ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       4. Indriyabaddhakathāvaṇṇanā
     [786-787] Idāni indriyabaddhakathā nāma hoti. Tattha duvidhaṃ
dukkhaṃ indriyabaddhaṃ anindriyabaddhañca. Indriyabaddhaṃ dukkhavatthutāya dukkhaṃ,
anindriyabaddhaṃ udayabbayapaṭipīḷanaṭṭhena "yadaniccaṃ taṃ dukkhan"ti saṅgahitattā
dukkhaṃ. Imaṃ vibhāgaṃ aggahetvā "yassa pariññāya bhagavati brahmacariyaṃ vussati,
taṃ indriyabaddhameva dukkhaṃ, na itaran"ti yesaṃ laddhi seyyathāpi hetuvādānaṃ,
te sandhāya itarassāpi 1- dukkhabhāvaṃ dassetuṃ indriyabaddhaññevāti pucchā
sakavādissa, paṭiññā itarassa. Atha naṃ "yasmā bhagavatā `yadaniccaṃ taṃ dukkhan'ti
vuttaṃ, tasmā indriyabaddheneva tena aniccena bhavitabban"ti codetuṃ
indriyabaddhaññeva aniccantiādimāha. Nanu anindriyabaddhaṃ aniccanti nanu
paṭhavīpabbatapāsāṇādi anindriyabaddhampi aniccanti attho.
     [788] Na vattabbaṃ indriyabaddhaññeva dukkhanti pañhe āmantāti
paṭiññā sakavādissa. Anindriyabaddhañhi dukkhadomanassānaṃ ārammaṇaṃ hoti.
Uṇhakālasmiñhi aggi sītakāle ca vāto dukkhassārammaṇaṃ, niccampi bhogavināsādayo
domanassassa. Tasmā vināpi aniccaṭṭhena anindriyabaddhaṃ dukkhanti vattabbaṃ.
Kammakilesehi pana anibbattattā dukkhaṃ ariyasaccanti na vattabbaṃ, tathā
maggena apariññeyyattā. Yasmā pana tiṇakaṭṭhādinirodho vā utubījādinirodho
vā dukkhanirodho 2- ariyasaccaṃ nāma na hoti, tasmā indriyabaddhaṃ dukkhañceva
@Footnote: 1 cha.Ma. tesaṃ itarassāpi   2 cha.Ma. dukkhanirodhaṃ

--------------------------------------------------------------------------------------------- page293.

Ariyasaccañca, itaraṃ pana dukkhamevāti idaṃ nānattaṃ dassetuṃ paṭijānāti. Yathā indriyabaddhassātiādivacanaṃ indriyabaddhassa pariññāya brahmacariyavāsaṃ pariññātassa puna anuppattiṃ dīpeti. Tenevettha sakavādinā paṭikkhepo kato, "yadaniccaṃ taṃ dukkhan"ti vacanena pana saṅgahitassa anindriyabaddhassa dukkhabhāvaṃ paṭisedhetuṃ na sakkoti, tasmā asādhakanti. Indriyabaddhakathāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 292-293. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6580&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6580&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1701              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=17751              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=11491              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=11491              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]