ. Suṇātīti satthu sammukhā bhikkhubhikkhunīādīhi vā desiyamānā suṇāti. Yoniso manasikarotīti upāyato pathato kāraṇato aniccanti ādivasena manasikaroti. "yonisomanasikāro nāma upāyamanasikāro pathamanasikāro, anicce aniccanti asubhe asubhanti dukkhe dukkhanti anattani anattāti saccānulomikena vā cittassa āvajjanā anvāvajjanā 6- ābhogo samannāhāro manasikāro, ayaṃ vuccati yoniso manasikāro"ti evaṃvuttayonisomanasikārena 7- kammaṃ ārabhatīti attho. @Footnote: 1 cha.Ma.,i. mantabalena 2 cha.Ma. khattavijjāya 3 cha.Ma. pāpuṇāti @4 cha.Ma.,i. jātisampattimeva 5 cha.Ma.,i. vīmaṃsadhurena @6 cha.Ma.,i. āvaṭṭanā anvāvaṭṭanā 7 cha.Ma.,i. evaṃ vutte yonisomanasikāre

--------------------------------------------------------------------------------------------- page255.

Asaṃsaṭṭhoti vatthukāmehipi kilesakāmehipi asaṃsaṭṭho viharati. Uppajjati sukhanti uppajjati paṭhamajjhānasukhaṃ. Sukhā bhiyyo somanassanti samāpattito vuṭṭhitassa jhānasukhapaccayā aparāparaṃ somanassaṃ uppajjati. Pamudāti tuṭṭhākārato dubbalapīti. Pāmojjanti balavapītisomanassaṃ 1- paṭhamo okāsādhigamoti paṭhamajjhānaṃ pañca nīvaraṇāni vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhati, tasmā "paṭhamo okāsādhigamo"ti vuttaṃ. Oḷārikāti ettha kāyavacīsaṅkhārā tāva oḷārikā hontu, cittasaṅkhārā kathaṃ oḷārikāti. Appahīnattā. Kāyasaṅkhārā hi catutthajjhānena pahīyanti, vacīsaṅkhārā dutiyajjhānena, cittasaṅkhārā nirodhasamāpattiyā. Iti kāyavacīsaṅkhāresu pahīnesupi te tiṭṭhantiyevāti pahīne upādāya appahīnattā oḷārikā nāma jātā. Sukhanti nirodhā vuṭṭhahantassa uppannaṃ catutthajjhānikaphalasamāpattisukhaṃ. Sukhā bhiyyo sonamassanti phalasamāpattito vuṭṭhitassa aparāparaṃ sonamassaṃ, dutiyo okāsādhigamoti catutthajjhānaṃ sukhadukkhaṃ vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhati, tasmā "dutiyo okāsādhigamo"ti vuttaṃ. Dutiyatatiyajjhānāni panettha catutthe gahite gahitāneva hontīti visuṃ na vuttānīti. Idaṃ kusalanti ādīsu. Kusalaṃ nāma dasa kusalakammapathā. Akusalanti dasaakusalakammapathā. Sāvajjadukādayopi etesaṃyeva vasena veditabbā. Sabbañceva panetaṃ kaṇhañca sukkañca sappaṭibhāgaṃ cāti kaṇhasukkasappaṭibhāgaṃ. Nibbānameva cekaṃ 2- appaṭibhāgaṃ. Avijjā pahīyatīti vaṭṭapaṭicchādikā avijjā pahīyati. Vijjā uppajjatīti arahattamaggavijjā uppajjati. Sukhanti arahattamaggasukhañceva phalasukhañca. Sukhā bhiyyo somanassanti phalasamāpattito vuṭṭhitassa aparāparaṃ somanassaṃ. Tatiyo okāsādhigamoti arahattamaggo sabbakilese vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhati, tasmā "tatiyo okāsādhigamo"ti vutto. Sesā maggā pana tasmiṃ gahite antogadhāevāti visuṃ na vuttā. @Footnote: 1 cha.Ma., i. balavataraṃ pītisomanassaṃ 2 cha.Ma., i. hetaṃ

--------------------------------------------------------------------------------------------- page256.

Ime pana tayo okāsādhigamā aṭṭhatiṃsārammaṇavasena vitthāretvā kathetabbā. Kathaṃ? sabbāni ārammaṇāni visuddhimagge vuttanayeneva upacāravasena ca appanāvasena ca vavatthapetvā catuvīsatiyā ṭhānesu paṭhamajjhānaṃ "paṭhamo okāsādhigamo"ti kathetabbaṃ. Terasasu ṭhānesu dutiyatatiyajjhānāni, paṇṇarasasu ṭhānesu catutthajjhānañca nirodhasamāpattiṃ pāpetvā "dutiyo okāsādhigamo"ti kathetabbaṃ. Dasa upacārajjhānāni pana maggassa padaṭṭhānabhūtāni tatiyaṃ okāsādhigamaṃ bhajanti. Apica tīsu sikkhāsu adhisīlasikkhā paṭhamaṃ okāsādhigamaṃ bhajati, adhicittasikkhā dutiyaṃ, adhipaññāsikkhā tatiyanti evaṃ sikkhāvasenapi kathetabbaṃ. Sāmaññaphalepi cūḷasīlato yāva paṭhamajjhānā paṭhamo okāsādhigamo, dutiyajjhānato yāva nevasaññānāsaññāyatanā dutiyo, vipassanāto 1- yāva arahattā tatiyo okāsādhigamoti evaṃ sāmaññaphalasuttantavasenapi kathetabbo 2- tīsu pana piṭakesu vinayapiṭakaṃ paṭhamaṃ okāsādhigamaṃ bhajati, suttantapiṭakaṃ dutiyaṃ, abhidhammapiṭakaṃ tatiyanti evaṃ piṭakavasenapi kathetabbaṃ. Pubbe kira mahātherā vassūpanāyikāya imameva suttaṃ paṭṭhapenti. Kiṃkāraṇā? tīṇi piṭakāni vibhajitvā kathetuṃ labhissāmāti. Tepiṭakena hi samodhānetvā Kathentassa dukkathitanti kenaci 3- na sakkā vattuṃ. Tepiṭakaṃ vibhajitvā 4- kathitameva idaṃ suttaṃ sukathitaṃ hotīti. Catusatipaṭṭhānavaṇṇanā [289] Kusalassādhigamāyāti maggakusalassa ceva phalakusalassa ca adhigamatthāya. Ubhayaṃpi hetaṃ anavajjaṭṭhena khemaṭṭhena vā kusalameva. Tattha sammā samādhiyatīti tasmiṃ ajjhattakāye sammā samāhito ekaggacitto hoti. Bahiddhā parakāye ñāṇadassanaṃ abhinibbattetīti attano kāyato parassa kāyābhimukhaṃ ñāṇaṃ peseti. Esa nayo sabbattha. Sabbattheva ca satimāti padena kāyādipariggāhikā @Footnote: 1 i. vipassanato 2 cha.Ma., i. kathetabbaṃ @3 cha.Ma., i. kenaci na dissati 4 cha.Ma., i. bhajāpetvā

