ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Rūpāvacarakusalavaṇṇanā
                        catukkanayapaṭhamajhānavaṇṇanā
     [160] Idāni rūpāvacarakusalaṃ dassetuṃ "katame dhammā kusalā"tiādi
āraddhaṃ. Tattha rūpūpapattiyā maggaṃ bhāvetīti rūpaṃ vuccati rūpabhavo. Upapattīti
nibbatti jāti sañjāti. Maggoti upāyo. Vacanattho panettha taṃ upapattiṃ
maggati gavesati janeti nipphādetīti maggo. Idaṃ vuttaṃ hoti "yena maggena
rūpabhave upapatti hoti nibbatti jāti sañjāti, taṃ maggaṃ bhāvetī"ti. Kiṃ
panetena niyamato rūpabhave upapatti hotīti? na hoti. "samādhiṃ bhikkhave bhāvetha,
samāhito bhikkhave bhikkhu yathābhūtaṃ pajānāti sañjānāti 1- passatī"ti 2- evaṃ vuttena
hi nibbedhabhāgiyena rūpabhavātikkamopi hoti, rūpūpapattiyā pana ito añño
maggo nāma natthi. Tena vuttaṃ "rūpūpapattiyā maggaṃ bhāvetī"ti. Atthato cāyaṃ
maggo nāma cetanāpi hoti cetanāya sampayuttadhammāpi tadubhayampi. "nirayañcāhaṃ
sāriputta pajānāmi nirayagāmiñca maggan"ti 3- hi ettha cetanā maggo nāma.
                 "saddhā hiriyaṃ kusalañca dānaṃ
                 dhammā ete sappurisānuyātā
                 etaṃ hi maggaṃ diviyaṃ vadanti
                 etena hi gacchati devalokan"ti 4-
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati      2 saṃ.kha. 17/5/12, saṃ.Ma. 19/1071/361
@3 Ma.Ma. 12/153/113          4 aṅ. aṭṭhaka. 23/32/194

--------------------------------------------------------------------------------------------- page215.

Ettha cetanāsampayuttadhammā maggo nāma. "ayaṃ bhikkhave maggo, ayaṃ paṭipadā"ti saṅkhārupapattisuttādīsu 1- cetanāpi cetanāsampayuttadhammāpi maggo nāma. Imasmiṃ pana ṭhāne "jhānan"ti vacanato cetanāsampayuttā adhippetā. Yasmā pana jhānacetanā paṭisandhiṃ ākaḍḍhati, tasmā cetanāpi cetanāsampayuttadhammāpi vaṭṭantiyeva. Bhāvetīti janeti uppādeti vaḍḍheti. Ayaṃ tāva idha bhāvanāya attho. Aññattha pana upasaggavasena sambhāvanā paribhāvanā vibhāvanāti evaṃ aññathāpi attho hoti. Tattha "idhudāyi mama sāvakā adhisīle sambhāventi `sīlavā samaṇo gotamo paramena sīlakkhandhena samannāgato"ti 2- ayaṃ sambhāvanā nāma, okappanāti attho "sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso, samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā, paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccatī"ti 3- ayaṃ paribhāvanā nāma, vāsanāti attho. "iṅgha rūpaṃ vibhāvehi, vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ vibhāvehī"ti ayaṃ vibhāvanā nāma, antaradhāpanāti attho. "puna caparaṃ udāyi akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā cattāro satipaṭṭhāne bhāventī"ti 4- ayaṃ pana uppādanavaḍḍhanaṭṭhena bhāvanā nāma. Imasmimpi ṭhāne ayameva adhippetā. Tena vuttaṃ "bhāvetīti janeti uppādeti vaḍḍhetī"ti. Kasmā panettha yathā kāmāvacarakusalaniddese dhammapubbaṅgamā desanā katā, tathā akatvā puggalapubbaṅgamā katāti? paṭipadāya sodhetabbato. 5- Idaṃ hi catūsu paṭipadāsu aññatarāya sodhetabbaṃ, na kāmāvacaraṃ viya vinā paṭipadāya uppajjati, paṭipadā ca nāmesā paṭipannake sati hotīti etamatthaṃ dassetuṃ puggalapubbaṅgamaṃ desanaṃ karonto "rūpūpapattiyā maggaṃ bhāvetī"ti āha. Vivicceva kāmehīti kāmehi viviccitvā vinā hutvā apakkamitvā. Yo panāyamettha evakāro, so niyamatthoti veditabbo. Yasmā ca niyamattho, tasmā @Footnote: 1 Ma.u. 14/167/150 2 Ma.Ma. 13/243/220 3 dī.Ma. 10/142/73 @4 Ma.Ma. 13/247/222 5 cha.Ma. sādhetabbato. evamuparipi

--------------------------------------------------------------------------------------------- page216.

Tasmiṃ paṭhamajjhānaṃ upasampajja viharaṇasamaye avijjamānānampi kāmānaṃ tassa paṭhamajjhānassa paṭipakkhabhāvaṃ kāmapariccāgeneva cassa adhigamaṃ dīpeti. Kathaṃ? "vivicceva kāmehī"ti evañhi niyame kariyamāne idaṃ paññāyati, nūnimassa 1- jhānassa kāmā paṭipakkhabhūtā, yesu sati idaṃ nappavattati andhakāre sati padīpobhāso viya, tesaṃ pariccāgeneva ca tassa adhigamo hoti orimatīrapariccāgena pārimatīrasseva. Tasmā niyamaṃ karotīti. Tattha siyā "kasmā panesa pubbapadeyeva vutto, na uttarapade, kiṃ akusalehi dhammehi aviviccāpi jhānaṃ upasampajja vihareyyā"ti. Na kho panetaṃ evaṃ daṭṭhabbaṃ. Taṃnissaraṇato hi pubbapade esa vutato. Kāmadhātusamatikkamanato hi kāmarāgapaṭipakkhato ca idaṃ jhānaṃ kāmānameva nissaraṇaṃ. Yathāha "kāmānametaṃ nissaraṇaṃ, yadidaṃ nekkhamman"ti. 2- Uttarapadepi pana yathā "idheva bhikkhave samaṇo. Idha dutiyo samaṇo"ti 3- ettha evakāro ānetvā vuccati, evaṃ vattabbo. Na hi sakkā ito aññehipi nīvaraṇasaṅkhātehi akusalehi dhammehi avivicca jhānaṃ upasampajja viharituṃ. Tasmā vivicceva kāmehi, vivicceva akusalehi dhammehīti evaṃ padadvayepi esa daṭṭhabbo. Padadvayepi ca kiñcāpi "viviccā"ti iminā sādhāraṇavacanena tadaṅgavivekādayo kāyavivekādayo ca sabbepi vivekā saṅgahaṃ gacchanti, tathāpi kāyaviveko cittaviveko vikkhambhanavivekoti tayoeva idha daṭṭhabbā. "kāmehī"ti iminā pana padena ye ca niddese "katame vatthukāmā manāpikā rūpā"ti ādinā 4- nayena vatthukāmā vuttā, ye ca tattheva vibhaṅge ca "../../bdpicture/chando kāmo, rāgo kāmo, chandarāgo kāmo, saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo, ime vuccanti kāmā"ti 5- evaṃ kilesakāmā vuttā, te sabbepi saṅgahitāicceva daṭṭhabbā. Evaṃ hi sati vivicceva kāmehīti vatthukāmehipi viviccevāti attho yujjati. Tena kāyaviveko vutto hoti. @Footnote: 1 Ma. nanvimassa 2 dī.pā. 11/353/244, khu. iti. 25/72/286 @3 Ma.mū. 12/139/98, aṅ. catukka. 21/241/265 @4 khu. mahā. 29/1 (kāmasuttaniddesa) @5 khu. mahā. 29/1 (kāmasuttaniddesa), abhi. 35/564/310

