ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

page187.

8. Dhammadevaputtacariyāvaṇṇanā [66] "punāparaṃ tadā homi mahāpakkho 1- mahiddhiko dhammo nāma mahāyakkho sabbalokānukampako"ti. 2- #[66] Aṭṭhame mahāpakkhoti mahāparivāro. Mahiddhikoti mahatiyā deviddhiyā samannāgato. Dhammo nāma mahāyakkhoti nāmena dhammo nāma mahānubhāvo devaputto. Sabbalokānukampakoti vibhāgaṃ akatvā mahākaruṇāya sabbalokaṃ anuggaṇhanako. Mahāsatto hi tadā kāmāvacaradevaloke dhammo nāma devaputto hutvā nibbatti, so dibbālaṅkārapaṭimaṇḍito dibbarathaṃ abhiruyha accharāgaṇaparivuto manussesu sāyamāsaṃ bhuñjitvā attano attano gharadvāresu sukhakathāya nisinnesu puṇṇamuposathadivase gāmanigamarājadhānīsu ākāse ṭhatvā "pāṇātipātādīhi dasahi akusalakammapathehi viramitvā tividhasucaritadhammaṃ pūretha, matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino bhavatha, saggaparāyanā hutvā mahantaṃ yasaṃ anubhavissathā"ti manusse dasakusalakammapathe samādapento jambudīpaṃ padakkhiṇaṃ karoti. Tena vuttaṃ:- [67] "dasakusalakammapathe samādapento mahājanaṃ carāmi gāmanigamaṃ samitto saparijjano"ti 3- tattha samittoti dhammikehi dhammavādīhi sahāyehi sasahāyo. Tena ca samayena adhammo nāmeko devaputto kāmāvacaradevaloke nibbatti, "so pāṇaṃ hanatha adinnaṃ ādiyathā"tiādinā nayena satte akusalakammapathe samādapento mahatiyā parisāya parivuto jambudīpaṃ vāmaṃ 4- karoti. Tena vuttaṃ:- @Footnote: 1 ka. mahesakkho 2 khu.cariyā. 33/18/575-6 3 khu.cariyā. 33/18/575-6 4 Sī. @padakkhiṇaṃ

--------------------------------------------------------------------------------------------- page188.

[68] "pāpo kadariyo yakkho dīpento dasa pāpake sopettha mahiyā carati samitto saparijjano"ti. #[68] Tattha pāpoti pāpadhammehi samannāgato. Kadariyoti thaddhamaccharī. Yakkhoti devaputto. Dīpento dasa pāpaketi sabbaloke gocaraṃ nāma sattānaṃ upabhogaparibhogāya jātaṃ, tasmā satte vadhitvā yaṃkiñci katvā ca attā pīṇetabbo, indriyāni santappetabbānītiādinā nayena pāṇātipātādike dasa lāmakadhamme kattabbe katvā pakāsento. Sopetthāti sopi adhammo devaputto imasmiṃ jambudīpe. Mahiyāti bhūmiyā āsanne, manussānaṃ dassanasavanūpacāreti attho. [69] Tattha ye sattā sādhukammikā 1- dhammagaruno, te dhammaṃ devaputtaṃ tathā āgacchantameva disvā āsanā vuṭṭhāya gandhamālādīhi pūjentā yāva cakkhupathasamatikkamanā tāva abhitthavanti, pañjalikā namassamānā tiṭṭhanti, tassa vacanaṃ sutvā appamattā sakkaccaṃ puññāni karonti. Ye pana sattā pāpasamācārā kurūrakammantā, te adhammassa vacanaṃ sutvā abbhanumodanti, bhiyyoso mattāya pāpāni samācaranti. Evaṃ te tadā aññamaññassa ujuvipaccanīkavādā ceva ujuvipaccanīkakiriyā ca hutvā loke vicaranti. Tenāha bhagavā "dhammavādī adhammo ca ubho paccanikā mayan"ti. Evaṃ pana gacchante kāle athekadivasaṃ tesaṃ rathā ākāse sammukhā ahesuṃ. Atha nesaṃ parisā "tumhe kassa, tumhe kassā"ti pucchitvā "mayaṃ dhammassa, mayaṃ dhammassā"ti vatvā maggā okkamitvā dvidhā jātā, dhammassa pana adhammassa ca rathā abhimukhā hutvā īsāya īsaṃ āhacca aṭṭhaṃsu. "tava rathaṃ okkamāpetvā mayhaṃ maggaṃ dehi, tava rathaṃ okkamāpetvā mayhaṃ maggaṃ dehī"ti, aññamaññaṃ maggadāpanatthaṃ vivādaṃ akaṃsu. Parisā ca nesaṃ āvudhāni abhiharitvā yuddhasajjā ahesuṃ. Yaṃ sandhāya vuttaṃ:- @Footnote: 1 Ma. dhammikā

