ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       2. Somanassacariyāvaṇṇanā
       [7] Punāparaṃ yadā homi        indapatthe 2- puruttame
           kāmito dayito putto      somanassoti vissuto.
       [8] Sīlavā guṇasampanno        kalyāṇapaṭibhānavā
           vuḍḍhāpacāyī hirimā 3-     saṅgahesu ca kovido.
@Footnote: 1 khu.cariyā. 33/1-10/582-3  2 Sī.indapatte, evamuparipi  3 cha.Ma. hirīmā,
@evamuparipi
       [9] Tassa rañño patikaro       ahosi kuhakatāpaso
           ārāmaṃ mālāvacchañca 1-   ropayitvāna jīvatīti. 2-
     #[7] Dutiye indapatthe 3- puruttameti evaṃnāmake nagaravare. Kāmitoti
mātāpituādīhi "aho vata eko putto uppajjeyyā"ti evaṃ cirakāle patthito.
Dayitoti piyāyito. Somanassoti vissutoti "somanasso"ti evaṃ pakāsanāmo.
     #[8]  Sīlavāti dasakusalakammapathasīlena ceva ācārasīlena ca samannāgato. Guṇasampannoti
saddhābāhusaccādiguṇehi upeto, paripuṇṇo vā. Kalyāṇapaṭibhānavāti
taṃtaṃitikattabbasādhanena upāyakosallasaṅkhātena ca sundarena paṭibhānena
samannāgato. Vuḍḍhāpacāyīti mātāpitaro kule jeṭṭhāti evaṃ ye jātivuḍḍhā ye ca
sīlādiguṇehi vuḍḍhā, tesaṃ apacāyanasīlo. Hirimāti pāpajigucchanalakkhaṇāya hiriyā
samannāgato. Saṅgahesu ca kovidoti dānapiyavacanaatthacariyāsamānattatāsaṅkhātehi
catūhi saṅgahavatthūhi yathārahaṃ sattānaṃ saṅgaṇhanesu kusalo. Evarūpo reṇussa nāma
kururājassa putto somanassoti vissuto yadā homīti sambandho.
     #[9]  Tassa rañño patikaroti tena kururājena pati abhikkhaṇaṃ upakattabbabhāvena
patikaro vallabho. Kuhakatāpasoti asantaguṇasambhāvanalakkhaṇena kohaññena jīvitakappanako
eko tāpaso, tassa rañño sakkātabbo ahosi. Ārāmanti phalārāmaṃ, yattha
eḷālukalābukumbhaṇḍatipusādivalliphalāni ceva taṇḍuleyyakādisākañca 4- ropīyati.
Mālāvacchanti jātiatimuttakādipupphagacchaṃ, tena pupphārāmaṃ dasseti. Ettha ca
ārāmaṃ katvā tattha mālāvacchañca yathāvuttaphalavacchañca ropetvā tato laddhadhanaṃ
saṃharitvā ṭhapento jīvatīti attho veditabbo.
@Footnote: 1 pāḷi. mālāgacchañca (syā)  2 khu.cariyā. 33/7-9/612  3 Sī. indapatte  4 Ma.
@vārisākañca
      Tatrāyaṃ anupubbikathā:- tadā mahārakkhito nāma tāpaso pañcasatatāpasaparivāro
himavante vasitvā loṇambilasevanatthāya janapadacārikaṃ caranto indapatthanagaraṃ patvā
rājuyyāne vasitvā sapariso piṇḍāya caranto rājadvāraṃ pāpuṇi. Rājā isigaṇaṃ
disvā iriyāpathe pasanno alaṅkatamahātale nisīdāpetvā paṇītenāhārena parivisitvā
"bhante imaṃ vassārattaṃ mama uyyāneyeva vasathā"ti vatvā tehi saddhiṃ uyyānaṃ
gantvā vasanaṭṭhānāni kāretvā pabbajitaparikkhāre datvā nikkhami. Tato paṭṭhāya
sabbepi te rājanivesane bhuñjanti.