--------------------------------------------------------------------------------------------- page217.

Vivicca akusalehi dhammehīti kilesakāmehi sabbākusalehi vā viviccāti attho yujjati. Tena cittaviveko vutto hoti. Purimena cettha vatthukāmehi vivekavacanatoyeva kāmasukhapariccāgo, dutiyena kilesakāmehi vivekavacanato nekkhammasukhapariggaho vibhāvito hoti. Evaṃ vatthukāmakilesakāmavivekavacanatoyeva ca etesaṃ paṭhamena saṅkilesavatthuppahānaṃ, dutiyena saṅkilesappahānaṃ. Paṭhamena lolabhāvassa hetupariccāgo, dutiyena bālabhāvassa. Paṭhamena ca payogasuddhi, dutiyena āsayaposanaṃ vibhāvitaṃ hotīti ñātabbaṃ. Esa tāva nayo "kāmehī"ti ettha vuttakāmesu vatthukāmapakkhe. Kilesakāmapakkhe pana "../../bdpicture/chando"ti ca "rāgo"ti ca evamādīhi anekabhedo kāmacchandoyeva "kāmo"ti adhippeto. So ca akusalapariyāpannopi samāno "tattha katamo chando kāmo"tiādinā nayena vibhaṅge 1- jhānaṅgapaṭipakkhato visuṃ vuttoti. 2- Kilesakāmattā vā purimapade vutto, akusalapariyāpannattā dutiyapade. Anekabhedato cassa "kāmato"ti avatvā "kāmehī"ti vuttaṃ. Aññesampi ca dhammānaṃ akusalabhāve vijjamāne "tattha katame akusalā dhammā, kāmacchando"tiādinā 3- nayena vibhaṅge uparijhānaṅgapaccanīkapaṭipakkhabhāvadassanato nīvaraṇāneva vuttānīti. Nīvaraṇāni hi jhānaṅgapaccanīkāni, tesaṃ jhānaṅgāneva paṭipakkhāni, viddhaṃsakāni vighātakānīti vuttaṃ hoti. Tathā hi "samādhi kāmacchandassa paṭipakkho, pīti byāpādassa, vitakko thīnamiddhassa, sukhaṃ uddhaccakukkuccassa, vicāro vicikicchāyā"ti peṭake vuttaṃ. Evamettha "vivicceva kāmehī"ti iminā kāmacchandassa vikkhambhanaviveko vatto hoti. "vivicca akusalehi dhammehī"ti iminā pañcannampi nīvaraṇānaṃ. Aggahitaggahaṇena pana paṭhamena kāmacchandassa, dutiyena sesanīvaraṇānaṃ. Tathā paṭhamena tīsu akusalamūlesu pañcakāmaguṇabhedavisayassa lobhassa, dutiyena āghātavatthubhedādivisayānaṃ dosamohānaṃ. Oghādīsu vā dhammesu paṭhamena @Footnote: 1 abhi. 35/392/250 2 cha.Ma. iti-saddo na dissati 3 abhi. 35/564/310

--------------------------------------------------------------------------------------------- page218.

Kāmoghakāmayogakāmāsavakāmupādānaabhijjhākāyaganthakāmarāgasaññojanānaṃ, dutiyena avasesaoghayogāsavaupādānaganthasaññojanānaṃ. Paṭhamena ca taṇhāya taṃsampayuttakānañca, dutiyena avijjāya taṃsampayuttakānañca. Apica paṭhamena lobhasampayutta- aṭṭhacittuppādānaṃ, dutiyena sesānaṃ catunnaṃ akusalacittuppādānaṃ vikkhambhanaviveko vutto hotīti veditabbo. Ayaṃ tāva "vivicceva kāmehi vivicca akusalehi dhammehī"ti ettha atthappakāsanā. Ettāvatā ca paṭhamassa jhānassa pahānaṅgaṃ dassetvā idāni sampayogaṅgaṃ dassetuṃ "savitakkaṃ savicāran"tiādi vuttaṃ. Tattha heṭṭhā vuttalakkhaṇādivibhāgena appanāsampayogato rūpāvacarabhāvappattena vitakkena ceva vicārena ca saha vattati, rukkho viya pupphena phalena cāti idaṃ jhānaṃ "savitakkaṃ savicāran"ti vuccati. Vibhaṅge pana "iminā ca vitakkena iminā ca vicārena upeto hoti samupeto hotī"tiādinā 1- nayena puggalādhiṭṭhānā desanā katā, attho pana tatrāpi evameva daṭṭhabbo. Vivekajanti ettha vivitti viveko, nīvaraṇavigamoti attho. Vivittoti vā viveko, nīvaraṇavivitto jhānasampayuttadhammarāsīti attho. Tasmā vivekā, tasmiṃ vā viveke jātanti vivekajaṃ. Pītisukhanti ettha pītisukhāni heṭṭhā pakāsitāneva. Tesu pana vuttappakārāya pañcavidhāya pītiyā yā appanāsamādhissa mūlaṃ hutvā vaḍḍhamānā samādhisampayogaṃ gatā pharaṇāpīti, ayaṃ imasmiṃ atthe adhippetā pītīti. Ayañca pīti idañca sukhaṃ assa jhānassa, asmiṃ vā jhāne atthīti idaṃ jhānaṃ "pītisukhan"ti vuccati. Athavā pīti ca sukhañca pītisukhaṃ dhammavinayādayo viya. Vivekajaṃ pītisukhamassa jhānassa, asmiṃ vā jhāne atthīti evampi vivekajampītisukhaṃ. Yatheva hi jhānaṃ, evaṃ pītisukhampettha vivekajameva hoti, tañcassa atthi, tasmā ekapadeneva "vivekajampītisukhan"ti vattuṃ yujjati. Vibhaṅge pana "idaṃ sukhaṃ imāya pītiyā sahagatan"tiādinā 2- nayena vuttaṃ, attho pana tatthāpi evameva daṭṭhabbo. @Footnote: 1 abhi. 35/565/310 2 abhi. 35/567/311

--------------------------------------------------------------------------------------------- page219.

