ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                   Pañhāvārassa ghaṭane anulomagaṇanā
    [439] Idāni ettha yathāladdhāni vissajjanāni gaṇanāvasena dassetuṃ hetuyā
sattātiādi vuttaṃ. Tattha sattāti kusalena kusalaṃ, abyākataṃ, kusalābyākatanti
tīṇi, tathā akusalena, abyākatenābyākatamevāti evaṃ satta. Ārammaṇe navāti
ekamūlakekāvasānāni nava. Adhipatiyā dasāti kusalaṃ kusalassa sahajātato ceva
ārammaṇato ca, akusalassa ārammaṇatova, abyākatassa sahajātato ceva ārammaṇato
ca, kusalābyākatassa sahajātatovāti kusalamūlakāni cattāri. Akusalaṃ akusalassa
@Footnote: 1 cha.Ma. vipākapaccaye

--------------------------------------------------------------------------------------------- page518.

Sahajātato ceva ārammaṇato ca, abyākatassa sahajātatova, tathā akusalābyākatassāti akusalamūlakāni tīṇi. Abyākato abyākatassa sahajātato ceva ārammaṇato ca, kusalassa ārammaṇatova, tathā akusalassāti abyākatamūlakāni tīṇīti evaṃ dasa. Ettha pana ārammaṇādhipatipi sattadhā, sahajātādhipatipi sattadhāva labbhati. Anantare sattāti kusalamūlakāni dve, tathā akusalamūlakāni, abyākatamūlakāni tīṇīti evaṃ satta. Samanantarepi etāneva. Sahajāte navāti kusalamūlakāni tīṇi, akusalamūlakāni tīṇi, abyākatamūlakaṃ ekaṃ, tathā kusalābyākatamūlakaṃ, akusalābyākata- mūlakañcāti evaṃ nava. Aññamaññe tīṇīti kusalena kusalaṃ, akusalena akusalaṃ, abyākatena abyākatanti evaṃ tīṇi. Nissaye terasāti sahajātatova kusalamūlakāni tīṇi, tathā akusalamūlakāni, tathā abyākatamūlakāni. Ettha pana purejātampi labbhati. Abyākatañhi abyākatassa sahajātampi hoti purejātampi, kusalassa purejātameva, tathā akusalassa, puna kusalābyākato sahajātapurejātato kusalassa, sahajātatova abyākatassa, tathā akusalābyākatoti evaṃ terasa. Upanissaye navāti ekamūlakekāvasānā nava. Tesaṃ vibhaṅge tevīsati bhedā dassitā. Tesu ārammaṇūpanissaye satta, anantarūpanissaye satta, pakatūpanissaye nava honti. Purejāte tīṇīti abyākato abyākatassa, kusalassa, akusalassāti evaṃ tīṇi. Pacchājāte tīṇīti kusalo abyākatassa, akusalo abyākatassa, abyākato abyākatassāti evaṃ tīṇi. Āsevane tīṇi aññamaññasadisāni. Kamme satta hetusadisāni. Tattha dvīsu vissajjanesu nānākkhaṇikakammampi āgataṃ, pañcasu sahajātameva. Vipāke ekaṃ abyākatena abyākataṃ. Āhārindriyajhānamaggesu satta hetusadisāneva. Indriyampanettha sahajātapurejātavasena āgataṃ. Sampayutte tīṇi aññamaññasadisāni. Vippayutte pañcāti sahajātapacchājātato kusalena

--------------------------------------------------------------------------------------------- page519.

Abyākataṃ, akusalena abyākataṃ, sahajātapurejātapacchājātato abyākatena abyākataṃ, vatthupurejātato abyākatena kusalaṃ, tathā akusalanti ekaṃ kusalamūlaṃ, ekaṃ akusalamūlaṃ, tīṇi abyākatamūlānīti evaṃ pañca. Atthiyā terasāti sahajātato kusalena kusalaṃ, sahajātapacchājātato kusalena abyākataṃ, sahajātatova kusalena kusalābyākatanti kusalamūlāni tīṇi, tathā akusalamūlāni, sahajātapurejātapacchājātāhārindriyato pana abyākatena abyākataṃ, vatthārammaṇapurejātato abyākatena kusalaṃ, tathā akusalaṃ, sahajātapurejātato kusalo ca abyākato ca akusalassa, sveva abyākatassa sahajātapacchājātāhārindriyato sahajātapurejātato ca kusalo ca abyākato ca kusalassa, sveva abyākatassa sahajāta- pacchājātāhārindriyatoti evaṃ terasa. Natthivigatesu satta anantarasamanantarasadisāni. 1- Avigate terasa atthisadisānīti evamettha satta gaṇanaparicchedā ekaṃ tīṇi pañca satta nava dasa terasāti. Tesu vipākavasena ekameva ekakaṃ, aññamaññapurejātapacchājātā- sevanasampayuttavasena pañca tikā, vippayuttavasena ekameva pañcakaṃ, hetānantara- samanantarakammāhārindriyajhānamagganatthivigatavasena dasa sattakā, ārammaṇasahajātūpa- nissayavasena tayo navakā, adhipativasena ekaṃ dasakaṃ, nissayaatthiavigatavasena tayo terasakāti evaṃ tasmiṃ tasmiṃ paccaye niddiṭṭhavāre gaṇanavasena sādhukaṃ sallakkhetvā tesaṃ vasena dukatikādīsu paccayasaṃsandane gaṇanā veditabbā. [440] Ye pana paccayā yesaṃ paccayānaṃ visabhāgā vā viruddhā vā honti, te tehi saddhiṃ na yojetabbā. Seyyathīdaṃ:- hetupaccayassa tāva ārammaṇānantara- samanantarūpanissayapurejātapacchājātakammāsevanāhārajhānanatthivigatādhipatipaccaye ca ṭhapetvā vīmaṃsaṃ sesādhipatino visabhāgā, sahajātādayo tassa 2- sabhāgā. Kasmā? tathā bhāvābhāvato. Hetupaccayo hi yesaṃ hetupaccayo hoti, tesaṃ @Footnote: 1 cha.Ma. anantarasadisāni 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page520.