      Rājā pana aputtako putte pattheti, puttā nuppajjanti. Vassārattaccayena
mahārakkhito "himavantaṃ gamissāmā"ti rājānaṃ āpucchitvā raññā katasakkārasammāno
nikkhamitvā antarāmagge majjhanhikasamaye maggā okkamma ekassa sandacchāyassa 1-
rukkhassa heṭṭhā sapariso nisīdi. Tāpasā kathaṃ samuṭṭhāpesuṃ "rājā aputtako, sādhu
vatassa sace rājaputtaṃ labheyyā"ti. Mahārakkhito taṃ kathaṃ sutvā "bhavissati nu kho rañño
putto, udāhu no"ti upadhārento "bhavissatī"ti ñatvā "mā tumhe cintayittha,
ajja paccūsakāle eko devaputto cavitvā rañño aggamahesiyā kucchimhi
nibbattissatī"ti āha.
      Taṃ sutvā eko kūṭajaṭilo "idāni rājakulūpako bhavissāmī"ti cintetvā
tāpasānaṃ gamanakāle gilānālayaṃ katvā nipajjitvā "ehi gacchāmā"ti vutte
"na sakkomī"ti āha. Mahārakkhito tassa nipannakāraṇaṃ ñatvā "yadā sakkosi,
tadā āgaccheyyāsī"ti isigaṇaṃ ādāya himavantameva gato. Kuhako nivattitvā
vegena gantvā rājadvāre ṭhatvā "mahārakkhitassa upaṭṭhākatāpaso āgato"ti
rañño ārocāpetvā 2- raññā vegena pakkosāpito pāsādaṃ abhiruyha paññatte
āsane nisīdi. Rājā taṃ vanditvā ekamantaṃ nisinno isīnaṃ ārogyaṃ pucchitvā
"bhante atikhippaṃ nivattittha, kenatthena āgatatthā"ti āha.
@Footnote: 1 Ma. sampannacchāyassa  2 Ma. ārocetvā
     Mahārāja isigaṇo sukhanisinno "sādhu vatassa sace rañño vaṃsānurakkhako putto
uppajjeyyā"ti kathaṃ samuṭṭhāpesi. Ahaṃ taṃ kathaṃ sutvā "bhavissati nu kho rañño
putto, udāhu no"ti dibbacakkhunā olokento "mahiddhiko devaputto cavitvā
aggamahesiyā sudhammāya kucchimhi nibbattissatī"ti disvā "ajānantā gabbhaṃ 1-
nāseyyuṃ, ācikkhissāmi tāva nan"ti tumhākaṃ kathanatthāya āgato, kathitaṃ vo
mayā, gacchāmahanti. Rājā "bhante na sakkā gantun"ti haṭṭhatuṭṭho pasannacitto
kuhakatāpasaṃ uyyānaṃ netvā vasanaṭṭhānaṃ saṃvidahitvā adāsi. So tato paṭṭhāya
rājakule bhuñjanto vasati, "dibbacakkhuko"tvevassa nāmaṃ ahosi.
     Tadā bodhisatto tāvatiṃsabhavanato cavitvā tattha paṭisandhiṃ gaṇhi, jātassa ca
nāmaggahaṇadivase "somanasso"ti nāmaṃ kariṃsu. So kumāraparihārena vaḍḍhati. Kuhakatāpasopi
uyyānassa ekapasse nānappakāraṃ sūpeyyasākañca phalavalliādayo ca ropetvā
paṇṇikānaṃ hatthe vikkiṇanto dhanaṃ saṃharati. Atha bodhisattassa sattavassikakāle rañño
paccanto kupito. So "tāta dibbacakkhutāpase mā pamajjā"ti kumāraṃ paṭicchāpetvā
paccantaṃ vūpasametuṃ gato.
     [10-13] Athekadivasaṃ kumāro "jaṭilaṃ passissāmī"ti uyyānaṃ gantvā
kūṭajaṭilaṃ ekaṃ gandhikakāsāvaṃ nivāsetvā ekaṃ pārupitvā ubhohi hatthehi dve ghaṭe
gahetvā sākavatthusmiṃ udakaṃ siñcantaṃ disvā "ayaṃ kūṭajaṭilo attano samaṇadhammaṃ
akatvā paṇṇikakammaṃ karotī"ti ñatvā "kiṃ karosi paṇṇikagahapatikā"ti taṃ
lajjāpetvā avanditvā eva nikkhami.