Paṭhamajjhānanti ettha gaṇanānupubbatāya 1- paṭhamaṃ, paṭhamaṃ uppannanti paṭhamaṃ, paṭhamaṃ samāpajjitabbantipi paṭhamaṃ. Idaṃ pana na ekantalakkhaṇaṃ. Ciṇṇavasibhāvo hi aṭṭhasamāpattilābhī ādito paṭṭhāya matthakaṃ pāpentopi samāpajjituṃ sakkoti, matthakato paṭṭhāya ādiṃ pāpentopi samāpajjituṃ sakkoti, antarantarā okkamantopi sakkoti. Evaṃ pubbuppattiyaṭṭhena pana paṭhamaṃ nāma hoti. Jhānanti 2- duvidhaṃ jhānaṃ hoti ārammaṇūpanijjhānañca lakkhaṇūpanijjhānañca. 2- Tattha aṭṭha samāpattiyo paṭhavīkasiṇādiārammaṇaṃ upanijjhāyantīti "ārammaṇūpanijjhānan"ti saṅkhyaṃ gatā. Vipassanāmaggaphalāni pana lakkhaṇūpanijjhānaṃ nāma. Tattha vipassanā aniccādilakkhaṇassa upanijjhānato lakkhaṇūpanijjhānaṃ. Vipassanāya katakiccassa maggena ijjhanato maggo lakkhaṇūpanijjhānaṃ. Phalaṃ pana nirodhasaccaṃ tathalakkhaṇaṃ upanijjhāyatīti lakkhaṇūpanijjhānaṃ nāma. Tesu imasmiṃ atthe ārammaṇūpanijjhānaṃ adhippetaṃ. Tasmā ārammaṇūpanijjhānato paccanīkajjhāpanato vā jhānanti veditabbaṃ. Upasampajjāti upagantvā, pāpuṇitvāti vuttaṃ hoti. Upasampādayitvā vā, nipphādetvāti vuttaṃ hoti. Vibhaṅge pana "upasampajjāti paṭhamajjhānassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā"ti 3- vuttaṃ, tassāpi evamevattho daṭṭhabbo. Viharatīti tadanurūpena iriyāpathavihārena itivuttappakārajjhānasamaṅgī hutvā attabhāvassa iriyanaṃ vuttiṃ pālanaṃ yapanaṃ yāpanaṃ cāraṃ vihāraṃ abhinipphādeti. Vuttaṃ hetaṃ vibhaṅge "viharatīti iriyati vattati pāleti yapeti yāpeti carati viharati, tena vuccati viharatī"ti. 4- Paṭhavīkasiṇanti ettha paṭhavīmaṇḍalampi sakalaṭṭhena paṭhavīkasiṇanti vuccati, taṃ nissāya paṭiladdhanimittampi paṭhavīkasiṇanimitte paṭiladdhajjhānampi. Tattha imasmiṃ atthe jhānaṃ paṭhavīkasiṇanti veditabbaṃ. Paṭhavīkasiṇasaṅkhātaṃ jhānaṃ upasampajja viharatīti ayaṃ hettha saṅkhepattho. Imasmiṃ pana paṭhavīkasiṇe parikammaṃ katvā @Footnote: 1 cha.Ma. gaṇanānupubbatā 2-2 cha.Ma. duvidhaṃ jhānaṃ ārammaṇūpanijjhānaṃ @lakkhaṇūpanijjhānanti 3 abhi. 35/434/261 4 abhi. 35/358/231

--------------------------------------------------------------------------------------------- page220.

Catukkapañcakajjhānāni nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā arahattaṃ pattukāmena kulaputtena kiṃ kattabbanti? ādito tāva pāṭimokkhasaṃvaraindriya- saṃvaraājīvapārisuddhipaccayasannissitasaṅkhātāni cattāri sīlāni visodhetvā suparisuddhe sīle patiṭṭhitena yvāssa āvāsādīsu dasasu palibodhesu palibodho atthi, taṃ upacchinditvā kammaṭṭhānadāyakaṃ kalyāṇamittaṃ upasaṅkamitvā pāliyaṃ āgatesu aṭṭhatiṃsāya kammaṭṭhānesu attano cariyānukūlaṃ kammaṭṭhānaṃ upaparikkhantena sacassa idaṃ paṭhavīkasiṇaṃ anukūlaṃ hoti, idameva kammaṭṭhānaṃ gahetvā jhānabhāvanāya ananurūpaṃ vihāraṃ pahāya anurūpe vihāre viharantena khuddakapalibodhupacchedaṃ katvā kasiṇaparikammanimittānurakkhaṇaṃ sattaasappāyaparivajjanaṃ sattasappāyasevanaṃ dasavidhaappanākosallappabhedaṃ sabbaṃ bhāvanāvidhānaṃ aparihāpentena jhānādhigamatthāya paṭipajjitabbaṃ. Ayamettha saṅkhePo. Vitthāro pana visuddhimagge 1- vuttanayeneva veditabbo. Yathā cettha, evaṃ ito paresupi. Sabbakammaṭṭhānānaṃ hi bhāvanāvidhānaṃ sabbaṃ aṭṭhakathānayena gahetvā visuddhimagge vitthāritaṃ, kiṃ tena tattha tattha puna vuttenāti na taṃ puna vitthārayāma. Pāliyā pana heṭṭhā anāgataṃ atthaṃ aparihāpentā 2- nirantaraṃ anupadavaṇṇanameva karissāma. Tasmiṃ samayeti tasmiṃ paṭhamajjhānaṃ upasampajja viharaṇasamaye. Phasso hoti .pe. Avikkhepo hotīti ime kāmāvacarapaṭhamakusalacitte vuttappakārāya padapaṭipāṭiyā chappaṇṇāsa dhammā honti. Kevalaṃ hi te kāmāvacarā, ime bhummantaravasena mahaggatā rūpāvacarāti ayamettha viseso. Sesaṃ tādisameva. Yevāpanakā panettha chandādayo cattārova labbhanti. Koṭṭhāsavārasuññatavārā pākatikāevāti. Paṭhamajjhānaṃ niṭṭhitaṃ. ------------- @Footnote: 1 visuddhi. 1/149 paṭhavīkasiṇaniddesa 2 Sī. aparihāpetvā

--------------------------------------------------------------------------------------------- page221.