Sahajātādipaccayopi hoti, ārammaṇādipaccayo pana na hotīti ārammaṇādayo tassa visabhāgā nāma. Tasmā so tehi te vā tena saddhiṃ na yojetabbā. Purejātapacchājātasampayuttavippayuttaatthinatthivigatāvigatāpi aññamaññaṃ viruddhā, tepi aññamaññaṃ na yojetabbā. Tattha ayojanīye vajjetvā yojanīyehi yoge ye vārā labbhanti, te saṅkhepato dassetuṃ hetupaccayā adhipatiyā cattārītiādi vuttaṃ. Tattha kiñcāpi hetupaccayassa adhipatinā saṃsandane ūnataragaṇanavasena sattahi vārehi bhavitabbaṃ, yasmā pana adhipatīsu vīmaṃsāva hetupaccayo hoti, na itare, tasmā visabhāge vajjetvā sabhāgavasena "cattārī"ti vuttaṃ. Tāni evaṃ veditabbāni:- kusalo dhammo kusalassa dhammassa hetupaccayena paccayo adhipatipaccayena paccayo, kusalā vīmaṃsā sampayuttakānaṃ khandhānaṃ, kusalo dhammo abyākatassa dhammassa hetupaccayena paccayo adhipatipaccayena paccayo, kusalā vīmaṃsā cittasamuṭṭhānānaṃ rūpānaṃ, kusalo dhammo kusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo adhipatipaccayena paccayo, kusalā vīmaṃsā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ, abyākato dhammo abyākatassa dhammassa hetupaccayena paccayo adhipatipaccayena paccayo, vipākābyākatā kiriyābyākatā vīmaṃsā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānanti. Ettha ca vipākābyākatā lokuttaratova gahetabbā. Ārammaṇapaccayaanantarapaccayādayo pana visabhāgattā na yojitā. Imināva upāyena sabbattha labbhamānañca alabbhamānañca ñatvā labbhamānavasena vārā uddharitabbā. Sahajāte sattāti hetuyā laddhāneva. Aññamaññe tīṇīti suddhikaaññamaññe laddhāneva. Nissaye sattāti hetuyā laddhāneva. Vipāke ekanti suddhikavipāke laddhameva. Indriyamaggesu cattārīti heṭṭhā vuttanayāneva. Sampayutte tīṇīti

--------------------------------------------------------------------------------------------- page521.

Suddhikasampayutte laddhāneva. Vippayutte tīṇīti kusalādicittasamuṭṭhānaṃ 1- rūpaṃ paccayuppannaṃ katvā veditabbāni. Atthiavigatesu sattāti hetuyā laddhāneva. [441-443] Evaṃ yehi adhipatipaccayādīhi ekādasahi paccayehi saddhiṃ hetupaccayo yojanaṃ labhati, tesaṃ vasena dumūlakanaye gaṇanaṃ dassetvā idāni timūlakādīsu tassa dassanatthaṃ lakkhaṇaṃ ṭhapento hetusahajātanissayaatthiavigatanti sattātiādimāha. Potthakesu pana nissaupanissaadhipāti evaṃ parihīnakkharāni paccayanāmāni likhanti, taṃ saññākaraṇamattavasena likhitaṃ, tasmā tādisesu ṭhānesu paripuṇṇā pāli kātabbā. Yaṃ panidaṃ lakkhaṇaṃ ṭhapitaṃ, tena idaṃ dīpeti:- ayaṃ hetupaccayo sahajātādīhi catūhi saddhiṃ saṃsandane attano vibhaṅge laddhāni satteva vissajjanāni labhati. Sace panettha aññamaññapaccayo pavisati, aññamaññe laddhāni tīṇi labhati. Sace sampayuttapaccayo pavisati, tāneva tīṇi labhati. Sace vippayutta- paccayo pavisati, hetuvippayuttaduke laddhāni tīṇi labhati. Sace vipākapaccayo pavisati, sabbehi vipākasabhāgehi saddhiṃ saṃsandane ekameva vissajjanaṃ labhati. Sace panettha indriyamaggapaccayā pavisanti, tehi saddhiṃ dumūlake laddhāni cattāriyeva labhati. Sace tehi saddhiṃ aññamaññapaccayo pavisati, hetādhipatiduke dassitesu catūsu vissajjanesu "kusalo dhammo abyākatassa, kusalo dhammo kusalassa ca abyākatassa cā"ti dve apanetvā sesāni dve labhati. Sacepi tattha sampayuttapaccayo pavisati, tāneva dve labhati. Sace pana vippayuttapaccayo pavisati, itarāni dve labhati. Sace pana tesu vipākapaccayo pavisati, sabbatthekameva labhati. Adhipatinā pana saddhiṃ hetādhipatidukato ūnataragaṇanesu apavisantesu cattāriyeva labhati. Ūnataragaṇanesu @Footnote: 1 Sī.,Ma. kusalādīni cittasamuṭṭhānaṃ

