ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                        7. Kapirājacariyāvaṇṇanā
     [67] Sattame yadā ahaṃ kapi āsinti yasmiṃ kāle ahaṃ kapiyoniyaṃ
nibbattitvā vuddhimanvāya nāgabalo thāmasampanno assapotakappamāṇo mahāsarīro
kapi homi. Nadīkūle darīsayeti ekissā nadiyā tīre ekasmiṃ darībhāge yadā
vāsaṃ kappemīti attho.
     Tadā kira bodhisatto yūthapariharaṇaṃ akatvā ekacaro hutvā vihāsi. Tassā pana
nadiyā vemajjhe eko dīpako nānappakārehi ambapanasādīhi phalarukkhehi sampanno.

--------------------------------------------------------------------------------------------- page265.

Bodhisatto thāmajavasampannatāya nadiyā orimatīrato uppatitvā dīpakassa pana nadiyā ca majjhe eko piṭṭhipāsāṇo atthi, tasmiṃ patati. Tato uppatitvā tasmiṃ dīpake patati. So tattha nānappakārāni phalāphalāni khāditvā sāyaṃ teneva upāyena paccāgantvā attano vasanaṭṭhāne vasitvā punadivase tatheva karoti. Iminā niyāmena vāsaṃ kappesi. Tasmiṃ pana kāle eko kumbhīlo sapajāpatiko tassaṃ nadiyaṃ vasati. Tassa bhariyā bodhisattaṃ aparāparaṃ gacchantaṃ disvā tassa hadayamaṃse dohaḷaṃ uppādetvā kumbhīlaṃ āha "mayhaṃ kho ayyaputta imassa vānarassa hadayamaṃse dohaḷo uppanno"ti. So "sādhu bhadde lacchasī"ti vatvā "ajja taṃ sāyaṃ dīpakato āgacchantameva gaṇhissāmī"ti gantvā piṭṭhipāsāṇe nipajji. Bodhisatto taṃ divasaṃ gocaraṃ caritvā sāyanhasamaye dīpake ṭhitova pāsāṇaṃ oloketvā "ayaṃ pāsāṇo idāni uccataro khāyati, kiṃ nu kho kāraṇan"ti cintesi. Mahāsattassa hi udakappamāṇañca pāsāṇappamāṇañca suvavatthāpitameva hoti. Tenassa etadahosi "ajja imissā nadiyā udakaṃ neva hāyati, atha ca panāyaṃ pāsāṇo mahā hutvā paññāyanti, kacci nu kho ettha mayhaṃ gahaṇatthāya kumbhīlo nipanno"ti. So "vīmaṃsissāmi tāva nan"ti tattheva ṭhatvā pāsāṇe saddhiṃ kathento viya "bho pāsāṇā"ti vatvā paṭivacanaṃ alabhanto yāvatatiyaṃ "bho pāsāṇo"ti āha. Pāsāṇo paṭivacanaṃ na deti. Punapi bodhisatto "kiṃ bho pāsāṇa ajja mayhaṃ paṭivacanaṃ na desī"ti āha. Kumbhīlo "addhā ayaṃ pāsāṇo aññesu divasesu vānarindassa paṭivacanaṃ deti maññe, ajja pana mayā ottharitattā na deti, handāhaṃ dassāmissa paṭivacanan"ti cintetvā "kiṃ vānarindā"ti āha. Kosi tvanti. Ahaṃ kumbhīloti. Kimatthaṃ ettha nipannosīti. Tava hadayaṃ patthayamānoti. Bodhisatto cintesi "añño me gamanamaggo natthi, paṭiruddhaṃ vata me gamanan"ti. Tena vuttaṃ:-

--------------------------------------------------------------------------------------------- page266.

