ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       15. Piyadassībuddhavaṃsavaṇṇanā
     sujātassa pana aparabhāge ito aṭṭhakappasatādhikasahassakappamatthake ekasmiṃ
kappe piyadassī atthadassī dhammadassīti tayo buddhā nibbattiṃsu. Tattha piyadassī
nāma bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā
sudhaññavatīnagare sudattassa nāma raṇño aggamahesiyā candasadisavadanāya
candādeviyā nāma kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena
varuṇuyyāne mātukucchito nikkhami, tassa pana nāmaggahaṇadivase lokassa piyānaṃ
pāṭihāriyavisesānaṃ dassitattā "piyadassī"tveva nāmamakaṃsu. So navavassasahassāni
agāraṃ ajjhāvasi. Tassa kira sunimmalavimalagiribrahānāmakā tayo pāsādā ahesuṃ.
Vimalāmahādevippamukhāni tettiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ.
     So cattāri nimittāni disvā vimalādeviyā kañcanaveḷe nāma putte
uppanne ājaññarathena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Ekā ca naṃ
purisakoṭi anupabbaji. So tehi parivuto mahāpuriso cha māse padhānacariyaṃ

--------------------------------------------------------------------------------------------- page302.

Caritvā visākhapuṇṇamāyā varuṇabrāhmaṇagāme vasabhabrāhmaṇassa dhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā sujātājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā kakudhabodhiṃ upasaṅkamitvā tepaññāsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sabbaññutaññāṇaṃ paṭivijjhitvā "anekajātisaṃsāran"ti udānaṃ udānetvā tattheva sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ ariyadhammapaṭivedhasamatthataṃ ñatvā ākāsena tattha gantvā usabhavatīnagarasamīpe usabhavatuyyāne otaritvā bhikkhukoṭiparivuto dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ dhammābhisamayo ahosi. Ayaṃ paṭhamo abhisamayo. Puna usabhavatiyā nāma nagarassa avidūre sudassanapabbate sudassano nāma devarājā paṭivasati. So micchādiṭṭhiko ahosi. Sakalajambudīpe pana manussā tassa anusaṃvaccharaṃ satasahassagghanikaṃ baliṃ upasaṃharanti. So sudassano devarājā nararājena saddhiṃ ekāsane nisīditvā baliṃ sampaṭicchati. Atha piyadassī bhagavā "tassa sudassanassa devarājassa taṃ diṭṭhigataṃ vinodessāmī"ti tasmiṃ devarāje yakkhasamāgamaṃ gate tassa bhavanaṃ pavisitvā sirisayanaṃ āruhitvā chabbaṇṇaraṃsiyo muñcanto yugandharapabbate saradasamaye sūriyo viya nisīdi. Tassa parivāraparicārikā devatāyo mālāgandhavilepanādīhi dasabalaṃ pūjetvā pavivāretvā aṭṭhaṃsu. Sudassanopi devarājā yakkhasamāgamato āgacchanto attano bhavanato chabbaṇṇarasmiyo niccharante disvā cintesi "aññesu pana divasesu mama bhavanassa edisī anekaraṃsijālasamujjalavibhūti na diṭṭhapubbā. Ko nu kho idha paviṭṭho devo vā manusso vā"ti olokento udayagirisikharamatthake saradasamayadivasakaramiva chabbaṇṇaraṃsijālena abhijalantaṃ nisinnaṃ bhagavantaṃ disvā cintesi "ayaṃ muṇḍakasamaṇo mama parivārena parijanena parivuto varasayane

--------------------------------------------------------------------------------------------- page303.

