ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page472.

1. Kusalattika 1. Paṭiccavāravaṇṇanā 1. Paccayānuloma 1. Vibhaṅgavāra [53] Idāni yā etā paṇṇattivāre kusalattikaṃ nissāya hetupaccayādivasena ekūnapaññāsaṃ ādiṃ katvā nayamattaṃ dassentena apparimāṇā pucchā dassitā, tattha kusalākusalādīnaṃ sahuppattiyā abhāvato yā pucchā "kusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā"ti evaṃ vissajjanaṃ na labhanti, tā pahāya yā vissajjanaṃ labhanti, tāyeva vissajjetuṃ ayaṃ kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayātiādinā nayena paṭiccavārassa niddesavāro āraddho. Tattha siyā:- sace imā hetupaccayādivasena ekūnapaññāsaṃ pucchā sabbaso vissajjanaṃ na labhanti, atha kasmā dassitā. Nanu yā labhanti, tāyeva dassetabbāti. Āma dassetabbā siyuṃ, tathā dassiyamānā pana sabbesu tikadukapaṭṭhānādīsu ekekasmiṃ tike duke dukatike tikaduke tikatike dukaduke ca saṅkhepaṃ akatvā dassetabbāyeva bhaveyyuṃ. Kasmā? yasmā yā kusalattike labbhanti, 1- na tāyeva vedanāttikādīsu. Dhammānulomapaccanīye ca tikapaṭṭhāne vitakkattikapītittikānaṃ vissajjane sabbāpetā vissajjanaṃ labhanti, tasmā ukkaṭṭhaparicchedena ekekasmiṃ tike yattakāhi pucchāhi bhavitabbaṃ, sabbā kusalattike dassitā. Evaṃ dassitāsu hi yā tattha vissajjanaṃ na labhanti, tā pahāya, yā labhanti, tā vuccamānā sakkā sukhena vijānitunti sukhena vijānanatthaṃ sabbāpi kusalattike dassitā. Yā panettha vissajjanaṃ na labhanti, tā pahāya, yā labhanti, tāyeva vissajjitāti veditabbā. @Footnote: 1 cha.Ma. labhanti

--------------------------------------------------------------------------------------------- page473.

Tattha kusalaṃ dhammaṃ paṭiccāti catubhūmikakusaladhammesu vedanākkhandhādibhedaṃ ekaṃ dhammaṃ paṭicca paṭigantvā sahuppattisaṅkhātena sadisabhāvena patvā, tena saddhiṃ ekato uppattibhāvaṃ 1- upagantvāti attho. Kusalo dhammoti catubhūmikakusaladhammesuyeva saññākkhandhādibhedo eko dhammo. Uppajjatīti uppādato yāva nirodhagamanā uddhaṃ pajjati, nibbattatītipi attho. Attānaṃ labhati, uppādādayo tayopi khaṇe pāpuṇātīti vuttaṃ hoti. Hetupaccayāti kusalahetunā hetupaccayabhāvaṃ sādhentena. Evaṃ "uppajjeyyā"ti pucchāya "uppajjatī"ti vissajjanaṃ vatvā idāni yaṃ dhammaṃ paṭicca yo dhammo uppajjati, taṃ dhammaṃ khandhavasena dassetuṃ kusalaṃ ekaṃ khandhantiādimāha. Tattha ekanti vedanādīsu catūsu yaṅkiñci ekaṃ khandhaṃ. Tayo khandhāti yo yo paccayabhāvena gahito, taṃ taṃ ṭhapetvā avasesā tayo khandhā. Tayo khandheti vedanādīsu yo eko khandho uppajjatīti gahito, taṃ ṭhapetvā sese tayo. Dve khandheti vedanāsaññādukādīsu chasu dukesu ye keci dve khandhe paṭicca. Dve khandhāti ye ye paccayabhāvena gahitā, te te ṭhapetvā avasesā dve khandhā kusalahetunā hetupaccayabhāvaṃ sādhentena uppajjantīti attho. Yasmā pana eko khandho ekasseva dvinnaṃyeva vā dve vā pana ekasseva paccayā nāma natthi, tasmā "ekaṃ khandhaṃ paṭicca eko khandho, ekaṃ khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho"ti na vuttaṃ. Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjatītiādīsupi vuttanayeneva attho veditabbo. Cittasamuṭṭhānaṃ rūpanti idaṃ paṭiccatthassa sahajātatthattā yaṃ kusalena sahajātañceva hetupaccayañca labhati, taṃ dassetuṃ vuttaṃ. Paratopi evarūpesu ṭhānesu ayameva nayo. @Footnote: 1 Sī.,Ma. pavattibhāvaṃ