--------------------------------------------------------------------------------------------- page522.

Pavisantesu tesaṃ vasena dve ekanti labhati. Evantesaṃ tesaṃ paccayānaṃ samāyoge labbhamānagaṇanaṃ viditvā timūlakādīsu gaṇanā uddharitabbāti. Etesu pana ghaṭanesu sabbapaṭhamāni cattāri ghaṭanāni sāmaññato navannampi hetūnaṃ vasena vuttāni avipākāneva. 1- Abyākatenābyākatavissajjane panettha vipākahetupi labhati. Tato parāni pañca ghaṭanāni vipākahetuvasena vuttāni. Tattha sabbe sahajātavipākā ceva vipākasahajātarūpā ca. Tesu paṭhamaghaṭane vipākā ceva taṃsamuṭṭhānarūpā ca labbhanti, dutiye vipākā ceva paṭisandhiyañca vatthurūpaṃ. Tatiye arūpadhammāva. Catutthe vipākacittasamuṭṭhānarūpameva. Pañcame vatthurūpameva labbhati. Tato parāni pañcadasa ghaṭanāni indriyayuttāni 2- amohahetuvasena vuttāni. Tattha paṭhamāni nava nirādhipatīni, pacchimāni cha sādhipatīni. Nirādhipatikesupi paṭhamāni cattāri sāmaññato sabbattha amohavasena vuttāni, pacchimāni pañca vipākāmohavasena. Tattha nirādhipatikesu paṭhame cattārīti heṭṭhā hetādhipatiduke dassitāneva. Dutiye cittasamuṭṭhānarūpaṃ parihāyati. Tatiye vatthurūpaṃ parihāyati. Catutthe kusalo dhammo cittasamuṭṭhānānaṃ, abyākato taṃsamuṭṭhānarūpameva 3- labbhati. Tato parāni vipākayuttāni pañca heṭṭhā vuttanayāneva. Sādhipatikesu paṭhamāni tīṇi ghaṭanāni sāmaññato vipākāvipākahetuvasena vuttāni. Tesu paṭhame cattāri vuttanayāneva. Dutiye rūpaṃ parihāyati, tatiye arūpaṃ parihāyati. Tato parāni tīṇi vipākahetuvasena vuttāni. Tesu paṭhame rūpārūpaṃ labbhati, dutiye arūpameva, tatiye rūpamevāti. Evampi @Footnote: 1 cha.Ma. avipākāni 2 cha.Ma. indriyamaggayuttāni @3 cha.Ma. taṃsamuṭṭhānānanti rūpameva

--------------------------------------------------------------------------------------------- page523.

