ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page413.

15. Paṭisambhidāvibhaṅga 1. Suttantabhājanīya 1. Saṅgahavāravaṇṇanā [718] Idāni tadanantare paṭisambhidāvibhaṅge catassoti gaṇanaparicchedo. Paṭisambhidāti pabhedā. Yasmā pana parato atthe ñāṇaṃ atthapaṭisambhidātiādimāha, tasmā na aññassa kassaci pabhedā, ñāṇasseva pabhedāti veditabbā. Iti "catasso paṭisambhidā"ti padena cattāro ñāṇappabhedāti ayamattho saṅgahito. Atthapaṭisambhidāti atthe paṭisambhidā, atthappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ atthe pabhedagataṃ ñāṇanti attho. Sesapadesupi eseva nayo. Dhammappabhedassa hi sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā nāma. Niruttippabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ niruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā nāma. Paṭibhāṇappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ paṭibhāṇe pabhedagataṃ ñāṇaṃ paṭibhāṇapaṭisambhidā nāma. Idāni yathānikkhittā paṭisambhidā bhājetvā dassento atthe ñāṇaṃ atthapaṭisambhidātiādimāha. Tattha atthoti saṅkhepato hetuphalaṃ. Tañhi hetuvasena araṇīyaṃ gantabbaṃ pattabbaṃ, tasmā atthoti vuccati. Pabhedato pana yaṅkiñci paccayasamuppannaṃ, nibbānaṃ, bhāsitattho, vipāko, kiriyāti ime pañca dhammā atthoti veditabbo, 1- taṃ atthaṃ paccavekkhantassa tasmiṃ atthe pabhedagataṃ ñāṇaṃ atthapaṭisambhidā. Dhammoti saṅkhepato paccayo. So hi yasmā taṃ taṃ vidahati pavatteti ceva pāpeti ca, tasmā dhammoti vuccati. Pabhedato pana yo koci phalanibbattako @Footnote: 1 cha.Ma. veditabbā

--------------------------------------------------------------------------------------------- page414.

Hetu, ariyamaggo, bhāsitaṃ, kusalaṃ, akusalanti ime pañca dhammā dhammoti veditabbo, 1- taṃ dhammaṃ paccavekkhantassa tasmiṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā. Tatra dhammaniruttābhilāpe ñāṇanti tasmiṃ atthe ca dhamme ca yā sabhāvanirutti, tassā abhilāpe taṃ sabhāvaniruttiṃ saddaṃ ārammaṇaṃ katvā paccavekkhantassa tasmiṃ sabhāvaniruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā. Evamayaṃ niruttipaṭisambhidā saddārammaṇā nāma jātā, na paññattiārammaṇā. Kasmā? yasmā saddaṃ sutvā "ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī"ti Jānanti. Paṭisambhidāppatto hi "phasso"ti vutte "ayaṃ sabhāvaniruttī"ti jānāti, "phassā"ti vā "phassan"ti vā vutte pana "ayaṃ na sabhāvaniruttī"ti jānāti. Vedanādīsupi eseva nayo. Aññaṃ panesa nāmākhyātaupasaggabyañjanasaddaṃ jānāti na jānātīti? yadaggena saddaṃ sutvā "ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī"ti jānāti, tadaggenetampi jānissatīti. Taṃ pana nayidaṃ paṭisambhidākiccanti paṭikkhipitvā idaṃ vatthu kathitaṃ:- tissadattatthero kira bodhimaṇḍale 2- suvaṇṇasalākaṃ gahetvā aṭṭhārasasu bhāsāsu katarabhāsāya kathemīti pavāresi. Taṃ pana tena attano uggahe ṭhatvā pavāritaṃ, na paṭisambhidāya ṭhitena. So hi mahāpaññatāya taṃ taṃ bhāsaṃ kathāpetvā kathāpetvā uggaṇhi. Tato uggahe ṭhatvā evaṃ pavāresi. Bhāsaṃ nāma sattā uggaṇhantīti vatvā ca panettha idaṃ kathitaṃ. Mātāpitaro hi daharakāle kumārake mañce vā pīṭhe vā nipajjāpetvā taṃ taṃ kathayamānā tāni tāni kiccāni karonti. Dārakā tesaṃ taṃ taṃ bhāsaṃ vavatthāpenti "iminā idaṃ vuttaṃ, iminā idaṃ vuttan"ti. Gacchante gacchante kāle sabbampi bhāsaṃ jānanti. Mātā damiḷī, pitā andhako. Tesaṃ jātadārako sace mātu kathaṃ @Footnote: 1 cha.Ma. veditabbo 2 cha.Ma. bodhimaṇḍe

--------------------------------------------------------------------------------------------- page415.

