ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

page227.

3. Ayogharacariyāvaṇṇanā [24] Punāparaṃ yadā homi kāsirājassa atrajo ayogharamhi saṃvaḍḍho nāmenāsi 1- ayogharoti. #[24] Tatiye ayogharamhi saṃvaḍḍhoti amanussaupaddavaparivajjanatthaṃ caturassasālavasena 2- kate mahati sabbaayomaye gehe saṃvaḍḍho. Nāmenāsi ayogharoti ayoghare jātasaṃvaḍḍhabhāveneva "ayogharakumāro"ti nāmena pākaṭo ahosi. [25-26] Tadā hi kāsirañño aggamahesiyā purimattabhāve sapatti "tava jātaṃ jātaṃ pajaṃ khādeyyan"ti patthanaṃ paṭṭhapetvā yakkhiniyoniyaṃ nibbattā okāsaṃ labhitvā tassā vijātakāle dve vāre putte khādi. Tatiyavāre pana bodhisatto tassā kucchiyaṃ paṭisandhiṃ gaṇhi. Rājā "deviyā jātaṃ jātaṃ pajaṃ ekā yakkhinī khādati, kiṃ nu kho kātabban"ti manussehi sammantetvā "amanussā nāma ayogharassa bhāyanti, ayogharaṃ kātuṃ vaṭṭatī"ti vutte kammāre āṇāpetvā thambhe ādiṃ katvā ayomayeheva sabbagehasambhārehi caturassasālaṃ mahantaṃ ayogharaṃ niṭṭhāpetvā paripakkagabbhaṃ deviṃ tattha vāsesi. Sā tattha dhaññapuññalakkhaṇaṃ puttaṃ vijāyi, "ayogharakumāro"tvevassa nāmaṃ kariṃsu. Taṃ dhātīnaṃ datvā mahantaṃ ārakkhaṃ saṃvidahitvā rājā deviṃ antepuraṃ ānesi. Yakkhinīpi udakavāraṃ gantvā vessavaṇassa udakaṃ vahantī jīvitakkhayaṃ pattā. Mahāsatto ayoghareyeva vaḍḍhitvā viññutaṃ patto tattheva sabbasippāni uggaṇhi. Rājā puttaṃ soḷasavassuddesikaṃ viditvā "rajjamassa dassāmī"ti amacce āṇāpesi "puttaṃ me ānethā"ti. Te "sādhu devā"ti nagaraṃ alaṅkārāpetvā sabbālaṅkāravibhūsitaṃ maṅgalavāraṇaṃ ādāya tattha gantvā kumāraṃ alaṅkaritvā @Footnote: 1 pāḷi. nāmenāsiṃ (syā) 2 Sī.,Ma. catusālavasena

--------------------------------------------------------------------------------------------- page228.

Hatthikkhandhe nisīdāpetvā nagaraṃ padakkhiṇaṃ kāretvā rañño dassesuṃ. Mahāsatto rājānaṃ vanditvā aṭṭhāsi. Rājā tassa sarīrasobhaṃ oloketvā balavasinehena taṃ āliṅgitvā "ajjeva me puttaṃ abhisiñcathā"ti amacce āṇāpesi. Mahāsatto pitaraṃ vanditvā "na mayhaṃ rajjena attho, ahaṃ pabbajissāmi, pabbajjaṃ me anujānāthā"ti āha. Tena vuttaṃ:- #[25] "dukkhena jīvito laddho sampīḷe patiposito ajjeva putta paṭipajja kevalaṃ vasudhaṃ 1- imaṃ. #[26] Saraṭṭhakaṃ sanigamaṃ sajanaṃ vanditvā khattiyaṃ añjaliṃ paggahetvāna idaṃ vacanamabraviṃ. [27] Ye keci mahiyā sattā hīnamukkaṭṭhamajjhimā nirārakkhā sake gehe vaḍḍhanti sakañātihi. [28] Idaṃ loke uttariyaṃ sampīḷe mama posanaṃ ayogharamhi saṃvaḍḍho appabhe candasūriye. [29] Pūtikuṇapasampuṇṇā muccitvā mātu kucchito tato ghoratare dukkhe puna pakkhittayoghare. [30] Yadihaṃ tādisaṃ patvā dukkhaṃ paramadāruṇaṃ rajjesu yadi rajjāmi pāpānaṃ uttamo siyaṃ. [31] Ukkaṇṭhitomhi kāyena rajjenamhi anatthiko nibbutiṃ pariyesissaṃ yattha maṃ maccu na maddiye. [32] Evāhaṃ cintayitvāna viravante mahājane nāgova bandhanaṃ chetvā pāvisiṃ kānanaṃ vanaṃ. @Footnote: 1 pāḷi. vasundhanaṃ (syā)

--------------------------------------------------------------------------------------------- page229.

