ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 391. 9. Soṇakoṭivīsattherāpadānavaṇṇanā
     navamāpadāne pana vipassino pāvacanetiādikaṃ āyasmato soṇassa
koṭivīsattherassa 1- apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha
bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle mahāvibhave
@Footnote: 1 vi.mahā. 5/242-44/1-9, aṃ. ekaka. 20/205/24, khu.thera. 26/632-44/360-1.

--------------------------------------------------------------------------------------------- page245.

Seṭṭhikule nibbatto vuddhippatto seṭṭhī hutvā upāsakehi saddhiṃ vihāraṃ gantvā satthu dhammadesanaṃ sutvā pasannamānaso bhagavato caṅkamanaṭṭhāne sudhāya parikammaṃ kāretvā ekañca leṇaṃ kāretvā nānāvirāgavatthehi leṇabhūmiyā santharitvā upari vitānañca katvā cātuddisassa saṃghassa niyyādetvā sattāhaṃ mahādānaṃ datvā paṇidhānaṃ akāsi. Satthā anumodanaṃ akāsi. So tena kusalakammena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ kappe parinibbute kassapadasabale anuppanne amhākaṃ bhagavati bārāṇasiyaṃ kulagehe nibbattitvā viññutaṃ patto gaṅgātīre paṇṇasālaṃ karitvā 1- vasantaṃ ekaṃ paccekabuddhaṃ temāsaṃ catūhi paccayehi sakkaccaṃ upaṭṭhahi. Paccekabuddho vuṭṭhavasso paripuṇṇaparikkhāro gandhamādanameva agamāsi. Sopi kulaputto yāvajīvaṃ tattha puññāni katvā tato cavitvā devamanussesu saṃsaranto amhākaṃ bhagavato kāle campānagare aggaseṭṭhissa 2- gehe paṭisandhiṃ gaṇhi. Tassa paṭisandhiggahaṇakālato paṭṭhāya seṭṭhissa mahābhogakkhandho abhivaḍḍhi. Tassa mātukucchito nikkhamanadivase sakalanagare mahālābhasakkārasammāno ahosi, tassa pubbe paccekabuddhassa satasahassagghanikarattakambalapariccāgena suvaṇṇavaṇṇo sukhumālataro ca attabhāvo ahosi, tenassa soṇoti nāmaṃ akaṃsu. So mahatā parivārena abhivaḍḍhi. Tassa hatthapādatalāni bandhujīvakapupphavaṇṇāni ahesuṃ, tesaṃ satavāraṃ vihatakappāsaṃ viya mudusamphasso ahosi. Pādatalesu maṇikuṇḍalāvaṭṭavaṇṇalomāni jāyiṃsu. Vayappattassa tassa tiṇṇaṃ utūnaṃ anucchavike tayo pāsāde kārāpetvā nāṭakitthiyo upaṭṭhāpesuṃ. So tattha mahatiṃ sampattiṃ anubhavanto devakumāro viya paṭivasati. @Footnote: 1 Ma. kāretvā. 2 usabhaseṭṭhissa (mano.pū. 1/209, thera.A. 1/253), cha.Ma. @upaseṭṭhissa.

--------------------------------------------------------------------------------------------- page246.

Atha amhākaṃ bhagavati sabbaññutaṃ patvā pavattivaradhammacakke rājagahaṃ upanissāya viharante bimbisāraraññā pakkosāpito tehi asītiyā gāmikasahassehi saddhiṃ rājagahaṃ āgato satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho mātāpitaro anujānāpetvā bhagavato santike pabbajitvā laddhūpasampado satthu santike kammaṭṭhānaṃ gahetvā janasaṃsaggapariharaṇatthaṃ sītavane vihāsi. So tattha vasanto "mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kāyaṃ kilametvāpi samaṇadhammaṃ kātuṃ vaṭṭatī"ti cintetvā ṭhānacaṅkamameva adhiṭṭhāya padhānamanuyuñjanto pādatalesu phoṭesu uṭṭhitesupi vedanaṃ ajjhupekkhitvā daḷhaṃ vīriyaṃ karonto accāraddhavīriyatāya visesaṃ nibbattetuṃ asakkonto "evaṃ ahaṃ vāyamantopi maggaphalāni nibbattetuṃ na sakkomi, kiṃ me pabbajjāya, hīnāyāvattitvā bhoge ca bhuñjāmi, puññāni ca karissāmī"ti cintesi. Atha satthā tassa cittācāraṃ ñatvā tattha gantvā vīṇopamovādena 1- ovaditvā vīriyasamatāyojanavidhiṃ dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Soṇopi kho satthu santikā ovādaṃ labhitvā vīriyasamataṃ yojetvā vipassanaṃ ussukkāpetvā arahatte patiṭṭhāsi. [49] So arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassino pāvacanetiādimāha. Tattha vipassīti visesena, vividhaṃ vā passatīti vipasSī. Pāvacaneti pakārena vuccatīti pāvacanaṃ, piṭakattayaṃ. Tassa vipassino tasmiṃ pāvacaneti attho. Leṇanti linante nilīyante etthāti leṇaṃ vihāraṃ. Bandhumārājadhāniyāti bandhanti kulaparamparāya vasena aññamaññaṃ sammajjhantīti bandhū, ñātakā. Te ettha paṭivasantīti bandhumā, @Footnote: 1 vi.mahā. 5/243/4.

--------------------------------------------------------------------------------------------- page247.

Bandhu assa atthīti vā bandhuvā. Rājūnaṃ vasanaṭṭhānanti rājadhānī, bandhumā ca sā rājadhānī ceti bandhumārājadhānī, tassā bandhumārājadhāniyā, leṇaṃ mayā katanti sambandho. Sesamettha uttānatthamevāti. Soṇakoṭivīsattherāpadānavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 50 page 244-247. http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=5226&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5226&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=391              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=7819              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=9175              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=9175              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]