Nisinno"ti kodhābhibhūtamānaso "handāhaṃ imassa attano balaṃ dassessāmī"ti cintetvā sakalaṃ taṃ pabbataṃ ekajālamakāsi. 1- "iminā aggijālena chārikābhūto muṇḍakasamaṇo"ti olokento anekaraṃsijālavisaravipphuritavarasarīraṃ pasannavadanavaṇṇasobhaṃ vippasannacchavirāgaṃ dasabalamabhijjalantaṃ disvā cintesi "ayaṃ samaṇo aggidāhaṃ sahati, handāhaṃ imaṃ samaṇaṃ udakoghena osādetvā māressāmī"ti atigambhīraṃ udakoghaṃ vimānābhimukhaṃ pavattesi. Tato udakoghena puṇṇe tasmiṃ vimāne nisinnassa tassa bhagavato cīvare aṃsumattaṃ vā sarīre lomamattaṃ vā na temittha. Tato sudassano devarājā "iminā samaṇo nirassāso mato bhavissatī"ti mantvā udakaṃ saṅkhipitvā olokento bhagavantaṃ asitajaladharavivaragataṃ saradasamayarajanikaramiva vividharaṃsijālavisarena virocamānaṃ sakaparisaparivutaṃ nisinnaṃ disvā attano makkhaṃ asahamāno "handa māressāmi nan"ti kodhena navavidhaāvudhavassaṃ vassesi, athassa bhagavato ānubhāvena sabbāvudhāni nānāvidhaparamaruciradassanā surabhikusumamālā hutvā dasabalassa pādamūle nipatiṃsu. Tato taṃ acchariyaṃ disvā sudassano devarājā paramakupitamānaso bhagavantaṃ ubhohi hatthehi pādesu gahetvā attano bhavanato nīharitukāmo ukkhipitvā mahāsamuddaṃ atikkamitvā cakkavāḷapabbataṃ gantvā "kiṃ nu kho samaṇo jīvati vā mato vā"ti olokento tasmiṃyeva āsane nisinnaṃ disvā "aho mahānubhāvo ayaṃ samaṇo, nāhaṃ imaṃ samaṇaṃ ito nikkaḍḍhituṃ sakkomi. Yadi hi maṃ koci jānissati, anappako me ayaso bhavissati, yāvimaṃ koci na passati, tāva naṃ vissajjetvā gamissāmī"ti cintesi. @Footnote: 1 Sī.,i.,Ma. ekajālamālamakāsi

--------------------------------------------------------------------------------------------- page304.

Atha dasabalo tassa cittācāraṃ ñatvā tathā adhiṭṭhāsi, yathā naṃ sabbe devamanussā passanti. Tasmiñca divase sakalajambudīpe ekasatarājāno tasseva upahāradānatthāya sannipatiṃsu. Te bhagavato pāde gahetvā nisinnaṃ sudassanaṃ devarājānaṃ nararājāno disvā "amhākaṃ devarājā munirājassa piyadassissa satthuno pādaparicariyaṃ karoti, aho buddhā nāma acchariyā, aho buddhaguṇā visiṭṭhā"ti bhagavati pasannacittā sabbe bhagavantaṃ namassamānā sirasmiṃ añjaliṃ katvā aṭṭhaṃsu. Tattha piyadassī bhagavā taṃ sudassanaṃ devarājānaṃ pamukhaṃ katvā dhammaṃ desesi. Tadā devamanussānaṃ navutikoṭisahassāni arahattaṃ pāpuṇiṃsu. So dutiyo abhisamayo ahosi. Yadā pana navayojanappamāṇe kumudanagare buddhapaccatthiko devadatto viya soṇatthero nāma mahāpadumakumārena saddhiṃ mantetvā tassa pitaraṃ ghātetvā puna piyadassībuddhassa vadhāya nānappakāraṃ payogaṃ katvāpi ghātetuṃ asakkonto so doṇamukhanāgarājārohaṃ pakkosāpetvā taṃ palobhetvā tamatthaṃ ārocesi "yadā panāyaṃ samaṇo piyadassī imaṃ nagaraṃ piṇḍāya pavisati, tadā doṇamukhaṃ nāma gajavaraṃ vissajjetvā piyadassīsamaṇaṃ mārehī"ti. Atha so āroho hitāhitavicāraṇarahito rājavallabho "ayaṃ samaṇo ṭhānantarāpi maṃ cāveyyā"ti mantvā "sādhū"ti sampaṭicchitvā dutiyadivase dasabalassa nagarappavesanasamayaṃ sallakkhetvā sujātamatthakapiṇḍakumbhanalāṭaṃ 1- dhanusadisadīghasuṇḍataṭaṃ suvipulamudukaṇṇaṃ madhupiṅgalanayanaṃ sundarakkhandhāsanaṃ anuvaṭṭaghanajaghanaṃ nicitagūḷhajānuantaraṃ īsāsadisaruciradantaṃ suvāladhiṃ apacitamecakaṃ sabbalakkhaṇasampannaṃ asitajaladharasadisacārudassanaṃ sīhavikkantalalitagāminaṃ jaṅgamamiva @Footnote: 1 Sī....thalaṃ

--------------------------------------------------------------------------------------------- page305.