Dutiyajjhānavaṇṇanā [161-162] Dutiyajjhānaniddese vitakkavicārānaṃ vūpasamāti vitakkassa ca vicārassa cāti imesaṃ dvinnaṃ vūpasamā samatikkamā, dutiyajjhānakkhaṇe apātubhāvāti vuttaṃ hoti. Tattha kiñcāpi dutiyajjhāne sabbepi paṭhamajjhānadhammā na santi, aññeyeva hi paṭhamajjhāne phassādayo, aññe idha. Oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ adhigamo hotīti dīpanatthaṃ "vitakkavicārānaṃ vūpasamā"ti evaṃ vuttanti veditabbaṃ. Ajjhattanti idha niyakajjhattaṃ adhippetaṃ. Vibhaṅge pana "ajjhattaṃ paccattan"ti 1- ettakameva vuttaṃ. Yasmā niyakajjhattaṃ adhippetaṃ, tasmā attani jātaṃ, attano santāne nibbattanti ayamettha attho. Sampasādananti sampasādanaṃ vuccati saddhā. Sampasādanayogato jhānampi sampasādanaṃ, nīlavaṇṇayogato nīlavatthaṃ viya. Yasmā vā taṃ jhānaṃ sampasādana- samannāgatattā vitakkavicārakkhobhavūpasamena ca ceto sampasādayati, tasmāpi "sampasādanan"ti vuttaṃ. Imasmiñca atthavikappe "sampasādanaṃ cetaso"ti evaṃ padasambandho veditabbo, purimasmiṃ pana atthavikappe "cetaso"ti etaṃ ekodibhāvena saddhiṃ yojetabbaṃ. Tatrāyaṃ atthayojanā:- eko udetīti ekodi, vitakkavicārehi anajjhāruḷhattā aggo seṭṭho hutvā udetīti attho. Seṭṭhopi hi loke "eko"ti vuccati. Vitakkavicāravirahito 2- vā eko asahāyo hutvāti vattumpi vaṭṭati. Athavā sampayuttadhamme udāyatīti udi, uṭṭhapetīti 3- attho. Seṭṭhaṭṭhena eko ca so udi cāti ekodi, samādhissetaṃ adhivacanaṃ. Iti imaṃ ekodiṃ bhāveti vaḍḍhetīti idaṃ dutiyajjhānaṃ ekodibhāvaṃ. So panāyaṃ ekodi yasmā cetaso, na sattassa na jīvassa. Tasmā etaṃ "cetaso ekodibhāvan"ti vuttaṃ. @Footnote: 1 abhi. 35/555/308 2 cha.Ma......virahato 3 cha.Ma. uṭṭhāpeti

--------------------------------------------------------------------------------------------- page222.

Nanu cāyaṃ saddhā paṭhamajjhānepi atthi, ayañca ekodināmako samādhi, atha kasmā idameva "sampasādanaṃ cetaso ekodibhāvañcā"ti vuttanti? vuccate, aduṃ hi paṭhamajjhānaṃ vitakkavicārakkhobhena vīcitaraṅgasamākulamiva jalaṃ na suppasannaṃ hoti, tasmā satiyāpi saddhāya sampasādananti na vuttaṃ. Na suppasannattāyeva cettha samādhipi na saṭṭhu pākaṭo. Tasmā ekodibhāvantipi na vuttaṃ. Imasmiṃ pana jhāne vitakkavicārapalibodhābhāvena laddhokāsā balavatī saddhā, balavasaddhāsahāyapaṭilābheneva ca samādhipi pākaṭo. Tasmā idameva evaṃ vuttanti veditabbaṃ. Vibhaṅge pana "sampasādananti yā saddhā saddahanā okappanā abhippasādo. Cetaso ekodibhāvanti yā cittassa ṭhiti saṇṭhiti .pe. Sammāsamādhī"ti 1- ettakameva vuttaṃ. Evaṃ vuttena panetena saddhiṃ ayaṃ atthavaṇṇanā yathā na virujjhati, aññadatthu saṃsandati ceva sameti ca, evaṃ veditabbā. Avitakkaṃ avicāranti bhāvanāya pahīnattā etasmiṃ, etassa vā vitakko natthīti avitakkaṃ. Imināva nayena avicāraṃ. Vibhaṅgepi vuttaṃ "iti ayañca vitakko ayañca vicāro santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā, tena vuccati avitakkaṃ avicāran"ti. 2- Etthāha "nanu ca `vitakkavicārānaṃ vūpasamā'ti imināpi ayamattho siddho, atha kasmā puna vuttaṃ `avitakkaṃ avicāran"ti. Vuccate, evametaṃ, siddhovāyamattho. Na panetaṃ tadatthadīpakaṃ, nanu avocumha "oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ samadhigamo hotīti dassanatthaṃ 3- vitakkavicārānaṃ vūpasamāti evaṃ vuttan"ti. Apica vitakkavicārānaṃ vūpasamā idaṃ sampasādanaṃ, na kilesakālussiyassa. Vitakkavicārānañca vūpasamā ekodibhāvaṃ, na upacārajjhānamiva nīvaraṇappahānā, na paṭhamajjhānamiva ca aṅgapātubhāvāti evaṃ sampasādanaekodibhāvānaṃ hetuparidīpakamidaṃ vacanaṃ. Tathā vitakkavicārānaṃ vūpasamā idaṃ avitakkaṃ avicāraṃ, na tatiyacatutthajjhānāni @Footnote: 1 abhi. 35/206/128 2 abhi. 35/572/311 3 cha.Ma. dīpanatthaṃ

--------------------------------------------------------------------------------------------- page223.