Tesaṃ tesaṃ paccayānaṃ samāyoge labbhamānagaṇanaṃ viditvā timūlakādīsu gaṇanā uddharitabbāti. Hetumūlakaṃ niṭṭhitaṃ. [444] Ārammaṇamūlakepi adhipatipaccayādayo satta ārammaṇena sabhāgā, sesā soḷasa visabhāgāti te ayojetvā satteva yojitā. Tesu adhipatiyā sattāti kusalo dhammo kusalassa dhammassa, akusalassa dhammassa, abyākatassāti evaṃ kusalamūlāni tīṇi, akusalamūlaṃ ekaṃ, abyākatamūlāni tīṇīti satta. Nissaye tīṇīti vatthuvasena abyākatamūlāneva. Upanissaye satta heṭṭhimāneva. Purejāte tīṇīti vatthārammaṇavasena abyākatamūlāni. Vippayutte tīṇīti vatthuvaseneva. Atthiavigatesu tīṇīti vatthārammaṇavasena. Yathā pana hetumūlake lakkhaṇadassanatthaṃ ghaṭanāni ṭhapitāni, tathā ārammaṇamūlakādīsupi. [445] Tattha yāni tāva imasmiṃ ārammaṇamūlake pañca ghaṭanāni ṭhapitāni. Tattha paṭhamaṃ ārammaṇādhipativasena sādhipatikaṃ. Tattha sattāti ārammaṇādhipatiduke laddhavissajjanāneva. Dutiyaṃ nirādhipatikaṃ. Tattha tīṇīti vatthārammaṇavasena ārammaṇa- vaseneva vā abyākatamūlāni. Tatiyaṃ nissaye yuttaṃ. 1- Tattha tīṇīti vatthuvasena abyākatamūlāni. Catutthapañcamāni sādhipatikāni. Tesu catutthe ekanti vatthārammaṇa- vasena ārammaṇavasena vā abyākatamūlaṃ akusalaṃ. Pañcame ekanti nissayato abyākatamūlaṃ akusalaṃ. Evamidhāpi labbhamānavasena timūlakādīsu 2- gaṇanā veditabbā. Tathā adhipatimūlakādīsupi. Ārammaṇindriyavipākavasena vitthārayojanaṃ pana avatvā tattha tattha vattabbayuttakamattameva 3- vadāmāti. @Footnote: 1 cha.Ma. tatiyaṃ nissayena vuttaṃ 2 cha.Ma. tikādīsu 3 cha.Ma. vattabbayuttakameva

--------------------------------------------------------------------------------------------- page524.

[446] Adhipatimūlake sahajāte sattāti sahajātādhipativasena kusalamūlāni tīṇi, akusalamūlāni tīṇi, abyākatamūlamekaṃ. Sahajātena pana saddhiṃ ārammaṇādhipati ārammaṇādhipatinā ca saddhiṃ sahajātaṃ na labbhati. Aññamaññe tīṇīti sahajātādhipati- vaseneva. Nissaye aṭṭhāti kusalamūlāni tīṇi, akusalamūlāni tīṇi, abyākatamūlāni dve. Abyākato hi adhipati abyākatassa sahajātato ceva ārammaṇato ca nissayo hoti, akusalassa ārammaṇatova. Kusalassa pana ubhayathāpi na hotīti abyākatamūlāni dveyevāti evaṃ aṭṭha. Upanissaye satta ārammaṇasadisāneva. Purejāte ekanti abyākatādhipati ārammaṇavasena akusalassa. Vipāke ekaṃ abyākatena abyākataṃ lokuttaraṃ. Āhārādīsu satta heṭṭhā ekamūlake laddhāneva. Vippayutte cattārīti kusalena abyākataṃ, tathā akusalena, abyākatena abyākatañca kusalañca. Atthiavigatesu aṭṭha nissayasadisāneva. [447-452] Ghaṭanāni panettha paṭipāṭiyā ārammaṇādīhi ayojetvā paṭhamaṃ atthiavigatehi yojitāni. Kiṃkāraṇāti? ubhayādhipatimissakattā. Tattha paṭhame ghaṭane ārammaṇādhipativasena vatthārammaṇaṃ labbhati, dutiye nissayavasena garuṃ katvā assādentassa vatthumeva, tatiye sahajātādhipativasena kusalādayo rūpānaṃ, ārammaṇādhipativasena vatthu akusalassa. Tato parāni tīṇi ghaṭanāni ārammaṇādhipativasena vuttāni. Tattha paṭhame sattāti heṭṭhā vuttāneva. Dutiye ekanti purejātāni vatthārammaṇāni akusalassa. Tatiye vatthumeva akusalassa. Tato parāni tīṇi ghaṭanāni vipākāvipākasādhāraṇāni sahajātādhipativasena vuttāni. Tattha paṭhame rūpārūpaṃ labbhati, dutiye arūpameva, tatiye rūpameva. Tato parāni tīṇi vipākādhipativasena vuttāni. Tesupi paṭhame rūpārūpaṃ labbhati, dutiye arūpaṃ, tatiye rūpameva. Tato parāni cha ghaṭanāni āhārindriyayuttāni cittādhipativasena vuttāni. Tattha tīṇi avipākāni, tīṇi savipākāni. Tesu gaṇanā pākaṭāyeva. Tato parāni cha

--------------------------------------------------------------------------------------------- page525.