     Kūṭajaṭilo "ayaṃ idāneva evarūpo, pacchā `ko jānāti kiṃ karissatī'ti,
idāneva naṃ nāsetuṃ vaṭṭatī"ti cintetvā rañño āgamanakāle pāsāṇaphalakaṃ
ekamantaṃ khipitvā pānīyaghaṭaṃ bhinditvā paṇṇasālāya tiṇāni vikiritvā sarīraṃ
@Footnote: 1 Ma. naṃ gabbhaṃ
Telena makkhetvā paṇṇasālaṃ pavisitvā sasīsaṃ pārupitvā mahādukkhappatto viya
mañce nipajji. Rājā āgantvā nagaraṃ padakkhiṇaṃ katvā nivesanaṃ apavisitvāva
"mama sāmikaṃ dibbacakkhukaṃ passissāmī"ti paṇṇasāladvāraṃ gantvā taṃ vippakāraṃ
disvā "kiṃ nu kho etan"ti anto pavisitvā taṃ nipannakaṃ disvā pāde parimajjanto
pucchi "kena tvaṃ bhante evaṃ viheṭhito, kamajja yamalokaṃ nemi, taṃ me sīghaṃ
ācikkhā"ti.
     Taṃ sutvā kūṭajaṭilo nitthunanto uṭṭhāya diṭṭho mahārāja tvaṃ me, passitvā
tayi vissāsena ahaṃ imaṃ vippakāraṃ patto, tava puttenamhi evaṃ viheṭhitoti. Taṃ
sutvā rājā coraghātake āṇāpesi "gacchatha kumārassa sīsaṃ chinditvā sarīrañcassa
khaṇḍākhaṇḍikaṃ chinditvā rathiyā rathiyaṃ vikirathā"ti. Te mātarā alaṅkaritvā attano
aṅge nisīdāpitaṃ kumāraṃ ākaḍḍhiṃsu "raññā te vadho āṇatto"ti. Kumāro
maraṇabhayatajjito mātu aṅkato vuṭṭhāya "rañño maṃ dassetha, santi rājakiccānī"ti āha.
Te kumārassa vacanaṃ sutvā māretuṃ avisahantā goṇaṃ viya rajjuyā parikaḍḍhantā
netvā rañño dassesuṃ. Tena vuttaṃ:-
     #[10] "tamahaṃ disvāna kuhakaṃ       thusarāsiṃva ataṇḍulaṃ
           dumaṃva antosusiraṃ          kadaliṃva asārakaṃ.
     #[11] Natthimassa sataṃ dhammo       sāmaññā apagato ayaṃ
           hirīsukkadhammajahito         jīvitavuttikāraṇā.
     #[12] Kupito āsi 1- paccanto   aṭavīhi parantihi 2-
           taṃ nisedhetuṃ gacchanto      anusāsi pitā mama.
     #[13] Mā pamajja tuvaṃ tāta       jaṭilaṃ uggatāpanaṃ 3-
           yadicchakaṃ pavattehi         sabbakāmadado hi so"ti.
@Footnote: 1 cha.Ma. ahu, i. ahosi  2 i. aparantihi, evamuparipi  3 pāḷi. jaṭileuggatāpane
@(syā)
     Tattha thusarāsiṃva ataṇḍulanti taṇḍulakaṇehi virahitaṃ thusarāsiṃ viya dumaṃva rukkhaṃ
viya anto mahāsusiraṃ. Kadaliṃva asārakaṃ sīlādisārarahitaṃ tāpasaṃ 1- ahaṃ disvā natthi
imassa sataṃ sādhūnaṃ jhānādidhammo, kasmā? sāmaññā samaṇabhāvā sīlamattatopi
apagato parihīno ayaṃ, tathā hi ayaṃ hirīsukkadhammajahito pajahitahirisaṅkhātasukkadhammo.