Viya cakkhuviññāṇādīni viya ca abhāvāti evaṃ avitakkāvicārabhāvassa hetuparidīpakañca. Na vitakkavicārābhāvamattaparidīpakaṃ, vitakkavicārābhāvamattaparidīpakameva pana "avitakkaṃ avicāran"ti idaṃ vacanaṃ. Tasmā purimaṃ vatvāpi puna vattabbamevāti. Samādhijanti paṭhamajjhānasamādhito sampayuttasamādhito vā jātanti attho. Tattha kiñcāpi paṭhamampi sampayuttasamādhito jātaṃ, athakho ayameva samādhi "samādhī"ti vattabbataṃ arahati, vitakkavicārakkhobhavirahena ativiya acalattā suppasannattā ca. Tasmā imassa vaṇṇabhaṇanatthaṃ idameva "samādhijan"ti vuttaṃ. Pītisukhanti idaṃ vuttanayameva. Dutiyanti gaṇanānupubbato 1- dutiyaṃ, idaṃ dutiyaṃ samāpajjatītipi dutiyaṃ. Tasmiṃ samaye phasso hotītiādīsu jhānapañcake vitakkavicārapadāni parihīnāni, maggapañcake ca sammāsaṅkappapadaṃ parihīnaṃ. Tesaṃ vasena savibhattikāvibhattikapadavinicchayo veditabbo. Koṭṭhāsavārepi tivaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hotīti āgataṃ. Sesaṃ paṭhamajjhānasadisamevāti. Dutiyajjhānaṃ niṭṭhitaṃ. ------------ Tatiyajjhānavaṇṇanā [163] Tatiyajjhānaniddese pītiyā ca virāgāti virāgo nāma vuttappakārāya pītiyā jigucchanaṃ vā samatikkamo vā, ubhinnaṃ pana antarā casaddo sampiṇḍanattho, so vūpasamaṃ vā sampiṇḍeti vitakkavicārānaṃ vūpasamaṃ vā. Tattha yadā vūpasamameva sampiṇḍeti, tadā pītiyā virāgā ca kiñci bhiyyo 2- vūpasamā cāti evaṃ yojanā veditabbā. Imissā ca yojanāya virāgo jigucchanattho hoti, tasmā pītiyā jigucchanā ca vūpasamā cāti ayamattho daṭṭhabbo. Yadā pana vitakkavicārānaṃ vūpasamaṃ sampiṇḍeti, tadā pītiyā ca virāgā kiñci bhiyyo vitakkavicārānañca vūpasamāti evaṃ yojanā veditabbā. Imissā ca yojanāya virāgo samatikkamanattho @Footnote: 1 cha.Ma. gaṇanānupubbatā 2 cha.Ma. kiñca bhiyyo. evamuparipi

--------------------------------------------------------------------------------------------- page224.

Hoti, tasmā pītiyā ca samatikkamā vitakkavicārānañca vūpasamāti ayamattho daṭṭhabbo. Kāmañcete vitakkavicārā dutiyajjhāneyeva vūpasantā, imassa pana jhānassa maggaparidīpanatthaṃ vaṇṇabhaṇanatthañca etaṃ vuttaṃ. "vitakkavicārānañca vūpasamā"ti hi vutte idaṃ paññāyati "nūna 1- vitakkavicāravūpasamo maggo imassa jhānassā"ti. Yathā ca tatiye ariyamagge appahīnānampi sakkāyadiṭṭhādīnaṃ "pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānā"ti 2- evaṃ pahānaṃ vuccamānaṃ vaṇṇabhaṇanaṃ hoti, tadadhigamāya ussukkānaṃ ussāhajanakaṃ, evameva idha avūpasantānampi vitakkavicārānaṃ vūpasamo vuccamāno vaṇṇabhaṇanaṃ hoti, tenāyamattho vutto "pītiyā ca samatikkamā vitakkavicārānañca vūpasamā"ti. Upekkhako ca viharatīti ettha upapattito ikkhatīti upekkhā, samaṃ passati, apakkhapatitāva hutvā passatīti attho. Tāya visadāya vipulāya thāmagatāya samannāgatattā tatiyajjhānasamaṅgī "upekkhako"ti vuccati. Upekkhā pana dasavidhā hoti chaḷaṅgupekkhā brahmavihārupekkhā bojjhaṅgupekkhā viriyupekkhā saṅkhārupekkhā vedanupekkhā vipassanupekkhā tatramajjhattupekkhā jhānupekkhā pārisuddhiupekkhāti. Tattha yā "idha khīṇāsavo 3- bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako ca viharati sato sampajāno"ti 4- evamāgatā khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanākārabhūtā upekkhā, ayaṃ chaḷaṅgupekkhā nāma. Yā pana "upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī"ti 5- evamāgatā sattesu majjhattākārabhūtā upekkhā, ayaṃ brahmavihārupekkhā nāma. @Footnote: 1 Ma. nanu 2 Ma.Ma. 13/132/106 3 cha.Ma. bhikkhave @4 aṅ. catukka. 21/195/223, khu. mahā. 29/90 (purābhedasuttaniddesa), @khu.cūḷa. 30/18/69, khu. paṭi. 31/17/424 @5 dī.Sī. 9/556/246, Ma.Ma. 13/20/15

--------------------------------------------------------------------------------------------- page225.