--------------------------------------------------------------------------------------------- page474.

Vipākābyākataṃ kiriyābyākatanti ettha hetupaccayābhāvato ahetukaṃ rūpena saddhiṃ anuppattito arūpavipākañca na gahetabbanti. Paṭisandhikkhaṇeti kaṭattārūpasaṅkhātassa abyākatassa abyākataṃ paṭicca uppattidassanatthaṃ vuttaṃ. Vipākābyākatanti tasmiṃ khaṇe vijjamānābyākatavasena vuttaṃ. 1- Khandhe paṭicca vatthunti idaṃ kaṭattā- rūpaggahaṇena vatthumhi gahitepi khandhe paṭicca vatthuno uppattidassanatthaṃ vuttaṃ. Vatthuṃ paṭicca khandhāti vatthuṃ paṭicca khandhānaṃ uppattidassanatthaṃ vuttaṃ. 1- Ekaṃ mahābhūtantiādi rūpābyākataṃ paṭicca rūpābyākatassa uppattidassanatthaṃ vuttaṃ. Ekaṃ khandhantiādīsu vuttanayeneva panettha atthayojanā veditabbā. Evaṃ rūpābyākatanti bhūte paṭicca bhūtānaṃ uppattiṃ vatvā idāni bhūte paṭicca upādārūpānaṃ uppattiṃ dassetuṃ mahābhūte paṭicca cittasamuṭṭhānantiādi vuttaṃ. Evaṃ sante upādārūpanti ettakameva vattabbaṃ, itaradvayaṃ kasmā vuttanti? Mahābhūte 2- paṭicca uppattidassanatthaṃ. Yañhi heṭṭhā "cittasamuṭṭhānañca rūpaṃ kaṭattā ca rūpan"ti dassitaṃ, taṃ na kevalaṃ khandheyeva paṭicca uppajjati, mahābhūtepi pana paṭicca uppajjatīti dassanatthaṃ idaṃ vuttanti veditabbaṃ. Tattha cittasamuṭṭhānaṃ pavatteyeva, kaṭattārūpaṃ paṭisandhiyampi. Upādārūpanti tasseva ubhayassa visesanaṃ. Kusale khandhe ca mahābhūte ca paṭiccāti ettha cittasamuṭṭhānāva mahābhūtā gahitā. Cittasamuṭṭhānaṃ rūpanti ettha pana bhūtarūpampi upādārūpampi gahitaṃ. "ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā"tiādinā nayena hi bhūtarūpampi khandhe ca mahābhūte ca paṭicca uppajjati. Mahābhūte paṭicca upādārūpanti vuttanayena upādārūpampi. Akusalañca abyākatañcāti pañhāvissajjanesupi eseva nayo. Evaṃ hetupaccaye naveva pucchā vissajjitā. Etāyeva hi ettha labbhanti, sesā cattāḷīsaṃ 3- @Footnote: 1-1 cha.Ma. khandhe paṭicca vatthu, vatthuṃ paṭicca khandhāti idaṃ kaṭattārūpaggahaṇena @vatthumhi gahitepi vatthuṃ paṭicca khandhānaṃ uppattidassanatthaṃ vuttaṃ @2 cha.Ma. mahābhūtepi 3 cha.Ma. cattālīsa

--------------------------------------------------------------------------------------------- page475.