Ghaṭanāni tatheva viriyādhipativasena vuttāni. Nanu ca adhipatipaṭipāṭiyā paṭhamaṃ viriyādhipativasena vattabbāni siyuṃ, kasmā tathā na vuttānīti? parato hetuvasena vuttaghaṭanehi sadisattā. Parato hi hetuvasena ghaṭanāni amohassa vīmaṃsādhipatittā vīmaṃsāya ca sammādiṭṭhibhāvato maggayuttāni. Viriyampi ca sammāvāyāmamicchāvāyāma- bhāvena maggoti tena saddhiṃ ghaṭanāni parato hetuvasena vuttaghaṭanehi sadisānīti paravattetvā vuttāni. Tesupi gaṇanā pākaṭāyeva. [453-456] Anantarasamanantaramūlakesu sattāti kusalo kusalassa abyākatassa ca, tathā akusalo, abyākato tiṇṇannampīti evaṃ satta. Kamme ekanti kusalā maggacetanā attano vipākābyākatassa. Ghaṭanāni panetesu tīṇi tīṇiyeva. Tāni bahuvārapaṭipāṭiyā yuttāni. 1- [457-460] Sahajātaaññamaññanissayamūlakesu ye ye dukamūlake paccayā vuttā, te teyeva ādito ṭhitena sabhāgā. Tasmā dukamūlake gaṇanaṃ ñatvā ye upari paccayā ghaṭitā, tesu ūnataragaṇanassa vasena sabbattha ghaṭanesu 2- gaṇanā veditabbā. Tattha sahajātamūlakāni 3- dasa ghaṭanāni. Tesu pañca avipākāni, pañca savipākāni. Tattha avipākesu tāva paṭhame kusalo kusalassa abyākatassa kusalābyākatassa kusalābyākato abyākatassāti cattāri, tathā akusalo, abyākato abyākatassevāti evaṃ nava. Tattha kusalākusalādikesu aṭṭhasu vissajjanesu arūpañceva cittasamuṭṭhānarūpañca labbhati. Abyākate vatthurūpampi. Dutiye ghaṭane abyākatavissajjane rūpesu vatthurūpameva 4- labbhati, tatiye tīsupi arūpameva, catutthe cittasamuṭṭhānarūpameva, pañcame paṭisandhiyaṃ vatthunā saddhiṃ arūpadhammā. Savipākesu paṭhame vipākā ceva vipākacittasamuṭṭhānarūpañca, dutiye vipākā ceva @Footnote: 1 cha.Ma. tāni bahutarapaṭipāṭiyā vuttāni 2 cha.Ma. sabbaghaṭanesu @3 cha.Ma. sahajātamūlake 4 cha.Ma. vatthumeva

--------------------------------------------------------------------------------------------- page526.

Vatthurūpañca, tatiye vipākameva, catutthe vipākacittasamuṭṭhānarūpameva, 1- pañcame vatthurūpameva labbhati. Aññamaññamūlake cha ghaṭanāni. Tesu paṭhamāni tīṇi avipākāni, pacchimāni tīṇi savipākāni. Tesu gaṇanā pākaṭāyeva. [461] Nissayamūlake nissayapaccayā ārammaṇe tīṇīti vatthumārammaṇaṃ katvā pavattakusalādivasena veditabbāni. Upanissaye ekanti vatthumārammaṇūpanissayaṃ katvā uppannākusalaṃ. Sesaṃ dumūlake heṭṭhā vuttanayeneva veditabbaṃ. [462-464] Imasmiṃ pana nissayapaccaye vīsati ghaṭanāni. Tesu purimāni cha ghaṭanāni purejātasahajātavasena vuttāni, tato cattāri purejātavaseneva, tato dasa sahajātavaseneva. Tattha paṭhame ghaṭane terasāti nissayapaccayavibhaṅge vuttāneva. Dutiye aṭṭhāti sahajātādhipativasena satta, vatthuṃ garuṃ katvā akusalañcāti aṭṭha. Tatiye satta indriye laddhāneva. Catutthe pañca vippayutte laddhāneva. 2- Pañcame cattārīti kusalādīni cittasamuṭṭhānānaṃ vatthu ca akusalassa. Chaṭṭhe tīṇīti kusalādīni cittasamuṭṭhānassa. Purejātavasena catūsu paṭhame tīṇīti vatthu kusalādīnaṃ cakkhvādīni ca abyākatassa. Dutiye vatthumeva kusalādīnaṃ. Tatiye ekanti vatthu akusalassa. Catutthe cakkhvādīni viññāṇapañcakassa. Sahajātavasena dasa savipākāvipākavasena dvidhā bhinditvā sahajātamūlake vuttanayeneva veditabbāni. [465] Upanissayamūlake ārammaṇe sattāti ārammaṇūpanissaye laddhāneva. Adhipatiyā sattāti tāneva. Anantarasamanantaresu anantarūpanissaye laddhāneva. Nissaye ekanti vatthu akusalassa. Purejāte ekanti tasseva vatthuṃ vā ārammaṇaṃ vā. Āsevane tīṇi anantarūpanissayavasena. Kamme dve pakatūpanissayavasena. @Footnote: 1 cha.Ma. vipākacittasamuṭṭhānameva 2 cha.Ma. laddhāni

--------------------------------------------------------------------------------------------- page527.