Yā pana "upekkhāsambojjhaṅgaṃ bhāveti vivekanissitan"ti 1- evamāgatā sahajātadhammānaṃ majjhattākārabhūtā upekkhā, ayaṃ bojjhaṅgupekkhā nāma. Yā pana "kālena kālaṃ upekkhānimittaṃ manasikarotī"ti 2- evamāgatā anaccāraddhanātisithilaviriyasaṅkhātā upekkhā, ayaṃ viriyupekkhā nāma. Yā ca "kati saṅkhārupekkhā samādhivasena 3- uppajjanti, kati saṅkhārupekkhā vipassanāvasena uppajjanti? aṭṭha saṅkhārupekkhā samādhivasena uppajjanti, dasa saṅkhārupekkhā vipassanāvasena uppajjantī"ti 4- evamāgatā nīvaraṇādi- paṭisaṅkhāsantiṭṭhanā gahaṇe majjhattākārabhūtā upekkhā, ayaṃ saṅkhārupekkhā nāma. Yā pana "yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagatan"ti 5- evamāgatā adukkhamasukhasaññitā 6- upekkhā, ayaṃ vedanupekkhā nāma. Yā pana "yadatthi yaṃ bhūtaṃ, taṃ pajahati, upekkhaṃ paṭilabhatī"ti 7- evamāgatā vicinane majjhattabhūtā upekkhā, ayaṃ vipassanupekkhā nāma. Yā pana chandādīsu yevāpanakesu āgatā sahajātānaṃ samavāhitabhūtā upekkhā, ayaṃ tatramajjhattupekkhā nāma. Yā "upekkhako ca viharatī"ti 8- evamāgatā aggasukhepi tasmiṃ apakkhapātajananī upekkhā, ayaṃ jhānupekkhā nāma. Yā pana "upekkhāsatipārisuddhiṃ catutthaṃ jhānan"ti 9- evamāgatā sabbapaccanīkaparisuddhā paccanīkavūpasamanepi abyāpārabhūtā upekkhā, ayaṃ pārisuddhiupekkhā nāma. Tattha chaḷaṅgupekkhā ca brahmavihārupekkhā ca bojjhaṅgupekkhā ca tatramajjhattupekkhā ca jhānupekkhā ca pārisuddhiupekkhā ca atthato ekā, tatramajjhattupekkhāva hoti. Tena tena avatthābhedena panassā ayaṃ bhedo. @Footnote: 1 Ma.mū. 12/27/16, Ma.Ma. 13/247/222 2 aṅ. tika. 20/103/250 3 cha.Ma. samathavasena @4 khu.paṭi. 31/57/66 5 abhi. 34/157/48 6 cha.Ma. adukkhamasukhasaṅkhātā @7 Ma.u. 14/71/52 8 dī.Sī. 9/98/37, Ma.mū. 12/173/134, abhi. 34/165/52

--------------------------------------------------------------------------------------------- page226.

Ekassāpi sato sattassa kumārayuvatherasenāpatirājādivasena 1- bhedo viya, tasmā tāsu yattha chaḷaṅgupekkhā, na tattha bojjhaṅgupekkhādayo. Yattha vā pana bojjhaṅgupekkhā, na tattha chaḷaṅgupekkhādayo hontīti veditabbā. Yathā cetāsaṃ atthato ekībhāvo, evaṃ saṅkhārupekkhāvipassanupekkhānampi ekībhāvo. Paññāeva hi sā kiccavasena dvidhā bhinnā, yathā hi purisassa sāyaṇhaṃ gehaṃ paviṭṭhaṃ sappaṃ ajapadadaṇḍaṃ gahetvā pariyesamānassa taṃ thusakoṭṭhake 2- nippannaṃ disvā "sappo nukho no"ti avalokentassa sovatthikattayaṃ disvā nibbematikassa "sappo na sappo"ti vicinane majjhattatā hoti, evameva yā āraddhavipassakassa vipassanāñāṇena lakkhaṇattaye diṭṭhe saṅkhārānaṃ aniccabhāvādivicinane majjhattatā uppajjati, ayaṃ vipassanupekkhā. Yathā pana tassa purisassa ajapadadaṇḍakena gāḷhaṃ sappaṃ gahetvā "kintāhaṃ imaṃ sappaṃ aviheṭhento attānañca iminā aḍaṃsāpento muñceyyan"ti muñcanākārameva pariyesato gahaṇe majjhattatā hoti, evameva yā lakkhaṇattayassa diṭṭhattā āditte viya tayo bhave passato saṅkhāraggahaṇe majjhattatā, ayaṃ saṅkhārupekkhā. Iti vipassanupekkhāya siddhāya saṅkhārupekkhāpi siddhāva hoti. Iminā panesā vicinanaggahaṇesu majjhattasaṅkhātena kiccena dvidhā bhinnāti. Viriyupekkhā pana vedanupekkhā ca aññamaññañca avasesāhi ca atthato bhinnāevāti. Iti 3- imāsu dasasu upekkhāsu jhānupekkhā idha adhippetā. Sā majjhattalakkhaṇā, anābhogarasā, abyāpārapaccupaṭṭhānā, pītivirāgapadaṭṭhānāti. Etthāha "nanu cāyaṃ atthato tatramajjhattupekkhāva hoti, sā ca paṭhamadutiyajjhānesupi atthi, tasmā tatrāpi `upekkhako ca viharatī'ti evamayaṃ vattabbā siyā, sā kasmā na vuttā"ti. Aparibyattakiccattā. 4- Aparibyattaṃ hi tassā tattha kiccaṃ vitakkādīhi abhibhūtattā, idha panāyaṃ vitakkavicārapītīhi anabhibhūtattā ukkhittasirā viya hutvā paribyattakiccā jātā, tasmā vuttāti. @Footnote: 1 Ma. kumārayuvavuḍḍha...., visuddhi. 1/206 paṭhavīkasiṇaniddesa 2 Ma. thusakoṭṭhāse @3 cha.Ma. iti-saddo na dissati 4 cha.Ma. aparibyattakiccato

--------------------------------------------------------------------------------------------- page227.

Niṭṭhitā "upekkhako ca viharatī"ti etassa sabbaso atthavaṇṇanā. Idāni sato ca sampajānoti ettha saratīti sato. Sampajānātīti sampajāno. Iti puggalena sati ca sampajaññañca vuttaṃ. Tattha saraṇalakkhaṇā sati, apammussanarasā, ārakkhapaccupaṭṭhānā, asammohalakkhaṇaṃ sampajaññaṃ, tīraṇarasaṃ, pavicayapaccupaṭṭhānaṃ. Tattha kiñcāpi idaṃ satisampajaññaṃ purimajjhānesupi atthi, muṭṭhassatissa hi asampajānassa upacāramattampi na sampajjati, pageva appanā, oḷārikattā pana tesaṃ jhānānaṃ bhūmiyaṃ viya purisassa cittassa gati sukhāva hoti, abyattaṃ tattha satisampajaññakiccaṃ. Oḷārikaṅgappahānena pana sukhumattā imassa jhānassa purisassa khuradhārāyaṃ viya satisampajaññakiccapariggahitāyeva cittassa gati icchitabbāti idheva vuttaṃ. Kiñci bhiyyo:- yathā dhenupako vaccho dhenuto apanīto arakkhiyamāno punadeva dhenuṃ upagacchati, evamidaṃ tatiyajjhānasukhaṃ pītito apanītaṃ 1- taṃ satisampajaññārakkhena arakkhiyamānaṃ punadeva pītiṃ upagaccheyya, pītisampayuttameva siyā. Sukhe vāpi sattā sārajjanti. Idañca atimadhuraṃ sukhaṃ, tato paraṃ sukhābhāvā. Satisampajaññānubhāvena panettha sukhe asārajjanā hoti, no aññathāti imampi atthavisesaṃ dassetuṃ idamidheva vuttanti veditabbaṃ. Idāni sukhañca kāyena paṭisaṃvedetīti ettha kiñcāpi tatiyajjhānasamaṅgino sukhapaṭisaṃvedanābhogo natthi, evaṃ santepi yasmā tassa nāmakāyena sampayuttaṃ sukhaṃ, yaṃ vā taṃ nāmakāyasampayuttaṃ sukhaṃ, taṃsamuṭṭhānenassa yasmā atipaṇītena rūpena rūpakāyo phuṭṭho, 2- yassa phuṭṭhattā jhānavuṭṭhitopi sukhaṃ paṭisaṃvedeyya, tasmā etamatthaṃ dassento "sukhañca kāyena paṭisaṃvedetī"ti āha. Idāni yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti ettha yaṃjhānahetu yaṃjhānakāraṇā taṃ tatiyajjhānasamaṅgipuggalaṃ buddhādayo ariyā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti pakāsenti, @Footnote: 1 cha.Ma. apanītampi 2 cha.Ma. phuṭo 3 cha.Ma. iti-saddo na dissati