Jīvitavuttikāraṇāti "kevalaṃ jīvitasseva hetu ayaṃ tāpasaliṅgena caratī"ti cintesinti
dasseti. Parantihīti paranto paccanto nivāsabhūto etesaṃ atthīti parantino,
sīmantarikavāsino, tehi parantīhi aṭavikehi paccantadeso khobhito ahosi, taṃ
paccantakopaṃ nisedhetuṃ vūpasametuṃ gacchanto mama pitā kururājā "tāta somanassakumāra
mayhaṃ sāmikaṃ uggatāpanaṃ 2- ghoratapaṃ paramasantindriyaṃ jaṭilaṃ mā pamajji. Sopi
amhākaṃ sabbakāmadado, tasmā yadicchakaṃ cittaruciyaṃ tassa cittānukūlaṃ pavattehi
anuvattehī"ti tadā maṃ anusāsīti dasseti.
      [14] "tamahaṃ gantvānupaṭṭhānaṃ     idaṃ vacanamabraviṃ
           kacci te gahapati kusalaṃ      kiṃ vā te āharīyatu.
      [15] Tena so kupito āsi      kuhako mānanissito
           ghātāpemi tuvaṃ ajja       raṭṭhā pabbājayāmi vā.
      [16] Nisedhayitvā paccantaṃ       rājā kuhakamabravi
           kacci te bhante khamanīyaṃ 3-  sammāno te pavattito.
      [17] Tassa ācikkhatī pāpo      kumāro yathā nāsiyo
           tassa taṃ vacanaṃ sutvā       āṇāpesi mahīpati.
@Footnote: 1 Ma. taṃ tāpasaṃ  2 Sī. uggatapaṃ  3 pāḷi. kaccikhamanīyaṃ tava (syā)
       [18] Sīsaṃ tattheva chinditvā      katvāna catukhaṇḍikaṃ
            rathiyā rathiyaṃ dassetha       sā gati jaṭilahīḷitā.
       [19] Tattha kāraṇikā gantvā 1-  caṇḍā luddā 2- akāruṇā
            mātu aṅke nisinnassa      ākaḍḍhitvā nayanti man"ti.
    #[14] Tamahaṃ gantvānupaṭṭhānanti pitu vacanaṃ anatikkanto taṃ kūṭatāpasaṃ
upaṭṭhānatthaṃ gantvā taṃ sākavatthusmiṃ udakaṃ āsiñcantaṃ disvā "paṇṇiko ayan"ti
ca ñatvā kacci te gahapati kusalanti gahapati te sarīrassa 3- kacci kusalaṃ kusalameva,
tathā hi sākavatthusmiṃ udakaṃ āsiñcasi. Kiṃ vā tava hiraññaṃ vā suvaṇṇaṃ vā
āharīyatu, tathā hi paṇṇikavuttiṃ anutiṭṭhasīti idaṃ vacanaṃ abhāsiṃ.
    #[15] Tena so kupito āsīti tena mayā vuttagahapativādena so mānanissito
mānaṃ allīno kuhako mayhaṃ kupito kuddho ahosi. Kuddho ca samāno "ghātāpemi
tuvaṃ ajja, raṭṭhā pabbājayāmi vā"ti āha.
     Tattha tuvaṃ ajjāti tvaṃ ajja, idāniyeva rañño āgatakāleti attho.
    #[16] Nisedhayitvā paccantanti paccantaṃ vūpasametvā nagaraṃ apaviṭṭho
taṅkhaṇaññeva uyyānaṃ gantvā kuhakaṃ kuhakatāpasaṃ kacci te bhante khamanīyaṃ,
sammāno te pavattitoti kumārena te sammāno pavattito ahosi.
    #[17] Kumāro yathā nāsiyoti yathā kumāro nāsiyo nāsetabbo
ghātāpetabbo, tathā so pāpo tassa rañño ācikkhi. Āṇāpesīti mayhaṃ sāmike
imasmiṃ dibbacakkhutāpase sati kiṃ mama na nipphajjati, tasmā puttena me attho natthi,
tatopi ayameva seyyoti cintetvā āṇāpesi.