--------------------------------------------------------------------------------------------- page189.

"dhure dhuraṃ ghaṭṭayantā samimhā paṭipathe ubho. [70] Kalaho vattatī bhesmā kalyāṇapāpakassa ca maggā okkamanatthāya mahāyuddho upaṭṭhito"ti. Tattha dhure dhuranti ekassa rathīsāya itarassa rathīsaṃ ghaṭṭayantā. Samimhāti samāgatā sammukhībhūtā. Puna ubhoti vacanaṃ ubhopi mayaṃ aññamaññassa paccanīkā hutvā loke vicarantā ekadivasaṃ paṭimukhaṃ āgacchantā dvīsu parisāsu ubhosu passesu maggato okkantāsu saha rathena mayaṃ ubho eva samāgatāti dassanatthaṃ vuttaṃ. Bhesmāti bhayajanako. Kalyāṇapāpakassa cāti kalyāṇassa ca pāpakassa ca. Mahāyuddho upaṭṭhitoti mahāsaṅgāmo paccupaṭṭhito āsi. Aññamaññassa hi parisāya ca yujjhitukāmatā jātā. Tattha hi dhammo adhammaṃ āha "samma tvaṃ adhammo, ahaṃ dhammo, maggo mayhaṃ anucchaviko, tava rathaṃ okkamāpetvā 1- mayhaṃ maggaṃ dehī"ti. Itaro "ahaṃ daḷhayāno balavā asantāsī, tasmā maggaṃ na demi, yuddhaṃ pana karissāmi, yo yuddhe jinissati, tassa maggo hotū"ti āha. Tenevāha:- "yasokaro puññakarohamasmiṃ sadātthuto samaṇabrāhmaṇānaṃ maggāraho devamanussapūjito dhammo ahaṃ dehi adhamma maggaṃ. 2- Adhammayānaṃ daḷhamāruhitvā asantasanto balavāhamasmi sa kissa hetumhi tavajja dajjaṃ maggaṃ ahaṃ dhamma adinnapubbaṃ. 2- @Footnote: 1 Ma. okkāmetvā 2 khu.jā. 27/26-30/240-1

--------------------------------------------------------------------------------------------- page190.

Dhammo have pāturahosi pubbe pacchā adhammo udapādi loke jeṭṭho ca seṭṭho ca sanantano ca uyyāhi jeṭṭhassa kaniṭṭha maggā. 1- Na yācanāya napi pātirūpā na arahattā 2- tehaṃ dadeyyaṃ maggaṃ yuddhañca no hotu ubhinnamajja yuddhamhi yo jessati tassa maggo. 1- Sabbā disā anuvisaṭohamasmi mahabbalo amitayaso atulyo guṇehi sabbehi upetarūpo dhammo adhamma tvaṃ kathaṃ vijessasi. 1- Lohena ve haññati jātarūpaṃ na jātarūpena hananti lohaṃ sace adhammo haññati 3- dhammamajja ayo suvaṇṇaṃ viya dassaneyyaṃ. 4- Sace tuvaṃ yuddhabalo adhamma na tuyhaṃ vuḍḍhā ca garū ca atthi maggañca te dammi piyāppiyena vācā duruttānipi te khamāmī"ti. 4- Imā hi 5- tesaṃ vacanapaṭivacanakathā. 6- @Footnote: 1 khu.jā. 27/26-30/240-1 2 Sī., i. na arahati, cha.Ma. arahatā 3 cha.Ma. hañchati @4 khu.jā. 27/31-2/241 5 Ma. imāpi 6 Ma. gāthā

--------------------------------------------------------------------------------------------- page191.