--------------------------------------------------------------------------------------------- page228.

Pasaṃsantīti adhippāyo. Kinti? upekkhako satimā sukhavihārīti. Taṃ tatiyajjhānaṃ upasampajja viharatīti evamettha yojanā veditabbā. Kasmā pana taṃ te evaṃ pasaṃsantīti? pasaṃsārahato. Ayaṃ hi yasmā Atimadhurasukhe sukhapāramippattepi tatiyajjhāne upekkhako, na tattha sukhābhisaṅgena ākaḍḍhiyatīti. 1- Yathā ca pīti na uppajjati, evaṃ upaṭṭhitassatitāya satimā. Yasmā ca ariyakantaṃ ariyajanasevitameva asaṅkiliṭṭhaṃ sukhaṃ nāmakāyena paṭisaṃvedeti, tasmā pasaṃsāraho. Iti pasaṃsārahato naṃ ariyā te evaṃ pasaṃsārahahetubhūte 2- guṇe pakāsentā "upekkhako satimā sukhavihārī"ti evaṃ pasaṃsantīti veditabbaṃ. Tatiyanti gaṇanānupubbato tatiyaṃ, idaṃ tatiyaṃ samāpajjatītipi tatiyaṃ. Tasmiṃ samaye phasso hotītiādīsu jhānapañcake pītipadampi parihīnaṃ. Tassāpi vasena savibhattikāvibhattikapadavinicchayo veditabbo. Koṭṭhāsavārepi "duvaṅgikaṃ jhānaṃ hotī"ti āgataṃ. Sesaṃ dutiyajjhānasadisamevāti. Tatiyajjhānaṃ niṭṭhitaṃ. ----------- Catutthajjhānavaṇṇanā [165] Catutthajjhānaniddese sukhassa ca pahānā, dukkhassa ca pahānāti kāyikasukhassa ca kāyikadukkhassa ca pahānā. Pubbevāti tañca kho pubbeva, na catutthajjhānakkhaṇe. Somanassadomanassānaṃ atthaṅgamāti cetasikasukhassa cetasikadukkhassa cāti imesaṃ dvinnaṃ pubbeva atthaṅgamā, pahānā icceva vuttaṃ hoti. Kadā pana nesaṃ pahānaṃ hoti? catunnaṃ jhānānamupacārakkhaṇe. Somanassaṃ hi catutthajjhānassa upacārakkhaṇeyeva pahīyati, dukkhadomanassasukhāni paṭhamadutiyatatiyajjhānānaṃ upacārakkhaṇesu. Evametesaṃ pahānakkamena avuttānaṃ indriyavibhaṅge 3- pana indriyānaṃ uddesakkameneva idhāpi vuttānaṃ sukhadukkhasomanassadomanassānaṃ pahānaṃ veditabbaṃ. @Footnote: 1 cha.Ma. iti-saddo na dissati 2 cha.Ma. pasaṃsāhetubhūte abhi. 35/219-224/145-160

--------------------------------------------------------------------------------------------- page229.

Yadi panetāni tassa tassa jhānassa upacārakkhaṇeyeva pahīyanti, atha kasmā "kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati? idha bhikkhave bhikkhu vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati. Etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati. Kattha cuppannaṃ domanassindriyaṃ. Sukhindriyaṃ. Somanassindriyaṃ aparisesaṃ nirujjhati? idha bhikkhave bhikkhu sukhassa ca Pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharati. Ettha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhatī"ti 1- evaṃ jhānesveva nirodho vuttoti? atisayanirodhattā. Atisayanirodho hi tesaṃ paṭhamajjhānādīsu, na nirodhoyeva. Nirodhoyeva pana upacārakkhaṇe, nātisayanirodho. Tathā hi nānāvajjane paṭhamajjhānassupacāre niruddhassāpi dukkhindriyassa ḍaṃsamakasādisamphassena vā visamāsanupatāpena vā siyā uppatti, na tveva antoappanāyaṃ. Upacāre vā niruddhampetaṃ na suṭṭhu niruddhaṃ hoti paṭipakkhena avihatattā. Antoappanāyaṃ pana pītipharaṇena sabbo kāyo sukhokkanto hoti, sukhokkantakāyassa ca suṭṭhu niruddhaṃ hoti dukkhindriyaṃ paṭipakkhena vihatattā. Nānāvajjaneyeva ca dutiyajjhānupacāre pahīnassa domanassindriyassa yasmā etaṃ vitakkavicārapaccayepi kāyakilamathe cittūpaghāte ca sati uppajjati, vitakkavicārābhāve ca neva uppajjati. Yattha pana uppajjati, tattha vitakkavicārabhāve. Appahīnāeva ca dutiyajjhānupacāre vitakkavicārāti tatthassa siyā uppatti appahīnapaccayattā, 2- na tveva dutiyajjhāne pahīnapaccayattā. Tathā tatiyajjhānupacāre pahīnassāpi sukhindriyassa pītisamuṭṭhānappaṇītarūpaphuṭṭhakāyassa siyā uppatti. Na tveva tatiyajjhāne. Tatiyajjhāne hi sukhassa paccayabhūtā pīti sabbaso niruddhāti. Tathā catutthajjhānupacāre pahīnassāpi somanassindriyassa āsannattā appanāppattāya upekkhāyābhāvena sammā anatikkantattā ca siyā uppatti, na tveva catutthajjhāne. Tasmāeva ca "etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī"ti tattha tattha aparisesaggahaṇaṃ katanti. @Footnote: 1 saṃ.Ma. 19/510/190 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page230.