Dharādharaṃ sattappatiṭṭhaṃ sattadhā pabhinnaṃ sabbaso vissavantaṃ viggahavantamiva 1- antakaṃ upasaṅkamitvā piṇḍakabaḷañjanadhūpalepādiviseseti bhiyyopi mattappamattaṃ katvā arivāraṇavāraṇaṃ erāvaṇavāraṇamiva arijanavāraṇaṃ munivāraṇaṃ māraṇatthāya pesesi. Atha so dviradavaro muttamattova gajamahiṃsaturaṅganaranāriyo hantvā hatarudhiraparirañjitasadantakarasarīro antajālapariyonaddhanayano sakaṭakavāṭakūṭāgāra- dvāratoraṇādīni bhañjitvā kākakulalagijjhādīhi 2- anupariyāyamāno hatamahiṃsanaraturaṅga- diradādīnaṃ aṅgāni ālumpitvā manussabhakkho yakkho viya bhakkhayanto dūratova dasabalaṃ sissagaṇaparivutaṃ āgacchantaṃ disvā anilagaruḷasadisavego vegena bhagavantamabhigañchi. Atha puravāsino pana janā bhayasantāpaparipūritamānasā pāsādapākāracayatarūpagatā tathāgatābhimukhamabhidhāvantaṃ disvā hāhākārasaddamakaṃsu. Keci pana upāsakā taṃ nānappakārehi nayehi nivārayitumārabhiṃsu. Atha so buddhanāgo hatthināgamāyantamoloketvā karuṇāvipphārasītalahadayo mettāya taṃ phari. Tato so hatthināgo mettāpharaṇena mudukatahadayasantāno attano dosāparādhaṃ ñatvā lajjāya bhagavato purato ṭhātuṃ asakkonto paṭhaviyaṃ parisanto viya sirasā bhagavato pādesu nipati. Evaṃ nipanno pana so timiranikarasadisasarīro sañjhāppabhānurañjita- varakanakagirikharasamīmupagato asitasaliladharanikaro viya virocittha. Athevaṃ munirājapādamūle karirājānaṃ sirasā nipatantaṃ disvā nāgarajanā paramapītipūritahadayā sādhukārasīhanādaṃ ukkuṭṭhisaddaṃ pavattayiṃsu. Surabhikusumamālā- candanagandhacuṇṇālaṅkārādīhi taṃ anekappakāraṃ pūjesuṃ. Samantato celukkhepā pavattiṃsu. Gaganatale suradundubhiyo abhinadiṃsu. Atha bhagavā tamasitagirisikharamiva @Footnote: 1 Sī.,i. vibbhamantamiva 2 Ma. kākavaka...

--------------------------------------------------------------------------------------------- page306.

Pādamūle nipannaṃ diradavaraṃ oloketvā aṅkusadhajajālasaṅkhacakkālaṅkatena karatalena gajavaramatthakaṃ parāmasitvā tassa cittācārānukūlāya dhammadesanāya taṃ anusāsi:- "gajavara vadato suṇohi vācaṃ mama hitamatthayutañca taṃ bhajāhi tava vadhanirataṃ paduṭṭhabhāvaṃ apanaya santamupehi cārudanti. Lobhena dosena ca mohato vā yo pāṇino hiṃsati vāraṇinda so pāṇaghātī sucirampi kālaṃ dukkhaṃ sughoraṃ narakenubhoti. Mākāsi mātaṅga punevarūpaṃ kammaṃ pamādena madena vāpi avīciyaṃ dukkhamasayha kappaṃ pappoti pāṇaṃ atipātayanto. Dukkhaṃ sughoraṃ narakenubhotvā manussalokaṃ yadi yāti bhiyyo appāyuko hoti virūparūpo vihiṃsako dukkhavisesabhāgī. Yathā ca pāṇā paramaṃ piyā te mahājane kuñjara mandanāga tathā parassāpi piyāti ñatvā pāṇātipāto parivajjanīyo.