Paṭhamaṃ suṇāti, damiḷabhāsaṃ bhāsissati. Sace pitu kathaṃ paṭhamaṃ suṇāti, andhakabhāsaṃ bhāsissati. Ubhinnampi pana kathaṃ asuṇanto māgadhabhāsaṃ bhāsissati. Yopi agāmake mahāaraññe nibbatto, tattha añño kathento nāma natthi, sopi attano dhammatāya vacanaṃ samuṭṭhāpento māgadhabhāsameva bhāsissati. Niraye tiracchānayoniyaṃ pittivisaye manussaloke devaloketi sabbattha māgadhabhāsāva ussannā. Tattha sesā oṭṭakirātaandhakayonakadamiḷabhāsādikā aṭṭhārasa bhāsā parivattanti, [1] ayamevekā yathābhuccabrahmavohāraariyavohārasaṅkhātā māgadhabhāsāva na parivattati. Sammāsambuddhopi tepiṭakaṃ buddhavacanaṃ tantiṃ āropento māgadhabhāsāyaeva āropesi. Kasmā? evañhi atthaṃ āharituṃ sukhaṃ hoti. Māgadhabhāsāya hi tantiṃ āruḷhassa buddhavacanassa paṭisambhidāppattānaṃ sotapathāgamanameva papañco. Sote pana saṅghaṭṭitamatteyeva nayasatena nayasahassena attho upaṭṭhāti. Aññāya pana bhāsāya tantiṃ āruḷhaṃ pothetvā pothetvā uggahetabbaṃ hoti. Bahumpi uggahetvā pana puthujjanassa paṭisambhidāppatti nāma natthi, ariyasāvako no paṭisambhidāppatto nāma natthi. Ñāṇesu ñāṇanti sabbatthakañāṇaṃ ārammaṇaṃ katvā ñāṇaṃ paccavekkhantassa pabhedagataṃ ñāṇaṃ paṭibhāṇapaṭisambhidāti. Imā pana catassopi paṭisambhidā dvīsu ṭhānesu pabhedaṃ gacchanti, pañcahi kāraṇehi visadā hontīti veditabbā. Katamesu dvīsu? sekkhabhūmiyañca asekkhabhūmiyañca. Tattha sāriputtattherassa mahāmoggallānattherassa mahākassapattherassa mahākaccāyanattherassa mahākoṭṭhitattherassāti asītiyāpi mahātherānaṃ paṭisambhidā asekkhabhūmiyaṃ pabhedaṃ gatā, ānandattherassa cittassa gahapatino dhammikassa upāsakassa upālissa gahapatino khujjuttarāya upāsikāyāti evamādīnaṃ paṭisambhidā sekkhabhūmiyaṃ pabhedaṃ gatāti imāsu dvīsu bhūmīsu pabhedaṃ gacchanti. @Footnote: (1) Ma. kālantarena aññathā honti vinassanti ca

--------------------------------------------------------------------------------------------- page416.

Katamehi pañcahi kāraṇehi paṭisambhidā visadā hontīti? adhigamena pariyattiyā savanena paripucchāya pubbayogenāti. Tattha adhigamo nāma arahattaṃ. Tañhi pattassa paṭisambhidā visadā honti. Pariyatti nāma buddhavacanaṃ. Tañhi uggaṇhantassa paṭisambhidā visadā honti. Savanaṃ nāma dhammassavanaṃ. Sakkaccaṃ 1- dhammaṃ suṇantassa hi paṭisambhidā visadā honti. Paripucchā nāma aṭṭhakathā. Uggahitapāliyā atthaṃ kathentassa hi paṭisambhidā visadā honti. Pubbayogo nāma pubbayogāvacaratā atītabhave haraṇapaccāharaṇanayena parihatakammaṭṭhānatā. 2- Pubbayogāvacarassa hi paṭisambhidā visadā honti. Tattha arahattappattiyā punabbasukuṭumbikaputtassa tissattherassa paṭisambhidā visadā ahesuṃ. So kira tāmbapaṇṇidīpe 3- buddhavacanaṃ uggaṇhitvā paratīraṃ gantvā yonakadhammarakkhitattherassa santike buddhavacanaṃ uggaṇhitvā āgacchanto nāvaṃ abhirūhanatitthe ekasmiṃ pade uppannakaṅkho yojanasatikaṃ maggaṃ 4- nivattitvā ācariyassa santikaṃ gacchanto antarāmagge ekassa kuṭumbikassa pañhaṃ kathesi. So pasīditvā satasahassagghanikaṃ kambalaṃ adāsi. Sopi taṃ āharitvā ācariyassa adāsi. Thero vāsiyā koṭṭetvā nisīdanaṭṭhāne paribhaṇḍaṃ kāresi. Kimatthāyāti? pacchimāya janatāya anuggahatthāyāti. Evaṃ kirassa ahosi "amhākaṃ gatamaggaṃ āvajjitvā anāgate sabrahmacārino paṭipattiṃ pūretabbaṃ maññissantī"ti. Tissattheropi ācariyassa santike kaṅkhaṃ chinditvā jambukolapaṭṭane oruyha cetiyaṅgaṇasammajjanavelāya vālikavihāraṃ patvā sammajji. Tassa sammajjitaṭṭhānaṃ disvā "idaṃ vītarāgassa bhikkhuno sammajjanaṭṭhānan"ti 5- therassa vīmaṃsanatthāya pañhaṃ pucchiṃsu. Thero paṭisambhidāppattatāya pucchitapucchite pañhe kathesīti. Pariyattiyā pana tissadattattherassa ceva nāgasenattherassa ca paṭisambhidā visadā ahesuṃ. Sakkaccaṃ dhammassavanena sudhammasāmaṇerassa paṭisambhidā @Footnote: 1 cha.Ma. sakkaccañhi 2 cha.Ma. pariggahita.... 3 cha.Ma. tamba.... @4 cha.Ma. yojanasatamaggaṃ 5 cha.Ma. sammaṭṭhaṭṭhānaṃ

