ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                   Paṭiccavāra paccayapaccanīyānulomavaṇṇanā
    [190] Idāni paccanīyānulome gaṇanaṃ dassetuṃ nahetupaccayā ārammaṇe
dvetiādi āraddhaṃ. Tattha hetumhi paccanīkato ṭhite ṭhapetvā adhipatiṃ avasesā
anulomato labbhanti. Pacchājāto pana anulomato sabbattheva na labbhati, ye
nava paccayā "arūpānaññevā"ti vuttā, tesu purejātañca āsevanañca ṭhapetvā
avasesesu sattasu paccanīkato ṭhitesu sesā arūpaṭṭhānikā anulomato na labbhanti.
Yo hi ārammaṇādīhi nuppajjati, na so anantarādayo labhati. Paṭisandhivipāko pana
purejātato sabbavipāko ca saddhiṃ kiriyāmanodhātuyā āsevanato anuppajjamānopi
anantarādayo labhati, tasmā "purejātañca āsevanañca ṭhapetvā"ti vuttaṃ.
@Footnote: 1 cha.Ma. anantarasamanantarapaccayādayo na labhanti

--------------------------------------------------------------------------------------------- page487.

Purejātapacchājātāsevanavipākavippayuttesu paccanīkato ṭhitesu avigataṃ 1- ṭhapetvā avasesā anulomato labbhanti. Kammapaccaye paccanīkato ṭhite ṭhapetvā vipākapaccayaṃ avasesā anulomato labbhanti. Āhārindriyesu paccanīkato ṭhitesu ṭhapetvā sabbaṭṭhānike ceva aññamaññakammāhārindriyapaccaye ca avasesā anulomato na labbhanti, itare yujjamānakavasena labbhanti. Jhānapaccaye paccanīkato ṭhite hetādhipatāsevanamaggapaccayā anulomato na labbhanti, maggapaccaye paccanīkato ṭhite hetādhipatipaccayā anulomato na labbhanti. Vippayuttapaccaye paccanīkato ṭhite purejātapaccayaṃ ṭhapetvā avasesā anulomato labbhanti. Evantesu tesu paccayesu paccanīkato ṭhitesu ye ye anulomato na labbhanti, te te ñatvā tesaṃ tesaṃ paccayānaṃ saṃsandane ūnataragaṇanānaṃ vasena gaṇanā veditabbā. [191-195] 2- Dumūlakādīsu nayesu yaṃ yaṃ ādiṃ 2- katvā ye ye dukādayo dassitā, te te labbhamānālabbhamānapaccayavasena yathā yathā dassitā, tathā tathā sādhukaṃ sallakkhetabbā. Tattha yaṃ nahetuvasena dumūlakādayo naye dassentena nahetupaccayā nārammaṇapaccayā .pe. Nāsevanapaccayāti vatvā "yāva āsevanā sabbaṃ sadisan"ti vuttaṃ. Tassa "naaññamaññapaccayā sahajāte ekan"tiādīhi sadisatā veditabbā. Yañca "nakamme gaṇite pañca gaṇhātī"ti 3- sīhalabhāsāya likhitaṃ, tassattho:- nahetupaccayamādiṃ katvā nakammapaccayāti evaṃ nakammapaccayena ghaṭite sahajāte ekanti evaṃ dassitā pañceva paccayā anulomato labbhanti, na aññeti. Evaṃ aññesupi evarūpesu ṭhānesu byañjanaṃ anādiyitvā adhippetatthoyeva gahetabbo. Evarūpañhi byañjanaṃ attano saññānibandhanatthaṃ porāṇehi sakabhāsāya 4- likhitaṃ. @Footnote: 1 cha.Ma. ekaṃ 2-2 cha.Ma. dumūlakādīsu ca nayesu yaṃ yaṃ paccayaṃ ādiṃ @3 Sī. pañca pañhātīti 4 cha.Ma. sakasakabhāsāya

--------------------------------------------------------------------------------------------- page488.

Apica imasmiṃ paccanīyānulome paccayuppannadhammesupi atthidhammo kammapaccayaṃ labhati, na indriyapaccayaṃ, so asaññesu ceva pañcavokārabhave pavatte ca rūpajīvitindriyavasena veditabbo. Atthidhammo maggapaccayaṃ labhati, na hetupaccayaṃ, so vicikicchuddhaccasahagatamohavasena 1- veditabbo, atthidhammo jhānapaccayaṃ labhati, na maggapaccayaṃ, so manodhātuahetukamanoviññāṇadhātuvasena veditabbo. Yattha kaṭattārūpāni nānākkhaṇikakammavaseneva kammapaccayaṃ labhanti, tattha rūpadhammā hetādhipativipākindriyajhānamaggapaccaye na labhanti, sabbaṭṭhānikā paccanīyā na honti. Ahetuke adhipatipaccayo natthīti imesampi pakiṇṇakānaṃ vasenettha gaṇanavāro asammohato veditabbo. Tatrāyaṃ nayo:- nahetupaccayā ārammaṇe dveti ettha tāva ahetukamoho ceva ahetukavipākakiriyā ca paccayuppannā, 2- tasmā akusalenākusalaṃ, abyākatenābyākataṃ sandhāya ettha dveti vuttaṃ. Sesesupi eseva nayo. Āsevane pana vipākaṃ na labbhati, tathā kiriyāmanodhātu. Tasmā kiriyāhetukamano- viññāṇadhātuvasenettha abyākatenābyākatanti 3- veditabbaṃ. Vipāke ekanti abyākatenābyākatameva. Magge ekanti akusalenākusalameva. [196-197] Nārammaṇamūlake hetuyā pañcāti rūpameva sandhāya vuttaṃ, tañhi kusalaṃ akusalaṃ abyākataṃ kusalābyākataṃ akusalābyākatañcāti pañca koṭṭhāse paṭicca uppajjati. Sabbapañcakesupi eseva nayo. Aññamaññe ekanti bhūtarūpāni ceva vatthuñca sandhāya vuttaṃ. Tāni hi nārammaṇapaccayā aññamaññapaccayā uppajjanti. Timūlakepi eseva nayo. [198-202] Nādhipatimūlake hetuyā navāti anulome hetumhi vuttāneva. Tīṇītiādīnipi heṭṭhā anulome vuttasadisāneva. Timūlake dveti heṭṭhā nahetupaccayā ārammaṇe vuttasadisāneva. @Footnote: 1 cha.Ma......sahajātamohavasena 2 cha.Ma. paccayuppannaṃ 3 cha.Ma. iti-saddo na dissati

--------------------------------------------------------------------------------------------- page489.

[203-233] Napurejātamūlake hetuyā sattāti heṭṭhā "āruppe kusalaṃ ekaṃ khandhaṃ paṭiccā"tiādinā nayena napurejāte 1- dassitāneva. Sabbasattakesupi eseva nayo. Nakammamūlake hetuyā tiṇītiādīsu cetanāva paccayuppannā, tasmā kusalaṃ akusalaṃ abyākatañca paṭicca uppattiṃ sandhāya tīṇīti vuttaṃ. Iminā nayena "ekaṃ dve tīṇi pañca satta navā"ti āgataṭṭhānesu gaṇanā veditabbā. "cattāri cha aṭṭhā"ti imā pana tisso gaṇanā natthevāti. Paccayapaccanīyānulomavaṇṇanā niṭṭhitā. Niṭṭhitā ca paṭiccavārassa atthavaṇṇanā. -------------


             The Pali Atthakatha in Roman Book 55 page 486-489. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=10984&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=10984&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=40&i=192              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=40&A=2140              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=40&A=1375              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=40&A=1375              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_40

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]