ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                3. Pañcaviññāṇasamaṅgissamaggabhāvanākathāvaṇṇanā
     [576] Idāni pañcaviññāṇasamaṅgissa maggabhāvanākathā 1- nāma hoti.
Tattha yesaṃ "cakkhunā rūpaṃ disvā na nimittaggāhī hotī"ti suttaṃ nissāya
"pañcaviññāṇasamaṅgissa atthi maggabhāvanā"ti laddhi seyyathāpi mahāsaṃghikānaṃ,
te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "sace tassa
maggabhāvanā atthi, pañcaviññāṇagatikena vā maggena maggagatikehi vā
pañcaviññāṇehi bhavitabbaṃ, na ca tāni maggagatikāni anibbānārammaṇattā
alokuttarattā ca, na maggo pañcaviññāṇagatiko tesaṃ lakkhaṇena asaṅgahitattā"ti
codetuṃ nanu pañcaviññāṇā uppannavatthukātiādimāha. Tatrāyamadhippāyo:- yadi
pañcaviññāṇasamaṅgissa maggabhāvanā siyā, yena manoviññāṇena maggo sampayutto,
tampi pañcaviññāṇasamaṅgissa siyā. Evaṃ sante yadidaṃ "pañcaviññāṇā
uppannavatthukā"tiādi lakkhaṇaṃ vuttaṃ, taṃ evaṃ avatvā "../../bdpicture/chaviññāṇā"ti vattabbaṃ
siyā. Tathā pana avatvā "pañcaviññāṇā"tveva vuttaṃ, tasmā na vattabbaṃ
"pañcaviññāṇasamaṅgissa atthi maggabhāvanā"ti. Yasmā cettha ayameva adhippāyo,
tasmā sakavādī taṃ lakkhaṇaṃ paravādiṃ sampaṭicchāpetvā no ca vata re vattabbe
pañcaviññāṇasamaṅgissa atthi maggabhāvanāti āha.
     Aparo nayo:- pañcaviññāṇā uppannavatthukā, maggo avatthukopi hoti.
Te ca uppannārammaṇā, maggo navattabbārammaṇo. Te purejātavatthukāva, maggo
avatthukopi. Te purejātārammaṇā, maggo apurejātārammaṇo. Te ajjhattikavatthukāva,
maggo avatthukopi hoti. Te ca rūpādivasena bahiddhārammaṇā, maggo
nibbānārammaṇo. Te aniruddhaṃ vatthuṃ nissayaṃ katvā pavattanato asambhinnavatthukā,
maggo avatthukopi. Te aniruddhāneva rūpādīni ārabbha pavattanato
@Footnote: 1 cha.Ma. maggakathā
Asambhinnārammaṇā, maggo nibbānārammaṇo. Te nānāvatthukā, maggo avatthuko
vā ekavatthuko vā. Te nānārammaṇā, maggo ekārammaṇo. Te attano attanova
rūpādigocare pavattanato na aññamaññassa gocaravisayaṃ paccanubhonti, maggo rūpādīsu
ekampi gocaraṃ na karoti. Te kiriyāmanodhātuṃ purecārikaṃ katvā uppajjanato
na asamannāhārā na amanasikārā uppajjanti, maggo nirāvajjanova. Te
sampaṭicchannādīhi vokiṇṇā uppajjanti, maggassa vokāroyeva natthi. Te aññamaññaṃ
pubbacarimabhāvena uppajjanti, maggassa tehi saddhiṃ purimapacchimatāva natthi tesaṃ
anuppattikāle tikkhavipassanāsamaye tesaṃ anuppattidese āruppepi ca uppajjanato.
Te sampaṭicchannādīhi antaritattā na aññamaññassa samanantarā uppajjanti,
maggassa sampaṭicchannādīhi antaritabhāvova natthi. Tesaṃ aññatra abhinipātā
ābhogamattampi kiccaṃ natthi, maggassa kilesasamugghātanaṃ kiccanti. Yasmā cettha
ayamadhippāyo, 1- tasmā sakavādī imehākārehi paravādiṃ maggassa apañcaviññāṇa-
gatikabhāvaṃ sampaṭicchāpetvā no ca vata ne vattabbe pañcaviññāṇasamaṅgissa
atthi maggabhāvanāti āha.
     [577] Suññataṃ ārabbhāti "yathā lokuttaramaggo suññataṃ nibbānaṃ
ārabbha, lokiyo suddhasaṅkhārapuñjaṃ ārabbha uppajjati, kinte evaṃ cakkhu-
viññāṇan"ti pucchati. Itaro "cakkhuñca paṭicca rūpe cā"ti vacanato paṭikkhipati.
Dutiyaṃ puṭṭho "na nimittaggāhī"ti vacanato yaṃ tattha animittaṃ, tadeva suññatanti
sandhāya paṭijānāti. Cakkhuñca paṭiccāti pañhadvayepi eseva nayo.
     [578-579] Cakkhuviññāṇaṃ atītānāgataṃ ārabbhāti ettha ayamadhippāyo:-
manoviññāṇasamaṅgissa atthi maggabhāvanā, manoviñañāṇañca atītānāgatampi ārabbha
@Footnote: 1 cha.Ma. ayampi adhippāyo
Uppajjati, kinte evaṃ cakkhuviññāṇampīti. Phassaṃ ārabbhātiādīsupi eseva nayo.
Cakkhunā rūpaṃ disvā na nimittaggāhīti ettha javanakkhaṇe na nimittaggāhitā
vuttā, na cakkhuviññāṇakkhaṇe. Tasmā lokiyamattampi sandhāyetaṃ asādhakanti.
              Pañcaviññāṇasamaṅgissamaggabhāvanākathāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 55 page 250-252. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5628              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5628              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1387              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=13796              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=9054              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=9054              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]