Moghapucchāti na vissajjitā. Iminā nayena 1- ārammaṇapaccayādīsupi pucchāvissajjanānaṃ attho veditabbo. Tattha tattha pana vicāretabbayuttameva vicārayissāmi. 2- [54] Ārammaṇapaccaye tāva rūpassa ārammaṇapaccayavasena anuppattito tāsu navasu rūpamissakā pahāya tissova pucchā vissajjitā. Teneva kāraṇena "vatthuṃ paṭicca khandhā"ti vatvā "khandhe paṭicca vatthū"ti na vuttaṃ. Na hi taṃ ārammaṇapaccayena uppajjati. [55] Adhipatipaccaye vipākābyākatanti lokuttarameva sandhāya vuttaṃ. Tenevettha "paṭisandhikkhaṇe"ti na gahitaṃ. Sesaṃ hetupaccayasadisameva. [56] Anantarasamanantaresupi rūpaṃ na labbhatīti ārammaṇapaccaye viya tissova pucchā. [57] Sahajātapaccaye paṭisandhikkhaṇeti pañcavokāre paṭisandhivasena vuttaṃ. Heṭṭhā pana paccayavibhaṅge "okkantikkhaṇe"ti āgataṃ. Tampi iminā saddhiṃ atthato ekaṃ, byañjanamattameva hettha nānanti. Apica "tiṇṇaṃ sannipātā gabbhassāvakkanti hotī"ti 3- vacanato okkantīti pañcavokārapaṭisandhiyāvetaṃ nāmaṃ. Paṭisandhīti sabbabhavasādhāraṇaṃ, idha pana "kaṭattā ca rūpan"tiādivacanato pañcavokāra- paṭisandhiyeva adhippetā. Sā hi rūpassāpi paccayabhāvañceva paccayuppannabhāvañca saṅgaṇhāti, tasmā paripuṇṇavissajjanā hotīti gahitā. Bāhiraṃ ekaṃ mahābhūtanti anindriyabaddhesu paṭhavīpāsāṇādīsu mahābhūtaṃ sandhāya vuttaṃ. Paccayavibhaṅgavārasmiñhi cattāro mahābhūtāti ajjhattikañca bāhirañca ekato katvā gahitaṃ. Saṅkhepadesanā hi sā. Ayampana vitthāradesanā, tasmā sabbaṃ vibhajitvā dassento "bāhiraṃ ekaṃ mahābhūtan"tiādimāha. Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭiccāti @Footnote: 1 cha.Ma. upāyena 2 cha.Ma. vicārayissāma 3 Ma.mū. 12/408/364

--------------------------------------------------------------------------------------------- page476.

Dvisantatisamuṭṭhānabhūtavasena vuttaṃ. Mahābhūte paṭicca kaṭattārūpanti idampana kammasamuṭṭhānavasena vuttaṃ. Upādārūpanti idaṃ 1- utusamuṭṭhānavaseneva. [58] Aññamaññapaccaye khandhe paṭicca vatthu, vatthuṃ paṭicca khandhāti catunnampi khandhānaṃ ekato vatthunā aññamaññapaccayataṃ dassetuṃ vuttaṃ. [59] Nissayapaccaye yasmā paṭiccattho nāma sahajātattho, tasmā yā heṭṭhā paccayavibhaṅgavāre cakkhvāyatanādīnaṃ nissayapaccayatā dassitā, sā na gahitā. Cakkhvāyatanādīni hi purejātāni paccayā honti, idha pana sahajātameva labbhati. Teneva vuttaṃ "nissayapaccayo sahajātapaccayasadiso"ti. [60] Upanissayapaccaye rūpassa upanissayapaccayābhāvā tīṇeva vissajjanāni labbhanti, tena vuttaṃ "ārammaṇapaccayasadisan"ti. Tattha kiñcāpi na sabbe kusalākusalābyākatā ārammaṇūpanissayaṃ labhanti, ye pana labhanti, tesaṃ vasenetaṃ vuttanti veditabbaṃ. [61] Purejātapaccaye vatthuṃ purejātapaccayāti vatthuṃ paṭicca vatthunā purejātapaccayataṃ sādhentena uppajjantīti attho. Vipākābyākataṃ ekaṃ khandhanti ettha yaṃ vipākābyākatassa vatthu okkantikkhaṇe sahajātapaccayo hoti, taṃ purejātapaccayabhājaniyattā idha na gahetabbaṃ. Yepi kusalādayo āruppe purejātapaccayaṃ na labhanti, tepi purejātapaccayabhājaniyatoyeva idha na gahetabbā. Ārammaṇaṃ pana niyamato purejātapaccayabhāvaṃ na labhati. Rūpāyatanādīni hi cakkhuviññāṇādīnaṃyeva purejātapaccayataṃ sādhenti, manoviññāṇadhātuyā atītānāgatānipi ārammaṇāni 2- hontiyeva. Tasmā idha na gahitā. 3- Khandhavasena hi ayaṃ desanā, na viññāṇadhātuvasena. "vipākābyākataṃ ekaṃ khandhan"ti desanāya ca sabbāpi viññāṇadhātuyo gahitā, na cakkhuviññāṇadhātuādayoevāti. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. ārammaṇaṃ 3 cha.Ma. na gahitaṃ

