ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                   2. Natthiarahatoakālamaccūtikathāvaṇṇanā
     [780] Idāni natthi arahato akālamaccūtikathā nāma hoti. Tattha
"nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā
@Footnote: 1 cha.Ma. disvā

--------------------------------------------------------------------------------------------- page290.

Byantībhāvaṃ vadāmī"ti 1- suttassa atthaṃ ayoniso gahetvā "arahatā nāma sabbakammavipākaṃ paṭisaṃvedayitvāva parinibbāyitabbaṃ, tasmā natthi arahato akālamaccū"ti yesaṃ laddhi seyyathāpi rājagirikānañceva siddhatthikānañca, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "sace tassa natthi akālamaccu, arahantaghātakena nāma na bhavitabban"ti codetuṃ natthi arahantaghātakoti āha. Itaro anantariyakammassa ceva tādisānañca puggalānaṃ sabbhāvato paṭikkhipati. [781] Visaṃ na kameyyāti pañhe "yāva pubbe katakammaṃ parikkhayaṃ na gacchati, tāva na kamatī"ti laddhiyā paṭikkhipati. Sesamettha yathāpālimeva niyyāti. [782] Nāhaṃ bhikkhaveti suttaṃ idaṃ sandhāya vuttaṃ:- sañcetanikānaṃ kammānaṃ katānaṃ vipākaṃ appaṭisaṃveditvā avinditvā ananubhavitvā byantībhāvaṃ tesaṃ kammānaṃ parivaṭumaparicchinnabhāvaṃ na vadāmi, tañca kho diṭṭhadhammavedanīyānaṃ diṭṭheva dhamme, na tato paraṃ, upapajjavedanīyānaṃ anantaraṃ upapattiṃ upapajjitvāva, na tato paraṃ, aparāpariyavedanīyānaṃ kammānaṃ 2- yadā vipākokāsaṃ labhanti, tathārūpe apare 3- vā pariyāye. Evaṃ sabbathāpi saṃsārapavatte sati laddhavipākavāre kamme na vijjati so 4- jagatippadeso, yatra ṭhito 5- mucceyya pāpakammāti. Evaṃ sante yadetaṃ "aladdhavipākavārampi kammaṃ avassaṃ arahatā 6- paṭisaṃveditabban"ti kappanāvasena "natthi arahato akālamaccū"ti laddhipatiṭṭhāpanaṃ kataṃ, taṃ dukkaṭamevāti. Natthiarahatoakālamaccūtikathāvaṇṇanā niṭṭhitā. ------------- @Footnote: 1 aṅ.dasaka. 24/217/241 2 cha.Ma. ayaṃ pāṭho na dissati @3 cha.Ma. aparāpare 4 cha.Ma. vijjateso @5 cha.Ma. yatthaṭṭhito 6 cha.Ma. arahato


             The Pali Atthakatha in Roman Book 55 page 289-290. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6525&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6525&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1695              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=17655              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=11435              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=11435              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]