ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       8. Anāgatañāṇakathāvaṇṇanā
     [439-440] Idāni anāgatañāṇakathā nāma hoti. Tattha anāgataṃ nāma
antarampi atthi anantarampi. Tesu anantare ekanteneva ñāṇaṃ natthi. Yathā ca
anantare, tathā ekavīthiekajavanapariyāpannepi. Tattha ye sabbasmimpi anāgatañāṇaṃ
icchanti seyyathāpi andhakānaṃ, 2- te sandhāya pucchā sakavādissa, paṭiññā itarassa.
Atha naṃ "yante anāgate ñāṇaṃ, kintena anantarānāgataṃ mūlādivasena jānātī"ti
codetuṃ anāgataṃ mūlatotiādimāha. Tattha mūlatotiādīni sabbāni kāraṇavevacanāneva.
@Footnote: 1 cha.Ma. phassovārammaṇaṃ   2 cha. andhakā

--------------------------------------------------------------------------------------------- page214.

Kāraṇañhi yaṃ attano phalaṃ karoti, taṃ tattha mūlayati patiṭṭhātīti mūlaṃ. Tato ca taṃ hinoti pavattayatīti hetu. Tadeva taṃ nideti "handa naṃ gaṇhathā"ti niyyādeti viyāti nidānaṃ. Tato taṃ sambhavatīti sambhavo. Pabhavatīti pabhavo. Tattha ca taṃ samuṭṭhāti, taṃ vā naṃ samuṭṭhāpetīti samuṭṭhānaṃ. Tadeva naṃ āharatīti āhāro. Tañca tassa apariccajitabbaṭṭhena ārammaṇaṃ. Tadeva cetaṃ paṭicca etīti paccayo. Tato naṃ samudetīti samudayoti vuccati. Yasmā pana anantaraṃ cittaṃ etehākārehi na sakkā jānituṃ, tasmā na hevanti paṭikkhipati. Anāgataṃ hetupaccayatanti yā anantarānāgate 1- citte hetupaccayatā, taṃ jānāti. Ye tattha dhammā hetupaccayā honti, te jānātīti attho. Sesapadesupi eseva nayo. Gotrabhunotiādi yasmiṃ anāgate ñāṇaṃ na uppajjati, taṃ sarūpato dassetuṃ vuttaṃ. Pāṭaliputtassāti suttaṃ yasmiṃ anāgate ñāṇaṃ uppajjati, taṃ dassetuṃ āhaṭaṃ. Yasmā panetaṃ na sabbasmiṃ anāgate ñāṇassa sādhakaṃ, tasmā anāhaṭamevāti. Anāgatañāṇakathāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 213-214. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4798&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4798&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1069              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=10263              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=6832              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=6832              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]