Lokuttarakusalacetanā pana anantarūpanissayopi hoti. Vippayutte ekaṃ ārammaṇūpanissaya- vasena, tathā atthiavigatesu. Natthivigatesu satta anantarasamāneva. [466] Upanissayamūlakāni pana satta ghaṭanāni honti. Tattha purimāni tīṇi ārammaṇūpanissayavasena vuttāni. Tattha paṭhame sattāti kusalo kusalādīnaṃ, tathā abyākato, akusalo akusalassevāti evaṃ satta. Dutiye ekanti cakkhvādi- abyākataṃ akusalassa. Tatiye vatthu akusalassa. Tato parāni dve anantarūpanissayavasena vuttāni. Tesu gaṇanā pākaṭāyeva. Tato dve anantarapakatūpanissayavasena vuttāni. Tattha paṭhame lokiyakusalākusalacetanā paccayabhāvato gahetabbā, dutiye lokuttarakusalāva. [467-468] Purejātamūlake ārammaṇe tīṇīti abyākato kusalādīnaṃ. Adhipatiyā ekanti abyākato akusalassa. Sesesupi eseva nayo. Ettha pana satta ghaṭanāni. Tesu paṭhamaṃ vatthārammaṇavasena vuttaṃ, dutiyaṃ vatthuvasena, 1- tatiyaṃ ārammaṇavasena, catutthaṃ vatthussa ārammaṇakālavasena, pañcamaṃ ārammaṇādhipativasena, chaṭṭhaṃ vatthuno ārammaṇādhipatikālavasena, sattamaṃ cakkhvādivasena. [469-472] Pacchājātamūlake vīsati paccayā na yujjanti, tayova yojanaṃ labhanti. Ekamevettha ghaṭanaṃ, taṃ kāyassa kusalādīnaṃ vasena veditabbaṃ. Āsevanamūlakepi ekameva ghaṭanaṃ. [473-477] Kammamūlake anantare ekanti maggacetanāvasena vuttaṃ. Aññamaññe tīṇīti ettha paṭisandhiyaṃ vatthumpi gahetabbaṃ. Upanissaye dveti anantarapakatūpanissayavasena heṭṭhā vuttāneva. Evaṃ sesānipi heṭṭhā vuttanayeneva veditabbāni. Ettha pana ekādasa ghaṭanāni. Tattha paṭhamāni dve @Footnote: 1 cha.Ma. vatthuvaseneva

--------------------------------------------------------------------------------------------- page528.

Pakatūpanissayānantarūpanissayavibhāgato nānākkhaṇikakammavasena vuttāni. Tato parāni cattāri vipākāvipākato ekakkhaṇikakammavasena vuttāni. Tattha paṭhame arūpena saddhiṃ cittasamuṭṭhānarūpaṃ labbhati, dutiye arūpena saddhiṃ vatthu, tatiye arūpameva, catutthe cittasamuṭṭhānarūpameva. Paṭisandhiyaṃ pana kaṭattārūpaṃ 1- labbhati. Tato parāni pañca savipākāni, tāni heṭṭhā vuttanayāneva. Vipākamūlake pañca ghaṭanāni uttānatthāneva. [478-483] Āhāramūlake sattātiādīni vuttanayāneva. Ghaṭanāni panettha catuttiṃsa. Tesu paṭhamāni pañca vipākāvipākasāmaññato vuttāni. Tattha paṭhame cattāropi āhārā labbhanti, dutiye tayo arūpāhārāva. Tatiye vatthumpi paccayuppannaṃ hoti, catutthe taṃ parihāyati. Pañcame rūpameva paccayuppannaṃ. Tato parāni pañca ghaṭanāni, 2- tāni heṭṭhā vuttanayāneva. Tato parāni nava ghaṭanāni cetanāhāravaseneva vuttāni. Tato parāni nava nirādhipativiññāṇāhāravasena. Tato parāni sādhipativiññāṇāhāravasena cha ghaṭanāni vuttāni. Tattha tīṇi vipākāvipākasāmaññavasena vuttāni, tīṇi vipākavaseneva. Tattha lokiyavipākānaṃ abhāvato vatthu parihāyati. [484-495] Indriyamūlake purejāte ekanti cakkhundriyādīnaṃ vasena abyākatena abyākataṃ. Sesaṃ dumūlakaṃ heṭṭhā vuttanayeneva veditabbaṃ. Ghaṭanāni panettha chasattati. Tattha paṭhame sabbānipi indriyāni paccayaṭṭhena 3- labbhanti. Dutiye rūpajīvi- tindriyaṃ parihāyati. 4- Na hi tampi nissayo hoti. Tatiye arūpindriyāni rūpānaṃ. Catutthe cakkhvādīni cakkhuviññāṇādīnaṃ. Tato parāni nava ghaṭanāni sahajātārūpindriya- vasena vuttāni, tato nava maggabhūtānaṃ indriyānaṃ vasena, tato nava jhānaṅgabhūtānaṃ, @Footnote: 1 cha.Ma. kaṭattārūpampi 2 cha.Ma. savipākaghaṭanāni @3 Ma. paccayattena 4 cha.Ma. hāyati

--------------------------------------------------------------------------------------------- page529.

