ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                  4. Catutthanaya saṅgahitenasaṅgahitapadavaṇṇanā
     [191] Idāni saṅgahitenasaṅgahitapadaṃ bhājetuṃ samudayasaccenātiādi āraddhaṃ.
Tattha yaṃ khandhādīhi saṅgahitena khandhādivasena saṅgahitaṃ, puna tasseva khandhādīhi
@Footnote: 1 cha.Ma......viññāṇakkhandhā ca      2 cha.Ma. saṅkhārasadiso
@3 cha.Ma. ettha pi-saddo na dissati
Saṅgahaṃ pucchitvā vissajjanaṃ kataṃ, taṃ khandhāyatanadhātūsu ekampi sakalakoṭṭhāsaṃ
gahetvā ṭhitapadesu na yujjati. Sakalena hi khandhādipadena aññaṃ khandhādivasena
saṅgahitaṃ nāma natthi, yaṃ attano saṅgāhakaṃ saṅgaṇhitvā puna teneva khandhādi-
vasena 1- saṅgahaṃ gaccheyya, tasmā tathārūpāni padāni imasmiṃ vāre na gahitāni.
Yāni pana padāni saṅkhārekadesaṃ vā aññena asammissaṃ dīpenti vedanekadesaṃ
vā sukhumarūpaṃ vā saccekadesaṃ 2- vā, tāni idha gahitāni. Tesaṃ idamuddānaṃ:-
          "dve saccā paṇṇarasindriyā    ekādasa paṭiccapadā
           uddhaṃ pana 3- ekādasa       gocchakapadamettha 4- tiṃsavidhā"ti.
     Pañhā panettha dveyeva honti. Tattha yaṃ pucchāya uddhaṭaṃ padaṃ, tadeva
yehi dhammehi khandhādivasena saṅgahitaṃ, te dhamme sandhāya sabbattha ekena
khandhenātiādi vuttaṃ. Tatrāyaṃ nayo:- samudayasaccena hi taṇhāvajjā sesasaṅkhārā
khandhādisaṅgahena saṅgahitā. Puna tehi taṇhāva saṅgahitā, sā taṇhā puna
saṅkhāreheva khandhādisaṅgahena saṅgahitāti. Eseva nayo sabbattha. Arūpadhammapucchāsu
panettha saṅkhārakkhandho vā vedanākkhandho vā eko khandho nāma,
rūpadhammapucchāsu eko rūpakkhandho. Paridevapucchāya saddāyatanaṃ ekaṃ āyatanaṃ nāma,
saddadhātuyeva 5- ekā dhātu nāma, sesaṭṭhānesu dhammāyatanadhammadhātuvasena 6-
attho veditabboti.
                   Saṅgahitenasaṅgahitapadavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 14-15. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=293              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=293              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=187              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=748              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=774              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=774              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]