ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 165. 3. Khajjakadāyakattherāpadānavaṇṇanā
     tissassa kho bhagavatotiādikaṃ āyasmato khajjakadāyakattherassa apadānaṃ.
Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto tissassa bhagavato kāle suddakule nibbatto bhagavantaṃ disvā
pasannamānaso ambajambuādimanekaṃ madhuraphalāphalaṃ nāḷikeraṃ pūvakhajjakañca adāsi.
Bhagavā tassa pasādavaḍḍhanatthāya passantasseva paribhuñji. So tena puññena

--------------------------------------------------------------------------------------------- page207.

Sugatisampattiyoyeva anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto viññutaṃ patvā satthu dhammadesanaṃ sutvā sañjātasaddho pasādabahumāno pabbajitvā vattapaṭipattiyā sāsanaṃ sobhento sīlālaṅkārapaṭimaṇḍito nacirasseva arahattaṃ pāpuṇi. [13] So pubbakammaṃ saranto "pubbe mayā sukhette kusalaṃ kataṃ sundaran"ti somanassajāto pubbacaritāpadānaṃ pakāsento tissassa kho bhagavatotiādimāha. Tattha tissopi bhavasampattiyo dadamāno jātoti mātāpitūhi katanāmavasena tisaso. Atha vā tīhi saraṇagamanehi assāsento ovadanto hetusampannapuggale saggamokkhadvaye patiṭṭhāpento buddho jātoti tisso. Samāpattiguṇādīhi bhogehi yuttoti bhagavā, tassa tissassa bhagavato pubbe ahaṃ phalaṃ adāsinti sambandho. Nāḷikerañca pādāsinti nāḷikākārena pavattaṃ phalaṃ nāḷikeraṃ, tañca phalaṃ adāsinti attho. Khajjakaṃ abhisammatanti khāditabbaṃ khajjakaṃ abhi visesena madhusakkarādīhi sammissaṃ katvā nipphāditaṃ sundaraṃ madhuranti sammataṃ ñātaṃ abhisammataṃ khajjakañca adāsinti attho. Sesaṃ suviññeyyamevāti. Khajjakadāyakattherāpadānavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 50 page 206-207. http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=4456&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4456&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=165              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5348              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5348              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]