Tato nava jhānamaggabhūtānaṃ, tato nava manindriyavaseneva, tato sādhipatīni cha, tato viriyavīmaṃsādhipativasena maggayuttāni 1- cha, tato amohahetuvasena nirādhipatīni nava, sādhipatīni cha. Tesu sabbesu vipākapaccayena ayuttāni ca yuttāni ca heṭṭhā vuttanayeneva veditabbāni. [496-500] Jhānamūlakepi dumūlakaṃ heṭṭhā vuttanayeneva veditabbaṃ. Ghaṭanāni panettha chattiṃsa. Tesu paṭhamāni nava indriyamaggabhāvaṃ anāmasitvā sādhāraṇajhānaṅgavasena vuttāni. Tato parāni nava indriyabhūtajhānaṅgavasena, tato parāni nava maggabhūtajhānaṅgavasena, tato parāni nava indriyamaggabhūtajhānaṅgavasena. Catūsupi cetesu navakesu ādito cattāri cattāri vipākāvipākasādhāraṇāni. Avasāne pañca pañca vipākāneva, tāni heṭṭhā vuttanayāneva. [501-508] Maggamūlakepi dumūlakaṃ vuttanayeneva veditabbaṃ. Ghaṭanāni panettha sattapaññāsa. Tesu paṭhamāni nava indriyajhānabhāvaṃ anāmasitvā suddhikamaggaṅgavaseneva 2- vuttāni. Tato nava indriyabhūtamaggavasena, tato nava jhānabhūtamaggavasena, tato nava indriyajhānabhūtamaggavasena, tato cha adhipatibhūta- maggavasena, tato nava nirādhipatimaggahetuvasena, tato cha sādhipatimaggahetuvasena, tattha navakesu pañca pañca chakkesu tīṇi tīṇi savipākāni. 3- Sesāni sādhāraṇāni, tāni heṭṭhā vuttanayāneva. [509-510] Sampayuttamūlake dumūlakaṃ uttānameva. Ettha pana dveyeva ghaṭanāni. Tattha ekaṃ sādhāraṇavasena, ekaṃ vipākavasena vuttaṃ. [511-514] Vippayuttamūlakepi dumūlakaṃ uttānameva. Ghaṭanāni panettha terasa. Tattha paṭhame pañcāti kusalo abyākatassa, tathā akusalo, abyākato pana 4- tiṇṇannampi. Ettha ca ime vippayuttādayo sahajātāpi honti @Footnote: 1 cha.Ma. vīriyavasena maggasampayuttāni 2 cha.Ma. suddhikamaggavaseneva @3 cha.Ma. vipākāni 4 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page530.

Pacchājātapurejātāpi. Dutiye purejātasahajātāva, tatiye teyeva adhipativasena. Tattha kusalo abyākatassa, tathā akusalo, abyākato pana abyākatassa ca ārammaṇādhipativasena akusalassa cāti evaṃ cattāri. Catutthe tīṇīti kusalādīni abyākatassa. Indriyāni panettha rūpānipi arūpānipi. Pañcame paccayā arūpāva, chaṭṭhe vatthuvasena rūpāva, sattame kusalābyākatānaṃ vipassanāvasena, akusalassa assādanavasena hadayavatthumeva. 1- Aṭṭhame tadevākusalassa, navame cakkhvādīni abyākatassa, dasame kusalādayo cittasamuṭṭhānānaṃ, ekādasame paṭisandhiyaṃ vatthu khandhānaṃ, dvādasame paṭisandhiyaṃ khandhā kaṭattārūpānaṃ, terasame paṭisandhiyaṃ khandhā vatthussa. [515-518] Atthipaccayamūlake upanissaye ekanti ārammaṇūpanissayavasena abyākataṃ akusalassa. Sesaṃ dumūlake uttānameva. Ghaṭanāni panettha ekūnattiṃsa. Tesu paṭhame arūpavatthārammaṇamahābhūtindriyāhārānaṃ vasena sahajātapurejātapacchājātapaccayā labbhanti. Dutiye pacchājātakabaḷiṅkārāhārarūpajīvitindriyāni labbhanti. 2- Paṭhamadutiyaghaṭanāneva adhipatinā saddhiṃ upari tatiyacatutthāni katāni. Puna paṭhamameva catūhi āhārehi saddhiṃ pañcamaṃ, rūpajīvitindriyehi saddhiṃ chaṭṭhaṃ, rūpārūpindriyehi saddhiṃ sattamaṃ kataṃ. Dutiyameva vā pana indriyehi saddhiṃ sattamaṃ kataṃ. Paṭhamadutiyāneva vippayuttena 3- saddhiṃ aṭṭhamanavamāni. Tesu navamaṃ adhipatinā saddhiṃ dasamaṃ kataṃ. Tato ekādasame paccayavasena vatthu parihāyati. 4- Dvādasame arūpadhammāyeva paccayā, terasame vatthārammaṇā, cuddasame vatthumeva, paṇṇarasame ārammaṇameva, soḷasame vatthumeva ārammaṇaṃ, sattarasame pana tadeva ārammaṇādhipatibhāvena, aṭṭhārasamepi tadevārammaṇūpanissayavasena, ekūnavīsatime cakkhvādayova paccayā. Imāni ekūnavīsati @Footnote: 1 cha.Ma. vatthumeva 2 cha.Ma. pacchājātakabaḷīkārāhārā na labbhanti @3 cha.Ma. vippayuttapaccayena 4 cha.Ma. hāyati

--------------------------------------------------------------------------------------------- page531.

