ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         3. Vipākattikavaṇṇanā
    [1-23] Vipākattike vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
hetupaccayāti ye hetupaccaye terasa vārā vuttā, te saṅkhipitvā gaṇanāya
dassetuṃ hetuyā terasāti vuttaṃ. Ārammaṇe pañcātiādīsupi eseva nayo.
Evamettha terasa pañca nava satta tīṇi dveti cha gaṇanaparicchedā, tesaṃ vasena
paccayasaṃsandane heṭṭhā vuttanayeneva gaṇanā veditabbā.
@Footnote: 1 cha.Ma. ghaṭanāni     2 cha.Ma. vipākassa na upanissayo hoti

--------------------------------------------------------------------------------------------- page560.

[24-52] Paccanīye hi 1- vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati nahetupaccayāti ye nahetupaccaye dasa vārā vuttā, te saṅkhipitvā gaṇanāya dassetuṃ nahetuyā dasāti vuttaṃ. Naārammaṇe pañcātiādīsupi eseva nayo. Evamettha dasa pañca terasa dvādasa dve ekaṃ nava tīṇīti aṭṭha gaṇanaparicchedā, tesaṃ vasena paccayasaṃsandane heṭṭhā vuttanayeneva vitthārato gaṇanā veditabbā. Pāli pana saṅkhittā, etesaññeva pana laddhagaṇanaparicchedānaṃ vasena saṃsandetvā 2- anulomapaccanīyaṃ paccanīyānulomañca veditabbaṃ. Sahajātavāro iminā ekagatikova. Paccayanissayasaṃsaṭṭhasampayuttavārā yathāpālimeva niyyanti. [92] Pañhāvāre kusalākusale niruddheti etasmiṃ vipassanāvasena pavatte kusale sārajjanādivasena pavatte akusale ca niruddhe. Vipāko tadārammaṇatā uppajjatīti kāmāvacaravipāko tadārammaṇatā 3- uppajjati. Ye pana "vipassanājavanānaṃ vicikicchuddhaccānañca pariyosāne tadārammaṇaṃ natthī"ti vadanti, te imāya tantiyā paṭisedhetabbā. Ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakiriyassa ārammaṇapaccayena paccayoti arahattaṃ patvā asamāpannapubbā samāpattiyo paṭilomato samāpajjantassa vasenetaṃ vuttaṃ. Iminā upāyena sabbavissajjanesu sādhukaṃ pāliṃ upaparikkhitvā attho veditabbo. [120] Hetuyā satta, ārammaṇe nava, adhipatiyā dasātiādīsupi sahajātādhipativasena ārammaṇādhipativasena sahajātanissayavasena purejātanissayavasena anantarūpanissayavasena ārammaṇūpanissayavasena pakatūpanissayavasena @Footnote: 1 cha.Ma. paccanīyepi 2 cha.Ma. vārānaṃ vasena saṃsanditvā 3 cha.Ma. tadārammaṇatāya

--------------------------------------------------------------------------------------------- page561.

Sahajātavippayuttavasena purejātavippayuttavasenāti 1- yattha yattha yathā yathā yattakāni vissajjanāni labbhanti, tattha tattha tathā tathā tāni sabbāni sallakkhetabbāni. Tathā paccanīyādīsu anulomavasena vāruddharaṇaṃ, anulomato laddhavārānaṃ paccanīyato gaṇanā, paccayasaṃsandanaṃ, anulomapaccanīye paccanīyānulome ca suddhikesu ceva saṃsandanavasena ca pavattesu 2- hetumūlakādīsu labbhamānavāragaṇanānaṃ labbhamānatā, alabbhamānānaṃ alabbhamānatāti 2- sabbaṃ heṭṭhā vuttanayavasena 3- veditabbaṃ. Yathā cettha, evaṃ ito paresupi tikadukesu. Paṭṭhānappakaraṇañhi pālitova anantamapparimāṇaṃ, tassa padapaṭipāṭiyā atthaṃ vaṇṇayissāmīti paṭipannassa atidīghāyukassāpi āyu nappahoti. Na cassa ekadesaṃ vaṇṇetvā sesamhi nayato dassiyamāne na sakkā attho jānituṃ, tasmā ito paraṃ ettakampi avatvā sesesu tikadukesu heṭṭhā avuttappakārattā yaṃ yaṃ avassaṃ vattabbaṃ, taṃ tadeva vakkhāma. Yampana avatvā gamissāma, taṃ pālinayeneva veditabbanti. Vipākattikavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 559-561. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=12646&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12646&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=40&i=1238              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=40&A=16541              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=40&A=8269              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=40&A=8269              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_40

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]