--------------------------------------------------------------------------------------------- page477.

Pacchājāto kusalākusalānaṃ paccayo na hoti, abyākatassāpi upatthambhakova na janako, tasmā "uppajjati pacchājātapaccayā"ti evaṃ vattabbo ekadhammopi natthīti pacchājātapaccayavasena vissajjanaṃ na kataṃ. [62] Āsevanapaccaye kāmaṃ sabbā kiriyā āsevanapaccayaṃ na labhanti, labbhamānavasena pana "kiriyābyākatan"ti vuttaṃ. Tasmā javanakiriyāvettha gahitāti veditabbā. [63] Kammapaccaye kusalākusalesu ekakkhaṇiko kammapaccayo veditabbo, tathā kiriyābyākate. Vipākābyākate pana nānākkhaṇikopi, tathā paṭisandhikkhaṇe mahābhūtānaṃ. Cittasamuṭṭhānānaṃ pana ekakkhaṇikova. Kaṭattārūpānaṃ nānākkhaṇikova, tathā asaññasattarūpānaṃ. Kaṭattārūpaṃ panettha jīvitindriyaṃ. Sesaṃ na ekantato kammasamuṭṭhānattā upādārūpanti vuttaṃ. Evaṃ santepi idha kammasamuṭṭhānameva adhippetaṃ. [64] Vipākapaccaye kusalākusalaṃ kiriyañca na labbhatīti abyākatavaseneva vissajjanaṃ kataṃ. Cittasamuṭṭhānanti vipākacittasamuṭṭhānameva. Kaṭattārūpanti yathālābhavasena indriyarūpañca vatthurūpañca. Upādārūpanti tadavasesaṃ tasmiṃ samaye vijjamānakaṃ upādārūpaṃ. [65] Āhārapaccaye sabbesaṃ kusalādīnaṃ khandhānaṃ cittasamuṭṭhānarūpassa ca arūpassa ca 1- arūpāhāravasena uppatti veditabbā, tathā paṭisandhikkhaṇe mahābhūtānaṃ. Cittasamuṭṭhānanti bhavaṅgādicittasamuṭṭhānaṃ. Āhārasamuṭṭhānanti kabaḷiṅkārāhārasamuṭṭhānaṃ. Cittasamuṭṭhānanti kusalākusalacittasamuṭṭhānameva. Paccayavibhaṅgavāre āhārapaṭipāṭiyā paṭhamaṃ kabaḷiṅkārāhāro dassito, idha pana kusalaṃ dhammanti pucchāvasena paṭhamaṃ arūpāhārā dassitāti veditabbā. @Footnote: 1 cha.Ma. arūpassa cāti pāṭho na dissati

--------------------------------------------------------------------------------------------- page478.