Etthāha "athevaṃ tassa tassa jhānassupacāre pahīnāpi etā vedanā idha kasmā samāhatā"ti. Sukhaggahaṇatthaṃ. Yā hi ayaṃ "adukkhamasukhan"ti ettha adukkhamasukhā vedanā vuttā, sā sukhumā dubbiññeyyā, na sakkā sukhena gahetuṃ, tasmā yathā nāma duṭṭhassa yathā vā tathā vā upasaṅkamitvā gahetuṃ asakkuṇeyyassa goṇassa gahaṇatthaṃ gopo ekasmiṃ vaje sabbā gāvo samāharati, athekekaṃ nīharanto paṭipāṭiyā āgataṃ "ayaṃ so, gaṇhatha nan"ti tampi gāhāpayati. Evameva bhagavā 1- sukhaggahaṇatthaṃ sabbāpi etā samāharīti. Evaṃ hi samāhatā etā dassetvā "yaṃ neva sukhaṃ na dukkhaṃ na somanassaṃ na domanassaṃ, ayaṃ adukkhamasukhā vedanā"ti sakkā hoti esā gāhāyituṃ. Apica adukkhamasukhāya cetovimuttiyā paccayadassanatthañcāpi etā vuttāti veditabbā. Sukhadukkhappahānādayo hi tassā paccayā. Yathāha "cattāro kho āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā, idhāvuso bhikkhu sukhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā .pe. Catutthaṃ jhānaṃ upasampajja viharati. Ime kho āvuso cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā"ti. 2- Yathā vā aññattha pahīnāpi sakkāyadiṭṭhiādayo tatiyamaggassa vaṇṇabhaṇanatthaṃ tattha pahīnāti 3- vuttā, evaṃ 4- vaṇṇabhaṇanatthaṃ tassa jhānassa tā 4- idha vuttāti veditabbā. Paccayaghātena vā ettha rāgadosānaṃ atidūrabhāvaṃ dassetumpetā vuttāti veditabbā. Etāsu hi sukhaṃ somanassassa paccayo, somanassaṃ rāgassa, dukkhaṃ domanassassa paccayo, domanassaṃ dosassa. Sukhādighātena ca 5- sappaccayā rāgadosā hatāti atidūre hontīti. Adukkhamasukhanti dukkhābhāvena adukkhaṃ, sukhābhāvena asukhaṃ. Etenettha dukkhasukhapaṭipakkhabhūtaṃ tatiyavedanaṃ dīpeti, na dukkhasukhābhāvamattaṃ. Tatiyavedanā @Footnote: 1 Ma. evametassā 2 Ma.mū. 12/173/134 3 Ma.Ma. 13/130/105 @4-4 cha.Ma. vaṇṇabhaṇanatthampetassa jhānassetā 5 cha.Ma. cassa

--------------------------------------------------------------------------------------------- page231.

Nāma adukkhamasukhā, upekkhātipi vuccatīti. 1- Sā iṭṭhāniṭṭhaviparītānubhavanalakkhaṇā, majjhattarasā, avibhūtapaccupaṭṭhānā, sukhanirodhapadaṭṭhānāti veditabbā. Upekkhāsatipārisuddhinti upekkhāya janitasatipārisuddhiṃ. Imasmiṃ hi jhāne suparisuddhā sati, yā cassā satiyā pārisuddhi, sā upekkhāya katā, na aññena. Tasmā etaṃ "upekkhāsatipārisuddhī"ti vuccati. Vibhaṅgepi vuttaṃ "ayaṃ sati imāya upekkhāya visadā hoti parisuddhā pariyodātā, tena vuccati "upekkhāsatipārisuddhī"ti. 2- Yāya ca upekkhāya ettha sati pārisuddhi hoti, sā atthato tatramajjhattatāti veditabbā. Na kevalañcettha tāya satiyeva parisuddhā, apica kho sabbepi sampayuttadhammā, satisīsena pana desanā vuttā. Tattha kiñcāpi ayaṃ upekkhā heṭṭhāpi tīsu jhānesu vijjati, yathā pana divā suriyappabhābhibhavā sommabhāvena ca attano upakārakattena vā sabhāgāya rattiyā alābhā divā vijjamānāpi candalekhā aparisuddhā hoti apariyodātā, evamayampi tatramajjhattupekkhācandalekhā vitakkādipaccanīkadhammatejābhibhavā sabhāgāya ca upekkhāvedanārattiyā appaṭilābhā vijjamānāpi paṭhamādijjhānabhedesu aparisuddhā hoti. Tassā ca aparisuddhāya divā aparisuddhacandalekhāya pabhā viya sahajātāpi satiādayo aparisuddhāva honti. Tasmā tesu ekampi "upekkhāsati- pārisuddhī"ti na vuttaṃ. Idha pana vitakkādipaccanīkadhammatejābhibhavābhāvā sabhāgāya ca upekkhāvedanārattiyā paṭilābhā ayaṃ tatramajjhattupekkhācandalekhā ativiya parisuddhā, tassā parisuddhattā parisuddhacandalekhāya pabhā viya sahajātāpi satiādayo parisuddhā honti pariyodātā. Tasmā idameva "upekkhāsatipārisuddhī"ti vuttanti veditabbaṃ. Catutthanti gaṇanānupubbato 3- catutthaṃ, idaṃ catutthaṃ samāpajjatītipi catutthaṃ. Phasso hotītiādīsu phassapañcake tāva vedanāti upekkhāvedanā veditabbā. @Footnote: 1 cha.Ma. vuccati 2 abhi. 35/487/284 3 cha.Ma. gaṇanānupubbatā

--------------------------------------------------------------------------------------------- page232.

Jhānapañcakaindriyaṭṭhakesu pana "upekkhā hoti, upekkhindriyaṃ hotī"ti 1- vuttameva. Sesāni tatiye parihīnapadāni idhāpi parihīnāneva. Koṭṭhāsavārepi duvaṅgikaṃ jhānanti upekkhācittekaggatāvaseneva veditabbaṃ. Sesaṃ sabbaṃ tatiyasadisamevāti. Catukkanayo niṭṭhito. -----------


             The Pali Atthakatha in Roman Book 53 page 214-232. http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=5363&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5363&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1279              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=877              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=877              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]