ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        11. Nirodhakathāvaṇṇanā
     [353] Idāni nirodhakathā nāma hoti. Tattha yesaṃ appaṭisaṅkhānirodhañca
paṭisaṅkhānirodhañca dvepi ekato katvā nirodhasaccanti laddhi seyyathāpi
etarahi mahisāsakānañceva andhakānañca, te sandhāya dve nirodhāti pucchā
sakavādissa, paṭiññā paravādissa. Dve dukkhanirodhāti pañhesu yasmā dve
dukkhasaccāni na icchati, tasmā paṭikkhipati. Yasmā dvīhākārehi dukkhaṃ
nirujjhatīti icchati, tasmā paṭijānāti. Dve nirodhasaccānīti pañhesu dvinnaṃ
dukkhasaccānaṃ nirodhavasena anicchanto paṭikkhipati. Dvīhākārehi dukkhassa
nirujjhanato paṭijānāti. Dve tāṇānītiādīsupi eseva nayo.

--------------------------------------------------------------------------------------------- page189.

Atthi dvinnaṃ nibbānānantiādīsu pucchāsu uccanīcatādīni apassanto paṭikkhipati. Appaṭisaṅkhāniruddheti ye paṭisaṅkhāya lokuttarena ñāṇena aniruddhā suddhapakatikattā vā uddesaparipucchādīnaṃ vā vasena na samudācaraṇato niruddhāti vuccanti, te saṅkhāre. Paṭisaṅkhā nirodhentīti lokuttarañāṇena nirodhenti anuppattibhāvaṃ gamenti. Nanu appaṭisaṅkhāniruddhā saṅkhārāti pucchā paravādissa. 1- Tattha bhaggānaṃ puna bhañjanato 2- appaṭisaṅkhāniruddhānaṃ vā ariyamagge uppanne tathā nirujjhanatova sakavādī accantabhaggataṃ paṭijānāti. Sesamettha uttānatthamevāti. Nirodhakathāvaṇṇanā niṭṭhitā. Dutiyo vaggo samatto. ----------


             The Pali Atthakatha in Roman Book 55 page 188-189. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4231&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4231&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=691              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=7347              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=5013              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=5013              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]