--------------------------------------------------------------------------------------------- page257.

Sati. Loketi 1- padena pariggahitakāyādayova cattāro cete satipaṭṭhānā lokiyalokuttaramissakā kathitāti veditabbā. Sattasamādhiparikkhāravaṇṇanā [290] Samādhiparikkhārāti ettha tayo parikkhāRā. "ratho sīlaparikkhāro 2- jhānakkho cakkavīriyo"ti 3- hi ettha alaṅkāro parikkhāro nāma. "sattahi nagaraparikkhārehi suparikkhittaṃ 4- hotī"ti 5- ettha parivāro parikkhāro nāma. "gilānapacacayajīvitaparikkhāro"ti 6- ettha sambhāro parikkhāro nāma. Idha pana parivāraparikkhāravasena "satta samādhiparikkhārā"ti vuttaṃ. Parikkhatāti parivārikā. 7- Ayaṃ vuccati bho ariyo sammāsamādhīti ayaṃ sattahi ratanehi parivuto cakkavattī viya sattahi aṅgehi parivuto "ariyo sammāsamādhī"ti vuccati. Saupaniso itipīti saupanissayo itipi vuccati, saparivāroyevāti vuttaṃ hoti. Sammādiṭṭhissāti sammādiṭṭhiyaṃ ṭhitassa. Sammāsaṅkappo pahotīti sammāsaṅkappo pavattati. Esa nayo sabbapadesu. Ayaṃ panattho maggavasenapi phalavasenapi veditabbo. Kathaṃ? maggasammādiṭṭhiyaṃ ṭhitassa maggasammāsaṅkappo pahoti .pe. Maggañāṇe ṭhitassa maggavimutti pahoti. Tathā phalasammādiṭṭhiyaṃ ṭhitassa phalasammāsaṅkappo pahoti .pe. Phalasammāñāṇe ṭhitassa phalavimutti pahotīti. Svākkhātoti ādīni visuddhimagge vaṇṇitāni. Apārutāti vivaṭā. Amatassāti nibbānassa. Dvārāti pavesanamaggā. Aveccappasādenāti acalappasādena. Dhamme vinītāti dhammaniyāmena 8- niyatā. 8- Athāyaṃ itarā pajāti anāgāmino sandhāyāha, anāgāmino ca atthīti vuttaṃ hoti. Puññabhāgāti puññakoṭṭhāsena nibbattā. Ottappanti 9- ottappamāno. 9- Tena kadāci nāma musā assāti musāvādabhayena saṅkhātuṃ na sakkomi, na pana mama saṅkhātuṃ balaṃ natthīti dīpeti. @Footnote: 1 cha.Ma. lokoti 2 ka. setaparikkhāro 3 saṃ.mahā. 19/4/5 jāṇussoṇibrāhmaṇasutta @4 cha.Ma. suparikkhataṃ 5 aṅ. sattaka. 23/64/107 nagaropamasutta (sayā) @6 dī.pāṭi. 11/182/112 pāsādikasutta 7 cha.Ma. parivāritā @8-8 cha.Ma. sammāniyyāmena niyyātā 9-9 Sī. ottapanti ottapamāno

--------------------------------------------------------------------------------------------- page258.

[291] Taṃ kiṃ maññati bhavanti iminā kevalaṃ vessavaṇaṃ pucchati, na panassa evarūpo satthā nāhosīti vā na bhavissatīti vā laddhi atthi. Sabbabuddhānañhi abhisamaye viseso natthi. [292] Sāyaṃ parisāyanti 1- attano parisāyaṃ. Tayidaṃ brahmacariyanti taṃ idaṃ sakalaṃ sikkhattayaṃ brahmacariyaṃ. Sesaṃ uttānameva. Imāni pana padāni dhammasaṅgāhakattherehi ṭhapitānīti. Janavasabhasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 cha.Ma. sayaṃ parisāyaṃ, Sī. parisāyaṃ


             The Pali Atthakatha in Roman Book 5 page 248-258. http://84000.org/tipitaka/atthapali/rm_line.php?B=5&A=6396&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=6396&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=187              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=4465              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=4838              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=4838              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]