Tattha yasokaroti dhamme niyojanavasena devamanussānaṃ yasadāyako. Dutiyapadepi eseva nayo. Sadātthutoti sadā thuto niccappasattho. Sa kissa hetumhi tavajja dajjanti somhi ahaṃ adhammo adhammayānarathaṃ abhiruḷho abhīto balavā. Kiṃ kāraṇā ajja bho dhamma kassaci adinnapubbaṃ maggaṃ tuyhaṃ dammi. Pāturahosīti paṭhamakappikakāle imasmiṃ loke dasakusalakammapathadhammo pubbe pāturahosi, pacchā adhammo. Jeṭṭho cāti pure nibbattabhāvena ahaṃ jeṭṭho ca seṭṭho ca porāṇako ca, tvaṃ pana kaniṭṭho, tasmā "maggā uyyāhī"ti vadati. Napi pātirūpāti ahaṃ hi bhoto neva yācanāya na patirūpavacanena na maggārahatāya maggaṃ dadeyyaṃ. Anuvisaṭoti ahaṃ catasso disā catasso anudisāti sabbā disā attano guṇena patthaṭo paññāto. Lohenāti ayomuṭṭhikena. Haññatīti hanissati. 1- Yuddhabalo adhammāti sace tvaṃ yuddhabalo asi adhamma. Vuḍḍhā ca garū cāti yadi tuyhaṃ ime vuḍḍhā ime garū paṇḍitāti evaṃ natthi. Piyāppiyenāti piyena viya appiyena, appiyenapi dadanto 2- piyena viya te maggaṃ dadāmīti attho. Mahāsatto hi tadā cintesi "sacāhaṃ imaṃ pāpapuggalaṃ sabbalokassa ahitāya paṭipannaṃ evaṃ mayā vilomaggāhaṃ gahetvā ṭhitaṃ accharaṃ paharitvā `anācāra mā idha tiṭṭha, sīghaṃ paṭikkama vinassā'ti vadeyyaṃ, so taṅkhaṇaññeva mama dhammatejena bhusamuṭṭhi viya vikireyya, na kho pana metaṃ patirūpaṃ, svāhaṃ sabbalokaṃ anukampanto `lokatthacariyaṃ matthakaṃ pāpessāmī'ti paṭipajjāmi, ayaṃ kho pana pāpo āyatiṃ mahādukkhabhāgī, svāyaṃ mayā visesato anukampitabbo, tasmāssa maggaṃ dassāmi, evaṃ me sīlaṃ suvisuddhaṃ akhaṇḍitaṃ bhavissatī"ti. Evaṃ pana cintetvā bodhisatte "sace tuvaṃ yuddhabalo"ti gāthaṃ vatvā thokaṃ maggato okkantamatte eva adhammo rathe ṭhātuṃ asakkonto avaṃsiro paṭhaviyaṃ patitvā paṭhaviyā vivare dinne gantvā avīcimhi eva nibbatti. Tena vuttaṃ:- @Footnote: 1 Ma. harīyati 2 Ma. appiyo santo

--------------------------------------------------------------------------------------------- page192.

