ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                   4. Vimuccamānakathāvaṇṇanā
     [366] Idāni vimuccamānakathā nāma hoti. Tattha yesaṃ "jhānena
vikkhambhanavimuttiyā vimuttaṃ cittaṃ, 3- maggakkhaṇe samucchedavimuttiyā
vimuccamānaṃ nāma hotī"ti laddhi, te sandhāya vimuttaṃ vimuccamānanti pucchā
sakavādissa, paṭiññā itarassa.
     Puna ekadesanti pucchā sakavādissa. Tattha ekadesanti bhāvanapuṃsakaṃ. Yathā
vimuttaṃ ekadesena vā ekadese vā avimuttaṃ hoti, kiṃ evaṃ ekadesaṃ
vimuttaṃ, ekadesaṃ avimuttanti pucchati. Kiṃkāraṇā evaṃ pucchatīti. "vimuttaṃ
vimuccamānan"ti vippakatabhāvena vuttattā. Yathā hi kariyamānā kaṭādayo vippakatattā
ekadesena katā ekadesena akatā honti, tathā idampi ekadesaṃ vimuttaṃ
ekadesaṃ avimuttanti āpajjati. Tato paravādī kaṭādīnaṃ viya cittassa ekadesābhāvā
paṭhamapañhe paṭikkhipitvā dutiye vimuccamānassa apariniṭṭhitavimuttitāya paṭijānāti.
Lokiyajjhānakkhaṇaṃ vā sandhāya paṭikkhipati. Na hi taṃ tadā samucchedavimuttiyā
vimuccamānaṃ. Lokuttarajjhānakkhaṇaṃ sandhāya paṭijānāti. Tañhi tadā
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. veditabbo  3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page194.

Samucchedavimuttiyā vimuttekadesena vimuccamānanti tassa laddhi. Tato sakavādī "yadi te ekameva cittaṃ ekadesaṃ vimuttaṃ ekadesaṃ avimuttaṃ, evaṃ sante yo ekeneva 1- cittena sotāpanno hoti, sopi tena 2- ekadesaṃ sotāpanno, ekadesaṃ na sotāpanno āpajjatī"ti codanatthaṃ ekadesaṃ sotāpannotiādimāha. Itaro taṃ vidhānaṃ apassanto paṭikkhipati. Sesavāresupi eseva nayo. Uppādakkhaṇapañhe yadi ekameva cittaṃ vimuttañca vimuccamānañca, ekasmiṃ khaṇe vimuttaṃ ekasmiṃ vimuccamānaṃ āpajjati. Kinte evarūpaṃ cittanti attho. [367] Suttasādhane paṭhamasuttaṃ paravādissa. Tatrassāyamadhippāyo:- vimuccatīti vippakataniddeso, tasmā yaṃ tassa yogino evaṃ jānato evaṃ passato etehi āsavehi cittaṃ vimuccati, taṃ vimuccamānaṃ nāma hotīti. Dutiyasuttaṃ sakavādissa. Tatrassāyamadhippāyo:- yadi te vimuccatīti vacanato vimuttaṃ vimuccamānaṃ, idha vimuccatīti vacanābhāvato vimuttameva siyā, na vimuccamānanti. Idāni "yathā te vippakatavimuttitāya vimuccamānaṃ, kiṃ evaṃ vippakatarāgāditāya rajjamānādīnipi atthī"ti codanatthaṃ puna atthi cittantiādi āraddhaṃ. Paravādināpi tathārūpaṃ cittaṃ apassantena sabbaṃ paṭikkhittaṃ. Atha naṃ sakavādī "dveyeva koṭiyo, tatiyā natthī"ti anubodhento nanu rattañceva arattañcātiādimāha. Tassattho:- nanu bhadramukha rāgasampayuttaṃ cittaṃ rattaṃ, vippayuttaṃ arattanti dveyeva koṭiyo, rajjamānaṃ nāma tatiyā koṭi natthīti. Duṭṭhādīsu eseva nayo. Atha naṃ āmantāti paṭijānitvā cittavimuttipakkhepi 3- dveyeva koṭiyo dassetuṃ hañci rattañcevātiādimāha. Tassattho:- yadi etā dve koṭiyo sampaṭicchasi, avimuttañceva vimuttañcāti imānipi 4- sampaṭiccha. Kilesasampayuttañhi cittaṃ @Footnote: 1 Sī.,Ma. ekadeseneva 2 cha.Ma. te @3 cha.Ma. ṭhitaṃ vimuttipakkhepi 4 cha.Ma. imāpi

--------------------------------------------------------------------------------------------- page195.

Avimuttaṃ, vippayuttaṃ vimuttaṃ. Vimuccamānaṃ nāmāti paramatthato tatiyā koṭi natthīti. Vimuccamānakathāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 193-195. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4338&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4338&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=754              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=7870              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=5314              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=5314              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]