--------------------------------------------------------------------------------------------- page417.

Visadā ahesuṃ. So kira taḷaṅgarāsīdhammadinnattherassa 1- bhāgineyyo khuraggeyeva arahattaṃ patto. Mātulattherassa dhammavinicchayaṭṭhāne nisīditvā suṇantoyeva tīṇi piṭakāni paguṇāni akāsi. Uggahitapāliyā atthaṃ kathentassa pana tissadattattherasseva paṭisambhidā visadā ahesuṃ. Gatapaccāgatavattaṃ pana pūretvā yāva anulomaṃ kammaṭṭhānaṃ ussukkāpetvā āgatānaṃ visadabhāvappattapaṭisambhidānaṃ pubbayogāvacarānaṃ anto natthi. Etesu pana kāraṇesu pariyatti, savanaṃ, paripucchāti imāni tīṇi pabhedasseva balavakāraṇāni. Pubbayogo adhigamassa balavapaccayo, pabhedassa hoti na hotīti? hoti, na pana tathā. Pariyattisavanaparipucchā hi pubbe hontu vā mā vā, pubbayogena pana 2- pubbe ceva etarahi ca saṅkhārasammasanaṃ vinā paṭisambhidā nāma natthi. Ime pana dvepi ekato hutvā paṭisambhidā upatthambhetvā visadā karontīti. Saṅgahavāravaṇṇanā niṭṭhitā. ------------- 2. Saccavārādivaṇṇanā [719] Idāni ye saṅgahavāre pañca atthā ca dhammā ca saṅgahitā, tesaṃ pabhedadassananayena paṭisambhidā vibhajituṃ puna catassotiādinā nayena pabhedavāro āraddho. So saccavārahetuvāradhammavārapaccayākāravārapariyattivāravasena pañcavidho. Tattha paccayasamuppannassa dukkhassa 3- paccayena pattabbassa nibbānassa ca atthabhāvaṃ phalanibbattakassa samudayassa nibbānasampāpakassa ariyamaggassa ca dhammabhāvañca dassetuṃ saccavāro vutto. Yassa kassaci pana phalanibbattakassa 4- hetuno dhammabhāvaṃ hetuphalassa ca atthabhāvaṃ dassetuṃ hetuvāro @Footnote: 1 Ma. vāḷaṅkaravāSī...., cha. talaṅgaravāSī.... 2 cha.Ma. ayaṃ saddo na dissati @3 cha.Ma. dukkhasaccassa 4 cha.Ma. hetuphala....

--------------------------------------------------------------------------------------------- page418.

Vutto. Tattha ca hetuphalakkamavasena uppaṭipāṭiyā paṭhamaṃ dhammapaṭisambhidā niddiṭṭhā. Ye pana dhammā tamhā tamhā rūpārūpappabhedā hetuto jātā, tesaṃ atthabhāvaṃ tassa tassa ca rūpārūpadhammappabhedassa hetuno dhammabhāvaṃ dassetuṃ dhammavāro vutto. Jarāmaraṇādīnaṃ pana atthabhāvaṃ jarāmaraṇādisamudayasaṅkhātānaṃ jātiādīnañca dhammabhāvaṃ dassetuṃ paccayākāravāro vutto. Tato pariyattisaṅkhātassa tassa tassa bhāsitassa dhammabhāvaṃ bhāsitasaṅkhātena paccayena pattabbassa bhāsitatthassa ca atthabhāvaṃ dassetuṃ pariyattivāro vutto. Tattha ca yasmā bhāsitaṃ ñatvā tassattho ñāyati, tasmā bhāsitabhāsitatthakkamena uppaṭipāṭiyā paṭhamaṃ dhammapaṭisambhidā niddiṭṭhā. Pariyattidhammassa pana pabhedadassanatthaṃ "tattha katamā dhammapaṭisambhidā"ti pucchāpubbaṅgamo paṭiniddesavāro vutto. Tattha suttantiādīhi navahi aṅgehi nippadesato tanti gahitā. Ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa atthoti imasmimpi ṭhāne bhāsitavasena nippadesato tantieva gahitāti. Suttantabhājanīyavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 54 page 413-418. http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=9758&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9758&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=777              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=10060              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=8032              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=8032              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]