[71] "yadihantassa kuppeyyaṃ yadi bhinde tapoguṇaṃ sahaparijanaṃ tassa rajabhūtaṃ kareyyahaṃ. [72] Apicāhaṃ sīlarakkhāya nibbāpetvāna mānasaṃ saha janenokkamitvā 1- pathaṃ pāpassadāsahaṃ. [73] Saha pathato okkante 2- katvā cittassa nibbutiṃ vivaraṃ adāsi paṭhavī pāpayakkhassa tāvade"ti. 3- #[71] Tattha yadihantassa kuppeyyanti tassa adhammassa yadi ahaṃ kujjheyyaṃ. Yadi bhinde tapoguṇanti tenevassa kujjhanena mayhaṃ tapoguṇaṃ sīlasaṃvaraṃ yadi vināseyyaṃ. Sahaparijanaṃ tassāti sahaparijanaṃ taṃ adhammaṃ. Rajabhūtanti rajamiva bhūtaṃ, rajabhāvaṃ pattaṃ ahaṃ kareyyaṃ. #[72] Apicāhanti ettha ahanti nipātamattaṃ. Sīlarakkhāyāti sīlarakkhanatthaṃ. Nibbāpetvānāti paṭikacceva khantimettānuddayassa upaṭṭhāpitattā tasmiṃ adhamme uppajjanakakodhassa anuppādaneneva dosajapariḷāhavūpasamanena mānasaṃ vūpasametvā. Saha jane nokkamitvāti mayhaṃ parijanena saddhiṃ maggā okkamitvā tassa pāpassa adhammassa ahaṃ maggaṃ adāsiṃ. #[73] Saha pathato okkanteti vuttanayena cittassa vūpasamaṃ katvā "maggaṃ te dammī"ti ca vatvā thokaṃ maggato saha okkamanena. Pāpayakkhassāti adhammadevaputtassa. Tāvadeti taṅkhaṇaṃ eva mahāpaṭhavī vivaramadāsi. Jātakaṭṭhakathāyaṃ pana "maggañca te dammī"ti gāthāya kathitakkhaṇeyevāti vuttaṃ. Evaṃ tasmiṃ bhūmiyaṃ patite catunahutādhikadviyojanasatasahassabahalā sakalaṃ varāvaraṃ 4- dhārentīpi mahāpaṭhavī "nāhamimaṃ pāpapurisaṃ dhāremī"ti kathentī viya tena ṭhitaṭṭhāne dvidhā @Footnote: 1 pāḷi. janenukkamitvā 2 pāḷi. ukkante 3 khu.cariyā. 33/71-3/608 4 Sī. @carācaraṃ

--------------------------------------------------------------------------------------------- page193.

Bhijji. Mahāsatto pana tasmiṃ nipatitvā avīcimhi nibbatte rathadhure yathāṭhitova saparijano mahatā devānubhāvena gamanamaggeneva gantvā attano bhavanaṃ pāvisi. Tenāha bhagavā:- "khantībalo yuddhabalaṃ vijetvā hantvā adhammaṃ nihanitvā bhūmyā pāyāsi vitto abhiruyha sandanaṃ maggeneva atibalo saccanikkamo"ti. 1- Tadā adhammo devadatto ahosi, tassa parisā devadattaparisā, dhammo lokanātho, tassa parisā buddhaparisā. Idhāpi heṭṭhā vuttanayeneva sesapāramiyo yathārahaṃ niddhāretabbā. Tathā idhāpi dibbehi āyuvaṇṇayasasukhaādhipateyyehi dibbeheva uḷārehi kāmaguṇehi samappitassa samaṅgībhūtassa anekasahassasaṅkhāhi accharāhi sabbakālaṃ paricāriyamānassa mahati pamādaṭṭhāne ṭhitassa sato īsakampi pamādaṃ anāpajjitvā "lokatthacariyaṃ matthakaṃ pāpessāmī"ti māse māse puṇṇamiyaṃ dhammaṃ dīpento saparijano manussapathe vicaritvā mahākaruṇāya sabbasatte adhammato vivecetvā dhamme niyojanaṃ, adhammena samāgatopi tena kataṃ anācāraṃ agaṇetvā tattha cittaṃ akopetvā khantimettānuddayameva paccupaṭṭhapetvā akhaṇḍaṃ suvisuddhañca katvā attano sīlassa rakkhananti evamādayo mahāsattassa guṇānubhāvā vibhāvetabbāti. Dhammadevaputtacariyāvaṇṇanā niṭṭhitā. @Footnote: 1 khu.jā. 27/34/242


             The Pali Atthakatha in Roman Book 52 page 187-193. http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=4134&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=4134&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=226              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9090              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11849              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11849              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]