@Footnote: 1 pāḷi. tattha te karaṇī gantvā (syā)  2 pāḷi. luddhā (syā)  3 Sī. sarīraṃ
    #[18] Kinti? sīsaṃ tattheva chinditvāti yasmiṃ ṭhāne taṃ kumāraṃ passatha,
tattheva tassa sīsaṃ chinditvā sarīrañcassa katvāna catukhaṇḍikaṃ caturo khaṇḍe katvā
rathiyā rathiyaṃ nīyantā vīthito vīthiṃ vikkhipantā dassetha. Kasmā? sā gati jaṭilahīḷitāti
yehi ayaṃ jaṭilo hīḷito, tesaṃ jaṭilahīḷitānaṃ 1- sā gati sā nipphatti so vipākoti.
Jaṭilahīḷitāti vā jaṭilahīḷanahetu sā tassa nipphattīti evañcettha attho daṭṭhabbo.
    #[19] Tatthāti tassa rañño āṇāyaṃ, tasmiṃ vā tāpasassa paribhave.
Kāraṇikāti ghātakā, coraghātakāti attho. Caṇḍāti kurūRā. Luddāti sudāruṇā.
Akāruṇāti tasseva vevacanaṃ kataṃ, "akaruṇā"tipi pāḷi, nikkaruṇāti attho. Mātu aṅke
nisinnassāti mama mātu sudhammāya deviyā ucchaṅge nisinnassa. "nisinnassā"ti
anādare sāmivacanaṃ. Ākaḍḍhitvā nayanti manti mātarā alaṅkaritvā attano aṅke
nisīdāpitaṃ maṃ rājāṇāya me coraghātakā goṇaṃ viya rajjuyā ākaḍḍhitvā āghātanaṃ
nayanti. Kumāre pana nīyamāne dāsigaṇaparivutā saddhiṃ orodhehi sudhammā devī
nāgarāpi "mayaṃ niraparādhaṃ kumāraṃ māretuṃ na dassāmā"ti tena saddhiṃyeva agamaṃsu.
       [20] "tesāhaṃ evamavacaṃ        bandhataṃ gāḷhabandhanaṃ
            rañño dassetha maṃ khippaṃ     rājakiriyāni atthi me.
       [21] Te maṃ rañño dassayiṃsu      pāpassa pāpasevino
            disvāna taṃ saññāpesiṃ      mamañca vasamānayin"ti.
    #[20] Bandhataṃ gāḷhabandhananti gāḷhabandhanaṃ bandhantānaṃ tesaṃ kāraṇikapurisānaṃ.
Rājakiriyāni atthi meti mayā rañño vattabbāni rājakiccāni atthi. Tasmā rañño
dassetha maṃ khippanti tesaṃ ahaṃ evaṃ vacanaṃ avacaṃ.
@Footnote: 1 Ma. jaṭilahīḷitānaṃ hīḷitajaṭilānaṃ
    #[21] Rañño dassayiṃsu, pāpassa pāpasevinoti attanā pāpasīlassa
lāmakācārassa kūṭatāpasassa sevanato pāpasevino rañño maṃ dassayiṃsu. Disvāna
taṃ saññāpesinti taṃ mama pitaraṃ kururājānaṃ passitvā "kasmā maṃ deva
mārāpesī"ti vatvā tena "kasmā ca pana tvaṃ 1- mayhaṃ sāmikaṃ dibbacakkhutāpasaṃ
gahapativādena samudācari. Idañcidañca vippakāraṃ karī"ti vutte "deva gahapatiññeva
`gahapatī'ti vadantassa ko mayhaṃ doso"ti vatvā tassa nānāvidhāni mālāvacchāni
ropetvā pupphapaṇṇaphalāphalādīni vikkiṇanaṃ hatthato cassa tāni devasikaṃ vikkiṇantehi
mālākārapaṇṇikehi saddahāpetvā "mālāvatthupaṇṇavatthūni upadhārethā"ti vatvā
paṇṇasālañcassa pavisitvā pupphādivikkiyaladdhaṃ kahāpaṇakabhaṇḍikaṃ 2- attano purisehi
nīharāpetvā rājānaṃ saññāpesiṃ tassa kūṭatāpasabhāvaṃ jānāpesiṃ. Mamañca
vasamānayinti tena saññāpanena "saccaṃ kho pana kumāro vadati, ayaṃ kūṭatāpaso
pubbe appiccho viya hutvā idāni mahāpariggaho jāto"ti yathā tasmiṃ nibbinno
mama vase vattati, evaṃ rājānaṃ mama vasamānesiṃ.
