ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page490.

3. Paccayavāravaṇṇanā [243] Paccayavāre kusalaṃ dhammaṃ paccayāti kusaladhamme patiṭṭhito hutvā kusalaṃ dhammaṃ nissayaṭṭhena paccayaṃ katvāti attho. Kusalaṃ ekaṃ khandhaṃ paccayāti kusalaṃ ekaṃ khandhaṃ nissayaṃ 1- katvā tayo khandhā uppajjanti hetupaccayāti vuttaṃ hoti. Imināva upāyena sabbapadesu attho veditabbo. Vatthuṃ paccayā vipākābyākatā kiriyābyākatā khandhāti idaṃ pañcavokāre pavattivasena vuttaṃ. Pañcavokāre pavattiyañhi khandhānaṃ purejātaṃ vatthuṃ 2- nissayapaccayo hoti. Paṭiccatthassa pana sahajātatthattā paṭiccavāre esa nayo na labbhatīti paṭisandhiyaṃ sahajātameva vatthuṃ sandhāya "vatthuṃ paṭicca khandhā"ti vuttaṃ. Kusalaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhātiādīsupi imināva nayena attho veditabbo. Abyākataṃ dhammaṃ paccayā kusalo ca abyākato cāti kusalābyākatānaṃ hetupaccayavasena ekato uppattiṃ sandhāya vuttaṃ. Kusaluppattikkhaṇasmiñhi vatthuṃ nissāya kusalā khandhā cittasamuṭṭhāne ca mahābhūte nissāya cittasamuṭṭhānaṃ upādārūpaṃ hetupaccayavasena ekato uppajjati. Iti paccayabhūtassa abyākatassa nānattepi paccayuppannānaṃ hetupaccayavasena ekato uppattiṃ sandhāyetaṃ vuttanti veditabbaṃ. Aññesupi evarūpesu ṭhānesu eseva nayo. Evaṃ imasmiṃ hetupaccaye sahajātañca purejātañca nissayaṭṭhena paccayaṃ katvā sattarasa pañhā vissajjitā. Tattha khandhā ceva bhūtā ca sahajātavasena, vatthuṃ 2- sahajātapurejātavasena gahitaṃ. Paṭiccavāre pana sahajātavasena paccayo labbhati, tasmā tattha naveva pañhā vissajjitā. Ye panete ettha sattarasa pañhā vissajjitā, tesu ekādike ekāvasāne vissajjane kusalādīsu ekapaccayato eko paccayuppanno. Ekādike dukāvasāne ekapaccayato nānāpaccayuppanno. Dukādike ekāvasāne nānāpaccayato eko paccayuppanno. Dukādike dukāvasāne nānāpaccayato nānāpaccayuppanno. @Footnote: 1 cha.Ma. nissayapaccayaṃ 2 cha.Ma. vatthu

--------------------------------------------------------------------------------------------- page491.

[248-252] Ārammaṇapaccayādīsupi imināva upāyena pañhāvissajjanappabhedo veditabbo. Yampanetaṃ ārammaṇe 1- vatthuṃ paccayā khandhāti vuttaṃ, taṃ paṭisandhikkhaṇe vipākakkhandheyeva sandhāya vuttaṃ. Cakkhuviññāṇādīni abyākataṃ nissāya ārammaṇapaccayena uppajjantānaṃ pabhedadassanatthaṃ vuttāni. Puna vatthuṃ paccayāti pavatte vipākakiriyābyākatānaṃ uppattidassanatthaṃ vuttaṃ. Sesaṃ purimanayeneva veditabbaṃ. Evaṃ imasmiṃ ārammaṇapaccaye sahajātañca purejātañca paccayaṃ katvā satta pañhā vissajjitā. Tattha khandhā sahajātavasena, vatthuṃ 2- sahajātapurejātavasena, cakkhvāyatanādīni purejātavasena gahitāni. Paṭiccavāre pana sahajātavaseneva paccayo labbhati, tasmā tattha tayova pañhā vissajjitā. [253-254] Adhipatipaccaye vipākābyākataṃ lokuttarameva veditabbaṃ. Anantarasamanantarā rūpābhāvena ārammaṇasadisā. Parato āsevananatthivigatesupi eseva nayo. [255] Sahajātapaccaye kaṭattārūpaṃ upādārūpanti upādārūpasaṅkhātaṃ kaṭattārūpaṃ. Idaṃ asaññasattānaññeva rūpaṃ sandhāya vuttaṃ. Cakkhvāyatanādīni pañcavokāravasena vuttāni. [256-257] Aññamaññapaccaye ca yathā ārammaṇapaccayā evanti vissajjanasamataṃ sandhāya vuttaṃ. Paccayuppannesu pana nānattaṃ atthi. [258] Upanissayapaccaye ārammaṇapaccayasadisanti rūpābhāvatopi vissajjanasamatāyapi vuttaṃ. [259-260] Vatthuṃ purejātapaccayātiādīnaṃ paṭiccavāre vuttanayeneva attho gahetabbo. @Footnote: 1 cha.Ma. ārammaṇapaccaye 2 cha.Ma. vatthu