[33] Mātā pitā na me dessā napi me dessaṃ mahāyasaṃ sabbaññutaṃ piyaṃ mayhaṃ tasmā rajjaṃ pariccajin"ti. Tattha dukkhenāti tāta tava bhātikā dve ekāya yakkhiniyā khāditā, tuyhaṃ pana tato amanussabhayato nivāraṇatthaṃ katena dukkhena mahatā āyāsena jīvito laddho. Sampīḷe patipositoti nānāvidhāya amanussarakkhāya sambādhe ayoghare vijāyanakālato paṭṭhāya yāva soḷasavassuppattiyā sambādhe saṃvaḍḍhitoti attho. Ajjeva putta paṭipajja, kevalaṃ vasudhaṃ imanti kañcanamālālaṅkatassa setacchattassa heṭṭhā ratanarāsimhi ṭhapetvā tīhi saṅkhehi abhisiñciyamāno imaṃ kulasantakaṃ kevalaṃ sakalaṃ samuddapariyantaṃ tatoyeva saha raṭṭhehīti saraṭṭhakaṃ saha nigamehi mahāgāmehīti sanigamaṃ aparimitena parivārajanena saddhiṃ sajanaṃ imaṃ vasudhaṃ mahāpaṭhaviṃ ajjeva putta paṭipajja, rajjaṃ kārehīti attho. Vanditvā khattiyaṃ. Añjaliṃ paggahetvāna, idaṃ vacanamabravinti khattiyaṃ kāsirājānaṃ mama pitaraṃ vanditvā tassa añjaliṃ paṇāmetvā idaṃ vacanaṃ abhāsiṃ. #[27] Ye keci mahiyā sattāti imissā mahāpaṭhaviyā ye keci sattā nāma. Hīnamukkaṭṭhamajjhimāti lāmakā ceva uttamā ca, ubhinnaṃ vemajjhe bhavattā majjhimā ca. Sake geheti sabbe te sake gehe. Sakañātihīti sakehi ñātīhi sammodamānā vissaṭṭhā anukkaṇṭhitā yathāvibhavaṃ vaḍḍhanti. #[28] Idaṃ loke uttariyanti idaṃ pana imasmiṃ loke asadisaṃ, mayhaṃ eva āveṇikaṃ. Kiṃ pana taṃ sampīḷe mama posananti sambādhe mama saṃvaḍḍhanaṃ. Tathā hi ayogharamhi saṃvaḍḍho, appabhe candasūriyeti candasūriyānaṃ pabhārahite ayoghare. Saṃvaḍḍhomhīti saṃvaḍḍho amhi. #[29] Pūtikuṇapasampuṇṇāti pūtigandhanānappakārakuṇapasampuṇṇā gūthanirayasadisā mātu kucchito jīvitasaṃsaye vattamāne kathaṃ muccitvā nikkhamitvā. Tato ghoratareti

--------------------------------------------------------------------------------------------- page230.

