ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      6. Bodhiyābuddhotikathāvaṇṇanā
     [398] Idāni bodhiyā buddhotikathā nāma hoti. Tattha bodhīti
catumaggañāṇassāpi sabbaññutañāṇassāpi adhivacanaṃ. Tasmā yesaṃ yathā odātena
vaṇṇena odāto, sāmena vaṇṇena sāmo, evaṃ bodhiyā buddhoti laddhi
seyyathāpi etarahi uttarāpathakānaṃyeva, te sandhāya pucchā ca anuyogo ca
sakavādissa, paṭiññā ca paṭikkhepo ca itarassa.
     Atītāyāti pañhe tasmiṃ khaṇe abhāvato paṭikkhipati. Dutiyaṃ puṭṭho
paṭilābhaṃ sandhāya paṭijānāti. Puna kiccavasena puṭṭho kiccābhāvato paṭikkhipati.
Dutiyaṃ puṭṭho yaṃ tena tāya karaṇīyaṃ kataṃ, tattha sammohābhāvaṃ paṭijānāti.
Lesokāsaṃ pana adatvā dukkhaṃ parijānātītiādinā nayena puṭṭho tassa kiccassa
abhāvā paṭikkhipati.

--------------------------------------------------------------------------------------------- page205.

Anāgatapañhe tasmiṃ khaṇe maggañāṇassa abhāvā paṭikkhipati. Dutiyaṃ puṭṭho "agamā rājagahaṃ buddho"ti 1- anāgatāya bodhiyā buddhabhāvaṃ 2- maññamāno paṭijānāti. Bodhikaraṇīyaṃ karotīti puṭṭho tasmiṃ khaṇe kiccābhāvena paṭikkhipati. Dutiyaṃ puṭṭho yadi na kareyya, buddhoti na vucceyya. Yasmā avassaṃ karissati, tasmā karotiyeva nāmāti paṭijānāti. Puna lesokāsaṃ adatvā puṭṭho paṭikkhipati. Paccuppannapañho saddhiṃ saṃsandanāya uttānatthova. [399] Tisso bodhiyā ekato katvā puṭṭho sabbaññutañāṇaṃ sandhāya tīhipi buddhoti vattabbabhāvato paṭijānāti. Puna tīhīti puṭṭho sabbāsaṃ ekakkhaṇe abhāvā paṭikkhipati. Dutiyaṃ puṭṭho atītānāgatapaccuppannassa sabbaññutañāṇassa vasena paṭijānāti. Puna lesokāsaṃ adatvā satataṃ samitanti puṭṭho paṭikkhipati. Na vattabbaṃ bodhiyāti pucchā paravādissa, bodhiyā abhāvakkhaṇe abuddhabhāvāpattito paṭiññā sakavādissa. Nanu bodhipaṭilābhāti pañhe pana yasmiṃ santāne bodhisaṅkhātaṃ maggañāṇaṃ uppannaṃ, tattha buddhoti sammatisabbhāvato paṭiññā tasseva. Tassa adhippāyaṃ ajānitvā hañcīti laddhiṭṭhapanā paravādissa. Idānissa asallakkhaṇaṃ pākaṭaṃ kātuṃ bodhipaṭilābhā buddhoti bodhiyā buddhoti pucchā sakavādissa. Tassattho "kinte yasmā bodhipaṭilābhā buddho, tasmā bodhiyā buddho"ti. Itaro "bodhipaṭilābho nāma bodhiyā uppajjitvā niruddhāyapi santāne uppannabhāvoyeva, bodhi nāma maggakkhaṇe ñāṇan"ti imaṃ vibhāgaṃ asallakkhentova puna paṭijānāti. Tato sakavādinā bodhipaṭilābhā bodhīti puṭṭho vacanokāsaṃ alabhanto paṭikkhipatīti. Bodhiyābuddhotikathāvaṇṇanā niṭṭhitā. Iti imā tissopi kathā uttarāpathakānaṃyeva. ------------ @Footnote: 1 khu.su. 25/411/413 2 Ma. bodhibhāvaṃ


             The Pali Atthakatha in Roman Book 55 page 204-205. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4586&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4586&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=937              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=9195              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=6150              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=6150              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]