--------------------------------------------------------------------------------------------- page492.

[261-266] Kammapaccaye tīṇīti kusalaṃ paccayā kusalo abyākato kusalābyākato cāti evaṃ tīṇi veditabbāni. Akusalepi eseva nayo. [267-268] Vippayuttapaccaye khandhe vippayuttapaccayāti khandhe nissāya vippayuttapaccayā uppajjantīti attho. Khandhā vatthuṃ vippayuttapaccayāti khandhā vatthuṃ nissāya vippayuttapaccayā uppajjantīti attho. Sesaṃ heṭṭhā vuttanayeneva veditabbaṃ. [269-276] Idāni yathāladdhāni vissajjanāni gaṇanavasena dassetuṃ hetuyā sattarasātiādimāha. Tattha hetuyā sattarasāti kusalena kusalaṃ, kusalenābyākataṃ, kusalena kusalābyākatanti evaṃ kusalavasena ekādikāni ekāvasānāni dve, dukāvasānamekanti tīṇi vuttāni honti, tathā akusalavasena. Abyākatenābyākataṃ, teneva kusalaṃ, akusalaṃ, kusalābyākataṃ, akusalābyākatañca, kusalābyākatehi kusalaṃ, abyākataṃ, kusalābyākataṃ, akusalābyākatehi akusalaṃ, abyākataṃ, akusalābyākatanti evaṃ sattarasa vārāni veditabbāni. Ārammaṇe sattāti kusalena kusalaṃ, akusalenākusalaṃ, abyākatenābyākataṃ, abyākatena kusalaṃ, abyākatena akusalaṃ, kusalābyākatena kusalaṃ, akusalābyākatenā- kusalanti evaṃ satta. Vipāke ekataṃti abyākatena abyākatameva. Evamettha sattarasa satta ekanti tayo vāraparicchedā honti. Tesu dvādasa sattarasakā ekādasa 1- sattakā ekaṃ ekakanti te sabbe sādhukaṃ sallakkhetvā parato dukatikādivasena paccayasaṃsandane ūnataragaṇanassa vasena gaṇanā veditabbā. Sakkā hi imāya gaṇanāya dukamūlakādīsu vāraparicchedaṃ 2- jānitunti puna "kusalaṃ dhammaṃ paccayā @Footnote: 1 cha.Ma. dasa 2 cha.Ma. vāraparicchede

--------------------------------------------------------------------------------------------- page493.

Kusalo dhammo"ti anāmasitvā gaṇanavaseneva vāraparicchedaṃ dassetuṃ hetupaccayā ārammaṇe sattātiādi āraddhaṃ. Tattha kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā ārammaṇapaccayā. Kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhāti iminā nayena ārammaṇe laddhavissajjanāni vitthāretabbāni. Ayantāva anulome nayo.


             The Pali Atthakatha in Roman Book 55 page 490-493. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=11064&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11064&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=40&i=246              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=40&A=2947              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=40&A=1672              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=40&A=1672              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_40

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]