Tatopi gabbhavāsato dāruṇatare, avissaṭṭhavāsena dukkhe. Pakkhittayoghareti pakkhitto ayoghare, bandhanāgāre ṭhapito viya ahosinti dasseti. #[30] Yadihanti ettha yadīti nipātamattaṃ. Tādisanti yādisaṃ pubbe vuttaṃ, tādisaṃ paramadāruṇaṃ dukkhaṃ patvā ahaṃ rajjesu yadi rajjāmi yadi ramissāmi, evaṃ sante pāpānaṃ lāmakānaṃ nihīnapurisānaṃ uttamo nihīnatamo siyaṃ. 1- #[31] Ukkaṇṭhitomhi kāyenāti aparimuttagabbhavāsādinā pūtikāyena ukkaṇṭhito nibbinno amhi. Rajjenamhi anatthikoti rajjenapi anatthiko amhi. Yakkhiniyā hatthato muttopi hi nāhaṃ ajarāmaro, kiṃ me rajjena, rajjaṃ hi nāma sabbesaṃ anatthānaṃ sannipātaṭṭhānaṃ, tattha ṭhitakālato paṭṭhāya dunnikkhamaṃ hoti, tasmā taṃ anupagantvā nibbutiṃ pariyesissaṃ, yattha maṃ maccu na maddiyeti yattha ṭhitaṃ maṃ mahāseno maccurājā na maddiye na otthareyya na abhibhaveyya, taṃ nibbutiṃ amatamahānibbānaṃ pariyesissāmīti. #[32] Evāhaṃ cintayitvānāti evaṃ iminā vuttappakārena nānappakāraṃ saṃsāre ādīnavaṃ paccavekkhaṇena nibbāne ānisaṃsadassanena ca yoniso cintetvā. Viravante mahājaneti mayā vippayogadukkhāsahanena viravante paridevante mātāpituppamukhe mahante jane. Nāgova bandhanaṃ chetvāti yathā nāma mahābalo hatthināgo dubbalataraṃ rajjubandhanaṃ sukheneva chindati, evameva ñātisaṅgādibhedassa tasmiṃ jane taṇhābandhanassa chindanena bandhanaṃ chetvā kānanasaṅkhātaṃ mahāvanaṃ pabbajjūpagamanavasena pāvisiṃ. Osānagāthā vuttatthā eva. Tattha ca mahāsatto attano pabbajjādhippāyaṃ jānitvā "tāta kiṃkāraṇā pabbajasī"ti raññā vutto "deva ahaṃ mātukucchimhi dasa māse gūthaniraye viya vasitvā mātu kucchito nikkhanto yakkhiniyā bhayena soḷasavassāni bandhanāgāre vasanto @Footnote: 1 Sī.,Ma. siyā

--------------------------------------------------------------------------------------------- page231.

Bahi oloketumpi na labhiṃ, ussadaniraye pakkhitto viya ahosiṃ, yakkhinito muttopi ajarāmaro na homi, maccu nāmesa na sakkā kenaci jinituṃ, bhave ukkaṇṭhitomhi, yāva me byādhijarāmaraṇāni nāgacchanti, tāvadeva pabbajitvā dhammaṃ carissāmi, alaṃ me rajjena, anujānāhi maṃ deva pabbajitun"ti vatvā:- "yamekarattiṃ paṭhamaṃ gabbhe vasati māṇavo abbhuṭṭhitova so yāti sa gacchaṃ na nivattatī"ti- 1- ādinā catuvīsatiyā gāthāhi pitu dhammaṃ desetvā "mahārāja tumhākaṃ rajjaṃ tumhākameva hotu, na mayhaṃ iminā attho, tumhehi saddhiṃ kathenteyeva byādhijarāmaraṇāni āgaccheyyuṃ, tiṭṭhatha tumhe"ti vatvā ayadāmaṃ chinditvā mattahatthī viya kañcanapañjaraṃ bhinditvā sīhapotako viya kāme pahāya mātāpitaro vanditvā nikkhami. Athassa pitā "ayaṃ nāma kumāro pabbajitukāmo, kimaṅgaṃ panāhaṃ, mamāpi rajjena attho natthī"ti rajjaṃ pahāya tena saddhiṃ eva nikkhami, tasmiṃ nikkhamante devīpi amaccāpi brāhmaṇagahapatikādayopīti sakalanagaravāsino bhoge chaḍḍetvā nikkhamiṃsu. Samāgamo mahā ahosi, parisā dvādasayojanikā jātā, te ādāya mahāsatto himavantaṃ pāvisi. Sakko devarājā tassa nikkhantabhāvaṃ ñatvā vissakammaṃ pesetvā dvādasayojanāyāmaṃ sattayojanavitthāraṃ assamapadaṃ kāresi, sabbe ca pabbajitaparikkhāre paṭiyādāpesi. Idha mahāsattassa pabbajjā ca ovādadānañca brahmalokaparāyanatā ca parisāya sammāpaṭipatti ca sabbā mahāgovindacariyāyaṃ 2- vuttanayeneva veditabbā. Tadā mātāpitaro mahārājakulāni ahesuṃ, parisā buddhaparisā, ayogharapaṇḍito lokanātho. @Footnote: 1 khu.jā. 27/363/375 2 khu.cariyā. 33/37-9/586-7

--------------------------------------------------------------------------------------------- page232.

Tassa sesapāraminiddhāraṇā ānubhāvavibhāvanā ca heṭṭhā vuttanayeneva veditabbāti. Ayogharacariyāvaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 52 page 227-232. http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=5011&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5011&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=231              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9214              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11978              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11978              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]