[66] Indriyapaccayepi 1- paccayavibhaṅge indriyapaṭipāṭiyā paṭhamaṃ cakkhundriyādīni dassitāni, idha pana kusalādipucchāvasena paṭhamaṃ arūpindriyānaṃ paccayatā dassitā. Tattha kusalādīsu yathālābhavasena arūpindriyā gahetabbā. Asaññasattānaṃ bhūtarūpesupi jīvitindriyanti. [67] Jhānamaggapaccayesu hetupaccayasadisameva vissajjanaṃ, tenevettha "hetupaccayasadisan"ti vuttaṃ. [68] Sampayuttapaccaye vissajjanaṃ ārammaṇapaccayagatikaṃ, tenevettha "ārammaṇapaccayasadisan"ti vuttaṃ. [69] Vippayuttapaccaye vatthuṃ vippayuttapaccayāti vatthuṃ paṭicca vippayutta- paccayā, vatthunā vippayuttapaccayataṃ sādhentena uppajjantīti attho. Khandhe vippayuttapaccayāti khandhe paṭicca vippayuttapaccayā, khandhehi vippayuttapaccayataṃ sādhentehi uppajjatīti attho. Khandhā vatthuṃ vippayuttapaccayāti vatthuṃ paṭicca khandhā vippayuttapaccayā, vatthunā vippayuttapaccayataṃ sādhentena uppajjantīti attho. Cittasamuṭṭhānarūpaṃ khandhe vippayuttapaccayāti khandhe paṭicca vippayutta- paccayā, cittasamuṭṭhānaṃ rūpaṃ khandhehi vippayuttapaccayataṃ sādhentehi uppajjatīti attho. Sesavissajjanesupi vatthuṃ vippayuttapaccayātiādīsupi vuttanayeneva attho veditabbo. Vipākābyākate cettha vatthuggahaṇena cakkhvādīni saṅgaṇhitabbāni. Ekaṃ mahābhūtantiādi rūpābyākatassa paccayabhāvaṃ dassetuṃ vuttaṃ. Cittasamuṭṭhānanti abyākatacittasamuṭṭhānampi kusalākusalacittasamuṭṭhānampi. [70] Atthipaccaye sabbaṃ sahajātapaccayagatikaṃ. Tenevettha "sahajātapaccayasadisan"ti vuttaṃ. @Footnote: 1 cha.Ma. indriyapaccaye

--------------------------------------------------------------------------------------------- page479.

[71-72] Natthivigatā ārammaṇapaccayagatikā, avigataṃ sahajātagatikaṃ. Tenevettha "sahajātapaccayasadisan"ti 1- vuttaṃ. Ime tevīsati paccayāti saṅkhipitvā dassitānaṃ vasenetaṃ vuttaṃ. Vitthāretabbāti yā pucchā vissajjanaṃ labhanti, tāsaṃ vasena vitthāretabbā. Ayaṃ hetupaccayaṃ ādiṃ katvā ekamūlake paccayānulome paṭiccavārassa kusalattikassa vissajjane atthavaṇṇanā. ------------ 1. Paccayānuloma 2. Saṅkhyāvāra [73] Idāni ye ettha hetupaccayādīsu ekekasmiṃ paccaye vissajjanavārā laddhā, te gaṇanavasena dassetuṃ hetuyā navātiādi āraddhaṃ. Tattha hetuyā navāti hetupaccaye nava pucchāvissajjanavārā honti. Seyyathīdaṃ:- kusalena kusalaṃ, kusalena abyākataṃ, kusalena kusalābyākataṃ, akusalena akusalaṃ, akusalena abyākataṃ, akusalena akusalābyākataṃ, abyākatena abyākataṃ, kusalābyākatena abyākataṃ, akusalābyākatena abyākatanti. Ārammaṇe tīṇīti kusalena kusalaṃ, akusalena akusalaṃ, abyākatena abyākataṃ. Adhipatiyā navāti hetuyā vuttasadisāva. Dvādasasu hi paccayesu nava navāti vuttaṃ. Sabbesupi pucchāvissajjanāni hetupaccayasadisāneva. Vibhaṅge pana atthi viseso. Dasasu paccayesu tīṇi tīṇīti vuttaṃ. Sabbesupi pucchāvissajjanāni ārammaṇa- sadisāneva. Vibhaṅge pana atthi viseso. Aññamaññapaccayasmiñhi abyākatapadassa vissajjane rūpampi labbhati, tathā purejātapaccaye. Āsevanapaccaye vipākāni ceva vīthicittāni ca na labbhanti. Vipāke ekanti abyākatena 2- abyākatameva. Evamettha saṅkhepato nava tīṇi ekanti tividhova vāraparicchedo. Vitthārato dvādasa navakā, dasa @Footnote: 1 cha.Ma. ārammaṇapaccayasadisaṃ, sahajātapaccayasadisanti 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page480.