#[67] "yadā ahaṃ kapi āsiṃ nadīkūle darīsaye pīḷito suṃsumārena gamanaṃ na labhāmahaṃ. [68] Yamhokāse ahaṃ ṭhatvā orā pāraṃ patāmahaṃ tatthacchi sattuvadhako kumbhīlo luddadassano"ti. 2- #[68] Tattha "pīḷito suṃsumārenā"ti aḍḍhagāthāya vuttamevatthaṃ "yamhokāse"ti gāthāya pākaṭaṃ karoti. Tattha yamhokāseti yasmiṃ nadīmajjhe ṭhitapiṭṭhipāsāṇasaṅkhāte padese ṭhatvā. Orāti dīpakasaṅkhātā oratīRā. Pāranti tadā mama vasanaṭṭhānabhūtaṃ nadiyā paratīraṃ. Patāmahanti uppatitvā patāmi ahaṃ. Tatthacchīti tasmiṃ piṭṭhipāsāṇappadese sattubhūto vadhako ekanteneva ghātako paccatthiko luddadassano ghorarūpo bhayānakadassano nisīdi. Atha mahāsatto cintesi "añño me gamanamaggo natthi, ajja mayā kumbhīlo vañcetabbo, evaṃ hi ayañca mahatā pāpato mayā parimocito siyā, mayhañca jīvitaṃ laddhan"ti. So kumbhīlaṃ āha "samma kumbhīla ahaṃ tuyhaṃ upari patissāmī"ti. Kumbhīlo "vānarinda papañcaṃ akatvā ito āgacchāhī"ti āha. Mahāsatto "ahaṃ āgacchāmi, tvaṃ pana attano mukhaṃ vivaritvā maṃ tava santikaṃ āgatakāle gaṇhāhī"ti avoca. Kumbhīlānañca mukhe vivaṭe akkhīni nimmīlanti. So taṃ kāraṇaṃ asallakkhento mukhaṃ vivari. Athassa akkhīni nimmīliṃsu. So mukhaṃ vivaritvā sabbaso nimmīlitakkhī hutvā nipajji. Mahāsatto tassa tathābhāvaṃ ñatvā dīpakato uppatito gantvā kumbhīlassa matthakaṃ akkamitvā tato uppatanto vijjulatā viya vijjotamāno paratīre aṭṭhāsi. Tena vuttaṃ:- [69] "so maṃ asaṃsi ehīti ahampemīti taṃ vadiṃ tassa matthakamakkamma parakūle patiṭṭhahin"ti. #[69] Tattha asaṃsīti abhāsi. Ahampemīti ahampi āgacchāmīti taṃ kathesiṃ. @Footnote: 1 cha.Ma. susumārena, evamuparipi 2 pāḷi. luddhadassanoti (syā)

--------------------------------------------------------------------------------------------- page267.

Yasmā 1- pana taṃ dīpakaṃ ambajambupanasādiphalarukkhasaṇḍamaṇḍitaṃ ramaṇīyaṃ nivāsayoggañca, "āgacchāmī"ti pana paṭiññāya dinnattā saccaṃ anurakkhanto mahāsattopi "āgamissāmevā"ti tathā akāsi. Tena vuttaṃ:- [70] "na tassa alikaṃ bhaṇitaṃ yathā vācaṃ akāsahan"ti. Yasmā cetaṃ saccānurakkhaṇaṃ attano jīvitaṃ pariccajitvā kataṃ, tasmā āha:- "saccena me samo natthi esā me saccapāramī"ti. Kumbhīlo pana taṃ acchariyaṃ disvā "iminā vānarindena atiaccherakaṃ katan"ti cintetvā "bho vānarinda imasmiṃ loke catūhi dhammehi samannāgato puggalo amitte abhibhavati, te sabbepi tuyhaṃ abbhantare atthi maññe"ti āha:- "yassete caturo dhammā vānarinda yathā tava 2- saccaṃ dhammo dhiti cāgo diṭṭhaṃ so ativattatī"ti. 3- Tattha yassāti yassa kassaci puggalassa. Eteti idāni vattabbe paccakkhato dasseti. Caturo dhammāti cattāro guṇā. Saccanti vacīsaccaṃ, "mama santikaṃ āgamissāmī"ti vatvā musāvādaṃ akatvā āgato evāti etaṃ te vacīsaccaṃ. Dhammoti vicāraṇapaññā. "evaṃ kate idaṃ nāma bhavissatī"ti pavattā te esā vicāraṇapaññā. Dhitīti abbocchinnaṃ vīriyaṃ vuccati, etampi te atthi. Cāgoti attapariccāgo, tvaṃ attānaṃ pariccajitvā mama santikaṃ āgato, yaṃ panāhaṃ gaṇhituṃ nāsakkhiṃ, mayhamevesa doso. Diṭṭhanti paccāmittaṃ. So ativattatīti yassa puggalassa yathā tava evaṃ ete cattāro dhammā atthi, so yathā maṃ tvaṃ ajja atikkanto, tatheva attano paccāmittaṃ atikkamati abhibhavatīti. Evaṃ kumbhīlo bodhisattaṃ pasaṃsitvā attano vasanaṭṭhānaṃ gato. Tadā kumbhīlo devadatto ahosi, tassa bhariyā ciñcamāṇavikā, kapirājā pana lokanātho. @Footnote: 1 Sī. tato yasmā 2 pāḷi. guṇā paramabhaddakā (syā) 3 khu.jā. 27/147/63

--------------------------------------------------------------------------------------------- page268.

Tassa idhāpi heṭṭhā vuttanayeneva sesapāramiyo niddhāretabbā. Tathā udakassa pāsāṇassa ca pamāṇavavatthānena idāni pāsāṇo uccataro khāyatīti pariggaṇhanavasena pāsāṇassa upari suṃsumārassa nipannabhāvajānanaṃ, pāsāṇena kathanāpadesena tassatthassa nicchayagamanaṃ, suṃsumārassa upari akkamitvā sahasā paratīre patiṭṭhānavasena sīghakāritāya tassa mahatā pāpato parimocanaṃ, attano jīvitarakkhaṇaṃ, saccavācānurakkhaṇañcāti evamādayo guṇānubhāvā vibhāvetabbāti. Kapirājacariyāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 52 page 264-268. http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=5866&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5866&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=235              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9308              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12079              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12079              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]