ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                    12. Upādāpaññattānuyogavaṇṇanā
     [95] Idāni upādāpaññattānuyogo hoti. Tattha pucchā sakavādissa,
paṭiññāpaṭikkhepo paravādissa. So hi rukkhaṃ upādāya chāyāya viya indhanaṃ
upādāya aggissa viya ca cakkhurūpādīni 3- upādāya puggalassa paññattiṃ paññāpanaṃ
avabodhanaṃ icchati, tasmā "rūpaṃ upādāyā"ti puṭṭho paṭijānāti. Puna yathā
rukkhupādānā chāyā rukkho viya indhanupādāno ca aggi indhanaṃ viya
aniccādidhammo, evaṃ te rūpādiupādāno puggalo rūpādayo viya aniccoti
imamatthaṃ puṭṭho attano laddhiyaṃ ṭhatvā paṭikkhipati.
@Footnote: 1 cha.Ma. yatheva   2-2 cha.Ma. evaṃ te puggalopi tena
@3 cha.Ma. rūpādīni

--------------------------------------------------------------------------------------------- page150.

[97] Nīlaṃ rūpaṃ upādāya nīlotiādīsu nīlarūpena saddhiṃ puggalassa ekattaṃ ekasarīre nīlādīnaṃ bahūnaṃ vasena bahubhāvañca anicchanto paṭikkhipati. [98] Kusalaṃ vedananti etthāpi vedanāya saddhiṃ ekattaṃ ekasantāne bahūnaṃ kusalavedanānaṃ vasena bahubhāvañca anicchanto paṭikkhipati. Dutiyanaye maggakusalotiādivacanasabbhāvato chekaṭṭhaṃ sandhāya paṭijānāti. Saphalotiādīni puṭṭho tathārūpassa vohārassa abhāvato paṭikkhipati. [99] Akusalapakkhe achekaṭṭhaṃ sandhāya paṭijānāti. [100] Abyākatapakkhe sassatādivasena abyākatabhāvaṃ sandhāya paṭijānāti. Sesamettha heṭṭhā vuttanayeneva veditabbaṃ. [104] Cakkhuṃ upādāyātiādīsu *- "cakkhumā visamānīva .pe. Pāpāni parivajjaye"tiādivohārasabbhāvato paṭijānāti. Cakkhumattādinirodhena puggalassa nirodhaṃ anicchanto paṭikkhipati. [107] Rūpaṃ upādāya vedanaṃ upādāyāti ettha aññepi rūpamūlakā dukatikacatukkā veditabbā. Yasmā pana khandhe upādāya puggalassa paññatti, tasmā dvepi tayopi cattāropi pañcapi upādāya paññattiṃ paṭijānāti. Ekasantāne pana dvinnaṃ pañcannaṃ vā abhāvā paṭikkhipati. Āyatanādīsupi eseva nayo. [112] Idāni yaṃ upādāya yassa paññatti, yathā tassa aniccatāya tassāpi aniccatā tato ca aññattaṃ siddhaṃ, evaṃ tassa puggalassāpi āpajjatīti dassetuṃ yathā rukkhantiādimāha. Tattha upādāyāti paṭicca āgamma, na vinā tanti attho. Paravādī pana tathā anicchanto laddhiyaṃ ṭhatvā paṭikkhipati. @Footnote: * khu.u. 25/43/162

--------------------------------------------------------------------------------------------- page151.

[115] Nigaḷoti saṅkhalikabandhanaṃ. Negaḷikoti tena bandhanena 1- bandhako. Yassa rūpaṃ so rūpavāti yasmā yassa rūpaṃ so rūpavā hoti, tasmā yathā na nigaḷo .pe. Añño rūpavāti attho. [116] Citte cittetiādīsu sarāgādicittavasena sarāgāditaṃ sandhāya cittānupassanāvasena paṭijānāti. Jāyatītiādinā nayena puṭṭho puggalassa khaṇikabhāvaṃ anicchanto paṭikkhipati. "so"ti vā "añño"ti vā puṭṭho sassatucchedabhayā 2- paṭikkhipati. Puna na vattabbaṃ "kumārako"ti vā "kumārikā"ti vā puṭṭho lokavohārasamucchedabhayena vattabbanti paṭijānāti. Sesamettha pākaṭameva. [118] Idāni paravādī aññenākārena laddhiṃ patiṭṭhāpetukāmo na vattabbaṃ puggalo upalabbhatītiādimāha. Tattha na vattabbanti kinte iminā evaṃ bahunā upādāpaññattānuyogena, idantāva vadehi, kiṃ na vattabbaṃ "puggalo upalabbhati sacchikaṭṭhaparamatthenā"ti. tato sakavādinā āmantāti vutte nanu yo passatītiādimāha. Tattha yoti puggalo. Yanti rūpaṃ. Yenāti cakkhunā. Soti puggalo. Tanti rūpaṃ. Tenāti cakkhunā. Idaṃ vuttaṃ hoti:- nanu yo yaṃ rūpaṃ yena cakkhunā passati, so taṃ rūpaṃ tena cakkhunā passanto puggaloti. Sakavādī kiñcāpi cakkhuviññāṇassa nissayabhāvaṃ gacchantaṃ cakkhumeva rūpaṃ passati, tathā sotameva saddaṃ suṇāti .pe. Manoviññāṇameva 3- dhammaṃ vijānāti, "atthi arahato cakkhu, passati arahā cakkhunā rūpan"tiādisammativasena pana āmantāti paṭijānāti. [120] Tato chalavādaṃ nissāya paravādinā puggalassa vattabbatāya sādhitāya tameva vādaṃ parivattetvā puggalo upalabbhatītiādimāha. Tattha yo na passatīti @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. sassatudchedabhayena 3 cha.Ma. viññāṇameva

--------------------------------------------------------------------------------------------- page152.

Andho asaññīsatto 1- arūpaṃ upapanno nirodhasamāpanno anandhopi ca aññatra dassanasamayā na passati nāma. Sesavāresupi eseva nayo. Sesaṃ pālivaseneva atthato veditabbaṃ. [122] Suttasaṃsandanāyaṃ dibbassa cakkhuno rūpagocarattā rūpaṃ passatīti āha. Dutiyavāre "satte passāmī"ti vacanato puggalaṃ passatīti āha. Tatiyavāre "rūpaṃ disvā puggalaṃ vibhāvetī"ti laddhito ubho passatīti āha. Yasmā pana passitabbaṃ nāma diṭṭhaṃ sutaṃ mutaṃ viññātanti catubbidhe rūpasaṅgahe rūpāyatanameva saṅgahitaṃ, tasmā sakavādī "rūpaṃ puggalo, puggalo rūpaṃ, ubho rūpan"ti anuyogaṃ karoti. Tassattho pākaṭoyevāti. Upādāpaññattānuyogavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 55 page 149-152. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=3343&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3343&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=92              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=1039              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=948              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=948              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]