Tikā, ekaṃ ekakanti sabbesupi tevīsatiyā paccayesu ekūnacattāḷīsādhikaṃ vārasataṃ hoti ekūnacattāḷīsādhikañca pucchāsataṃ. Ekūnacattāḷīsādhikaṃ pucchāvissajjana- satantipi tasseva nāmaṃ. [74] Evaṃ hetupaccayādike ekamūlake gaṇanaṃ dassetvā ito paresu dumūlakādīsu vitthāradesanaṃ saṅkhipitvā ekamūlake dassitāya desanāya labbhamānagaṇanaññeva ādāya vāraparicchedaṃ dassetuṃ dumūlake tāva hetupaccayā ārammaṇe tīṇītiādimāha. Tatridaṃ lakkhaṇaṃ:- bahugaṇanopi paccayo abahugaṇanena saddhiṃ yutto tena samānagaṇano hoti. Tena vuttaṃ "hetupaccayā ārammaṇe tīṇī"ti. Hetārammaṇaduke ārammaṇe vuttāni tīṇeva vissajjanāni labbhantīti attho. Samānagaṇano pana samānagaṇanena saddhiṃ yutto apparihīnagaṇanova hoti. Tena vuttaṃ "hetupaccayā adhipatiyā navā"ti. Hetādhipatiduke naveva vissajjanāni labbhantīti attho. Vipāke ekanti hetuvipākaduke vipāke vuttaṃ ekameva vissajjanaṃ labbhatīti evaṃ tāva dumūlake vāraparicchedo veditabbo. [75] Timūlakādīsupi idameva lakkhaṇaṃ. Tenevāha hetupaccayā ārammaṇapaccayā adhipatiyā tīṇīti. Hetārammaṇādhipatittike ārammaṇe vuttāni tīṇeva vissajjanāni labbhantīti attho. Evaṃ sabbattha nayo netabbo. [76-79] Dvādasamūlake pana vipākapaccayo na labbhati, tasmā āsevanapaccayā kamme tīṇīti vatvā vipākaṃ aparāmasitvāva āhāre tīṇītiādi 1- vuttaṃ. Terasamūlakādīsupi eseva nayo. Te pana saṅkhipitvā tevīsatimūlakovettha dassito. So duvidho hoti sāsevano vā savipāko vā. Tattha paṭhamaṃ sāsevano dassito. So tīṇeva vissajjanāni labhati. Tena vuttaṃ "āsevanapaccayā avigate tīṇī"ti. @Footnote: 1 cha.Ma. ādi-saddo na dissati

--------------------------------------------------------------------------------------------- page481.