--------------------------------------------------------------------------------------------- page307.

Dose ca hiṃsānirate viditvā pāṇātipātā virate guṇe ca pāṇātipātaṃ parivajjaya tvaṃ 1- sagge sukhaṃ icchasi ce parattha. Pāṇātipātā virato sudanto piyo manāpo bhavatīdha loke kāyassa bhedā ca paraṃ panassa saggādhivāsaṃ kathayanti buddhā. Dukkhāgamaṃ nicchati koci loke sabbopi jāto sukhamesateva tasmā mahānāga vihāya hiṃsaṃ bhāvehi mettaṃ karuṇañca kāle"ti. Athevaṃ dasabalenānusāsiyamāno dantivaro saññaṃ paṭilabhitvā paramavinīto vinayācārasampanno sisso viya ahosi. Evaṃ so piyadassī bhagavā amhākaṃ satthā viya dhanapālaṃ doṇamukhaṃ karivaraṃ damitvā tattha mahājanasamāgame dhammaṃ desesi. Tadā asītikoṭisahassānaṃ dhammābhisamayo ahosi. Ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ:- [1] "sujātassa aparena sayambhū lokanāyako durāsado asamasamo piyadassī mahāyaso. [2] Sopi buddho amitayaso ādiccova virocati nihantvāna tamaṃ sabbaṃ 2- dhammacakkaṃ pavattayi. @Footnote: 1 Sī.,i. parivajjayitvā 2 cha.Ma. sabbaṃ tamaṃ nihantvāna

--------------------------------------------------------------------------------------------- page308.

[3] Tassāpi atulatejassa ahesuṃ abhisamayā tayo koṭisatasahassānaṃ paṭhamābhisamayo ahu. [4] Sudassano devarājā micchādiṭṭhimarocayi tassa diṭṭhiṃ vinodento satthā dhammamadesayi. [5] Janasannipāto atulo mahāsannipatī tadā navutikoṭisahassānaṃ 1- dutiyābhisamayo ahu. [6] Yadā doṇamukhaṃ hatthiṃ vinesi 2- narasārathi asītikoṭisahassānaṃ tatiyābhisamayo ahū"ti. Sumaṅgalanagare pālito nāma rājaputto ca purohitaputto sabbadassikumāro cāti dve sahāyakā ahesuṃ. Te piyadassimhi sammāsambuddhe cārikaṃ carante "attano nagaraṃ sampatto"ti sutvā koṭisatasahassaparivārā paccuggamanaṃ katvā tassa dhammaṃ sutvā sattāhaṃ mahādānaṃ datvā sattame divase bhagavato bhattānumodanāvasāne koṭisatasahassehi saddhiṃ pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ pana majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Athāparena samaye sudassanadevarājassa samāgame navutikoṭiyo arahattaṃ pāpuṇiṃsu. Tehi parivuto satthā pātimokkhaṃ uddisi, ayaṃ dutiyo sannipāto ahosi, puna doṇamukhavinayane asītikoṭiyo pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ majjhe bhagavā pātimokkhaṃ uddisi, ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ:- [7] "sannipātā tayo āsuṃ tassāpi piyadassino koṭisatasahassānaṃ paṭhamo āsi samāgamo. @Footnote: 1 pāḷi. navakoṭisahassānaṃ 2 pāḷi. vineti

--------------------------------------------------------------------------------------------- page309.