     Tato mahāsatto "evarūpassa bālassa rañño santike vasanato himavantaṃ
pavisitvā pabbajituṃ yuttan"ti cintetvā rājānaṃ āpucchi "na me mahārāja idha
vāsena attho, anujānātha maṃ pabbajissāmī"ti. Rājā "tāta mayā anupadhāretvāva
te vadho āṇatto, khama mayhaṃ aparādhan"ti mahāsattaṃ khamāpetvā "ajjeva imaṃ rajjaṃ
paṭipajjāhī"ti āha. Kumāro "deva kimatthi mānusakesu bhogesu, ahaṃ pubbe dīgharattaṃ
dibbabhogasampattiyo anubhaviṃ, na tatthāpi me saṅgo, pabbajissāmevāhaṃ, na tādisassa
bālassa paraneyyabuddhino santike vasāmī"ti vatvā taṃ ovadanto:-
            "anisamma kataṃ kammaṃ        anavatthāya cintitaṃ
            bhesajjasseva vebhaṅgo     vipāko hoti pāpako.
@Footnote: 1 Ma. tathā hi pana tvaṃ  2 Sī. kahāpaṇamāsakabhaṇḍikaṃ
            Nisamma ca kataṃ kammaṃ        sammāvatthāya cintitaṃ
            bhesajjasseva sampatti      vipāko hoti bhadrako.
                   Alaso gihī kāmabhogī na sādhu
                   asaññato pabbajito na sādhu
                   rājā na sādhu anisammakārī
                   yo paṇḍito kodhano taṃ na sādhu.
            Nisamma khattiyo kayirā      nānisamma disampati
            nisammakārino rāja        yaso kitti ca vaḍḍhati.
                   Nisamma daṇḍaṃ paṇayeyya issaro
                   vegā kataṃ tappati bhūmipāla
                   sammāpaṇīdhī ca narassa atthā
                   anānutappā te bhavanti pacchā.
                   Anānutappāni hi ye karonti
                   vibhajja kammāyatanāni loke
                   viññuppasatthāni sukhudrayāni
                   bhavanti buddhānumatāni tāni.
                   Āgacchuṃ dovārikā khaggabandhā 1-
                   kāsāviyā hantuṃ 2- mamaṃ janinda
                   mātuñca aṅkasmimahaṃ nisinno
                   ākaḍḍhito sahasā tehi deva.
@Footnote: 1 Sī. khaggahatthā  2 cha.Ma. hantu
                   Kaṭukaṃ hi sambādhaṃ sukicchaṃ patto
                   madhuraṃ piyaṃ jīvitaṃ laddha rāja
                   kicchenahaṃ ajja vadhā pamutto 1-
                   pabbajjamevābhimanohamasmī"ti 2-
imāhi gāthāhi dhammaṃ desesi.
     Tattha anisammāti anupadhāretvā. Anavatthāyāti avavatthapetvā. Vebhaṅgoti
vipatti. Vipākoti nipphatti. Asaññatoti asaṃvuto dussīlo. Paṇayeyyāti paṭṭhapeyya.
Vegāti vegena sahasā. Sammāpaṇīdhī cāti sammāpaṇidhinā, yoniso ṭhapitena cittena
katā narassa atthā pacchā anānutappā bhavantīti attho. Vibhajjāti imāni kātuṃ
yuttāni, imāni ayuttānīti evaṃ paññāya vibhajjitvā. Kammāyatanānīti kammāni.