Pakiṇṇakaghaṭanāni nāma sahajātaṃ aggahetvā vuttāni. Tato parāni dasa sahajātavasena vuttāni. [519] Natthivigatamūlakesu anantarasamanantaramūlakesu viya upanissayāsevanakammavasena tīṇeva ghaṭanāni, avigatamūlakaṃ atthimūlakasadisamevāti. Yāni panetāni imasmiṃ pañhāvāre ghaṭanāni vuttāni, tāni sabbānipi duvidhāniyeva pakiṇṇakato sahajātato ca. Tattha sabbesampi ārammaṇamūlakādīnaṃ ādito sahajātaṃ aggahetvā vuttāni pakiṇṇakāni nāma. Tāni ārammaṇamūlakepi pañca, adhipatimūlake cha, anantaramūlake tīṇipi, tathā samanantaramūlake, nissayamūlake dasa, upanissayamūlake satta, purejātamūlake satta, pacchājātamūlake ekameva, tathā āsevanamūlake, kammamūlake dve, āhāramūlake ekaṃ, indriyamūlake cattāri, vippayuttamūlake nava, atthimūlake ekūnavīsati, natthimūlake tīṇi, tathā vigatamūlakepi. Avigatamūlake ekūnavīsatīti sabbānipi satañceva tīṇi ca honti. Sahajātaniyamābhāvena 1- panetāni pakiṇṇakānīti vuttāni. Yāni pana sahajātaṃ labhanti, tāni sahajātaghaṭanāni nāmāti vuccanti. Tāni ārammaṇamūlake anantarasamanantarūpanissayapurejātapacchājātāsevananatthivigatamūlakesu na labbhanti. Na hi te paccayā sahajātānaṃ paccayā honti. Yathā ca te 2- sahajātānaṃ na honti, tathā hetusahajātaaññamaññavipākajhānamaggasampayuttapaccayā 3- asahajātānanti hetumūlake sabbāni catuvīsatipi ghaṭanāni sahajātaghaṭanāneva. Tathā adhipatimūlake catuvīsati, sahajātamūlake dasapi, aññamaññamūlake chapi, nissayamūlake dasapi, kammamūlake navapi, vipākamūlake pañcapi, āhāramūlake tettiṃsatipi, 4- indriyamūlake dvāsattatipi, jhānamūlake chattiṃsatipi, 5- maggamūlake @Footnote: 1 cha.Ma. sahajātanissayabhāvena 2 cha.Ma. ayaṃ pāṭho na dissati @3 Sī......maggasampayuttapaccayānaṃ 4 cha.Ma. tettiṃsa 5 cha.Ma. chattiṃsāpi

--------------------------------------------------------------------------------------------- page532.

Sattapaññāsampi, sampayuttamūlake dvepi, vippayuttamūlake cattāripi, atthimūlake dasapi, avigatamūlake dasapīti 1- sabbāni tīṇi satāni dvādasa ca honti. Iti purimāni sataṃ tīṇi ca imāni ca dvādasuttarāni tīṇi satānīti sabbānipi pañcadasādhikāni cattāri ghaṭanasatāni pañhāvāre āgatāni. Tesu ye ye paccayadhammā nāmavasena na pākaṭā hutvā paññāyanti, tepi hetumūlakādīnaṃ nayānaṃ ādito vipākāvipākasāmaññato vuttesu ghaṭanesu dassetabbā. Dvādaseva hi hetū cha ārammaṇā cattāro adhipatayo cattāro āhārā vīsatindriyāni satta jhānaṅgāni dvādasa maggaṅgānīti ete paccayadhammā nāma. Tesu ye ye dhammā ekantena kusalā ekantenevākusalā ekantena kusalavipākā ekantenevā- kusalavipākā ekanteneva vipākā ekantenevāvipākā, te te sādhukaṃ sallakkhetvā ye tattha vipākā, tepi 2- vipākaghaṭanesu, ye avipākā, te avipākaghaṭanesu yathāyogaṃ yojetabbāti. Pañhāvārassa ghaṭane anulomagaṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 55 page 517-532. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=11692&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11692&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=40&i=625              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=40&A=6773              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=40&A=3999              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=40&A=3999              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_40

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]