[8] Tato paraṃ navutikoṭī samiṃsu ekato munī tatiye sannipātamhi asītikoṭiyo ahū"ti. Tadā amhākaṃ bodhisatto kassapo nāma brāhmaṇamāṇavo itihāsapañcamānaṃ tiṇṇaṃ vedānaṃ pāragū hutvā satthu dhammadesanaṃ sutvā koṭisatasahassaparicāgena paramārāmaṃ saṃghārāmaṃ kāretvā saraṇesu ca pañcasīlesu ca patiṭṭhāsi. Atha naṃ satthā "ito aṭṭhārasakappasataccayena gotamo nāma buddho loke bhavissatī"ti byākāsi. Tena vuttaṃ:- [9] "ahantena samayena kassapo nāma brāhmaṇo 1- ajjhāyako 2- mantadharo tiṇṇaṃ vedāna pāragū. [10] Tassa dhammaṃ suṇitvāna pasādaṃ janayiṃ ahaṃ koṭisatasahassehi saṃghārāmaṃ amāpayiṃ. [11] Tassa datvāna ārāmaṃ haṭṭho saṃviggamānaso saraṇe pañcasīle ca 3- daḷhaṃ katvā samādiyiṃ. [12] Sopi maṃ buddho byākāsi saṃghamajjhe nisīdiya aṭṭhārase kappasate ayaṃ buddho bhavissati 4- ahu kapilavhayā rammā nikkhamitvā tathāgato. 4- [13] Padhānaṃ padahitvāna .pe. hessāma sammukhā imaṃ. [14] Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vatamadhiṭṭhāsiṃ dasapāramipūriyā"ti. Tattha saraṇe pañcasīle cāti tīṇi saraṇāni pañca sīlāni cāti attho. Aṭṭhārase kappasateti ito aṭṭhasatādhikassa kappasahassassa accayenāti attho. @Footnote: 1 pāḷiyaṃ māṇavoti dissati 2 pāḷiyaṃ ajjhāyikoti dissati @3 i. saraṇaṃ pañcasīlañca 4 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page310.

Tassa pana bhagavato sudhaññaṃ nāma nagaraṃ ahosi. Pitā sudatto nāma rājā, mātā sucandā nāma devī, pālito ca sabbadassī ca dve aggasāvakā, sobhito nāmupaṭṭhāko, sujātā ca dhammadinnā ca dve aggasāvikā, kakudharukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, navutivassasahassāni āyu, vimalā nāmassa aggamahesī ahosi, kañcanāveḷo nāma putto, so rājaññarathena nikkhamīti. Tena vuttaṃ:- [15] "sudhaññaṃ nāma nagaraṃ sudatto nāma khattiyo sucandā nāma 1- janikā piyadassissa satthuno. [20] Pālito sabbadassī ca ahesuṃ aggasāvakā sobhito nāmupaṭṭhāko piyadassissa satthuno. [21] Sujātā dhammadinnā ca ahesuṃ aggasāvikā bodhi tassa bhagavato kakudhoti 2- pavuccati. [23] Sopi buddho amitayaso dvattiṃsavaralakkhaṇo asītihatthamubbedho sālarājāva dissati. [24] Aggicandasūriyānaṃ 3- hatthi tādisikā pabhā yathā ahu pabhā tassa asamassa mahesino. [25] Tassāpi devadevassa āyu tāvatakaṃ 4- ahu navutivassasahassāni loke aṭṭhāsi cakkhumā. [26] Sopi buddho asamasamo yugānipi tāni atuliyāni sabbaṃ tamantarahitaṃ nanu rittā sabbasaṅkhārā"ti. @Footnote: 1 cha.Ma. candā nāmāsi 2 i. kakuddhoti @3 aggiyā candasuriyānaṃ (syā) 4 pāḷi. tāvattakaṃ

--------------------------------------------------------------------------------------------- page311.

Tattha sālarājāvāti sabbaphāliphullo paramaramaṇīyadassano samavaṭṭakkhandho sālarājā viya dissati. Yugānipi tānīti aggasāvakayugādīni yugaḷāni. Sesagāthāsu sabbattha uttānamevāti. Piyadassībuddhavaṃsavaṇṇanā niṭṭhitā. Niṭṭhito terasamo buddhavaṃso. --------------


             The Pali Atthakatha in Roman Book 51 page 301-311. http://84000.org/tipitaka/atthapali/rm_line.php?B=51&A=6696&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6696&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=194              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7901              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10100              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10100              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]