Buddhānumatānīti paṇḍitehi anumatāni anavajjāni honti. Kaṭukanti dukkhaṃ asātaṃ
sambādhaṃ sukicchaṃ maraṇabhayaṃ pattomhi. Laddhāti attano ñāṇabalena jīvitaṃ labhitvā.
Pabbajjamevābhimanoti pabbajjābhimukhacitto evāhamasmi.
     Evaṃ mahāsattena dhamme desite rājā deviṃ āmantesi "devi tvaṃ
puttaṃ nivattehī"ti devīpi kumārassa pabbajjameva rocesi. Mahāsatto mātāpitaro
vanditvā "sace mayhaṃ doso atthi, taṃ khamathā"ti khamāpetvā mahājanaṃ āpucchitvā
himavantābhimukho agamāsi. Gate ca pana mahāsatte mahājano kūṭajaṭilaṃ pothetvā jīvitakkhayaṃ
pāpesi. Bodhisattopi sanāgarehi amaccaparisajjādīhi rājapurisehi assumukhehi
anubandhiyamāno te nivattesi. Manussesu nivattesu manussavaṇṇenāgantvā
devatāhi nīto satta pabbatarājiyo atikkamitvā himavante vissakammunā nimmitāya
paṇṇasālāya isipabbajjaṃ pabbaji. Tena vuttaṃ:-
       [22] "so maṃ tattha khamāpesi     mahārajjaṃ adāsi me
            sohaṃ tamaṃ dālayitvā       pabbajiṃ anagāriyan"ti.
@Footnote: 1 pāḷi. kicchenahaṃ ajja vadhāya mutto  2 khu.jā. 27/231-4/356-7
     Tattha tamaṃ dālayitvāti kāmādīnavadassanassa paṭipakkhabhūtaṃ sammohatamaṃ
vidhamitvā. Pabbajinti upāgacchiṃ. Anagāriyanti pabbajjaṃ.
     [23] Idāni yadatthaṃ tadā taṃ rājissariyaṃ pariccattaṃ, taṃ dassetuṃ "na me
dessan"ti osānagāthamāha. Tassattho vuttanayova.
     Evaṃ pana mahāsatte pabbajite yāva soḷasavassakālā rājakule paricārikavesena
devatāyeva naṃ upaṭṭhahiṃsu. So tattha jhānābhiññāyo nibbattetvā brahmalokūpago
ahosi. Tadā kuhako devadatto ahosi, mātā mahāmāyā, 1- mahārakkhitatāpaso
sāriputtatthero, somanassakumāro lokanātho.
     Tattha yudhañjayacariyāyaṃ 2- vuttanayeneva dasa pāramiyo niddhāretabbā. Idhāpi
nekkhammapāramī atisayavatīti sā eva desanaṃ āruḷhā. Tathā sattavassikakāle eva
rājakiccesu samatthatā. Tassa tāpasassa kūṭajaṭilabhāvapariggaṇhanaṃ tena payuttena
raññā vadhe āṇatte santāsābhāvo, rañño santikaṃ gantvā nānānayehi
tassa sadosataṃ attano ca niraparādhataṃ mahājanassa majjhe pakāsetvā rañño ca
paraneyyabuddhitaṃ bālabhāvañca paṭṭhapetvā tena khamāpitepi tassa santike vāsato
rajjissariyato ca saṃvegmāpajjitvā nānappakāraṃ yāciyamānenapi hatthagataṃ rajjasiriṃ 3-
kheḷapiṇḍaṃ viya chaḍḍetvā katthaci alaggacittena hutvā pabbajanaṃ pabbajitvā
pavivekārāmena hutvā nacirasseva appakasirena jhānābhiññānibbattananti
evamādayo mahāsattassa guṇānubhāvā vibhāvetabbāti.
                     Somanassacariyāvaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 Ma. mātāpitaro rājakulāni ahesuṃ  2 khu.cariyā. 33/1-6/611-2  3 Sī. rājissariyaṃ



             The Pali Atthakatha in Roman Book 52 page 215-226. http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=4760              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=4760              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=230              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9177              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11938              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11938              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]