Savipāko pana āsevanaṃ na labhati, tasmā taṃ pahāya vipākavasena gaṇanāya dassanatthaṃ anantarāyeva "hetupaccayā .pe. Vipākapaccayā āhāre ekan"ti ekaṃ nayaṃ dassetvā pacchā tevīsatimūlakā dassitā. 1- Etesu pana dvīsu tevīsatimūlakesu kiñcāpi ekasmiṃ vipākapaccayo natthi, ekasmiṃ āsevanapaccayo, pacchājātapaccayo pana ubhayatthāpi. Ruḷhisaddena panete tevīsatimūlakātveva veditabbā. Tesu sāsevane āsevanassa vasena sabbattha tīṇeva vissajjanāni, savipāke vipākapaccayassa vasena ekamevāti ayaṃ hetupaccayaṃ ādiṃ katvā ekamūlakādīsu gaṇanā. Yampanetaṃ hetumūlakānantaraṃ "ārammaṇe ṭhitena sabbattha tīṇeva pañhā"ti vuttaṃ, taṃ ārammaṇaṃ 2- ādiṃ katvā ekamūlakepi dumūlakādīsupi sabbattha ārammaṇapade ceva ārammaṇena saddhiṃ sesapaccayayojanāsu ca yattha navahi bhavitabbaṃ, tattha tayova pañhā hontīti dassanatthaṃ vuttaṃ. Vipākapade pana vipākapadena saddhiṃ sesapaccayayojanāsu ca ekova pañho hoti. 3- Iti yaṃ heṭṭhā "bahugaṇanopi paccayo abahugaṇanena saddhiṃ yutto tena samānagaṇano hotī"ti vuttaṃ, 4- taṃ suvuttamevāti. 5- [80-85] Idāni ye ārammaṇādīnaṃ paccayānaṃ vasena ekamūlakādayo dassetabbā, tesu ekamūlako tāva hetuekamūlakeneva sadisoti ekasmimpi paccayena dassito. Ārammaṇapaccayavasena pana dumūlake gaṇanaṃ dassetuṃ ārammaṇapaccayā hetuyā tīṇi, adhipatiyā tīṇi .pe. Avigate tīṇīti vuttaṃ. Ettha ca "ārammaṇapaccayā adhipatiyā tīṇi .pe. Avigate tīṇī"ti vattabbe ye hetupaccayādayo paccayā bahugaṇanā, tesaṃ ūnataragaṇanehi samānagaṇanehi ca saddhiṃ @Footnote: 1 cha.Ma. tevīsatimūlakova dassito 2 cha.Ma. ārammaṇapaccayaṃ @3 cha.Ma. hotīti 4 cha.Ma. avocumha 5 cha.Ma. iti-saddo na dissati

--------------------------------------------------------------------------------------------- page482.

Saṃsandane yā gaṇanā labbhanti, tā 1- dassetuṃ ārammaṇapaccayassa purimabhāge ṭhitampi hetupaccayaṃ pacchimabhāge ṭhapetvā "ārammaṇapaccayā hetuyā tīṇī"ti vuttaṃ. Tenetaṃ āvikaroti:- ārammaṇapaccayo yena yena bahutaragaṇanena vā samānagaṇanena vā paccayena saddhiṃ dukatikādibhedaṃ gacchati, sabbattha tīṇeva pañhāvissajjanāni veditabbāni. Vipākapaccayena pana saddhiṃ saṃsandane ekameva labbhati, taṃ vipākapaccayādikāya gaṇanāya āvībhavissatīti idha na dassitaṃ. Yā cesā dumūlake gaṇanā dassitā, timūlakādīsupi esāva gaṇanāti ārammaṇapaccayavasena timūlakādayo na vitthāritā. Idāni adhipatipaccayādivasena dumūlakādīsu gaṇanaṃ dassetuṃ adhipatipaccayā hetuyā navātiādi vuttaṃ. Tatthāpi vuttanayeneva paccayaniddeso 2- veditabbo. Yathā ca adhipatipaccayā hetuyā nava, evaṃ sesesupi hetunā samānagaṇanāsu naveva. Iti yo 3- paccayo ādimhi tiṭṭhati, tena saddhiṃ samānagaṇanānaṃ saṃsandane ādimhi ṭhitassa vasena gaṇanā hoti, tena pana saddhiṃ ūnataragaṇanānaṃ saṃsandane ūnataragaṇanānaṃyeva vasena gaṇanā hotīti veditabbo. Yathā ca ārammaṇapaccayavasena, evaṃ adhipatipaccayavasenāpi tato paresaṃ anantarādīnaṃ vasenāpi timūlakādayo na vitthāritā. Tasmā dumūlake dassitagaṇanāvaseneva sabbattha sādhetabbā. Teneva vuttaṃ "ekekaṃ paccayaṃ mūlaṃ 4- kātūna sajjhāyamaggena gaṇetabbā"ti. Paccayānulomavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 472-482. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=10653&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=10653&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=40&i=56              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=40&A=502              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=40&A=469              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=40&A=469              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_40

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]