ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page406.

Paccayaniddesa 1. Hetupaccayaniddesavaṇṇanā [1] Idāni pana 1- sabbepi te paccaye uddiṭṭhapaṭipāṭiyā niddisitvā dassetuṃ hetupaccayoti hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayotiādimāha. Tattha hetupaccayoti catuvīsatiyā paccayesu nikkhittapaṭipāṭiyā sabbapaṭhamaṃ bhājetabbassa ayaṃ paduddhāro. Sesapaccayesupi imināva nayena paṭhamaṃ bhājetabbapadaṃ uddharitvā vissajjanaṃ katanti veditabbaṃ. Ayaṃ panettha padasambandho 2-:- yo paccayuddese hetupaccayoti uddiṭṭho, so niddesato "hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo"ti evaṃ veditabbo. Iminā upāyena sabbapaccayesu bhājetabbapadassa vissajjanena saddhiṃ sambandho veditabbo. Idāni hetū hetusampayuttakānanti ettha "hetusampayuttakānan"ti avatvā "hetū hetusampayuttakānan"ti kasmā vuttanti? paccayassa ceva paccayuppannānañca vavatthāpanato. Hetusampayuttakānanti hi vutte hetunā sampayuttakānaṃ hetupaccayena paccayoti attho bhaveyya. Evaṃ sante asuko nāma dhammo hetupaccayena paccayoti paccayassa vavatthānaṃ na paññāyeyya. Athāpi hetunā sampayuttakānaṃ hetusampayuttakānanti atthaṃ aggahetvāva yesaṃ kesañci sampayuttakānaṃ hetū hetupaccayena paccayoti attho bhaveyya, evaṃ sante hetunā vippayuttā cakkhuviññāṇādayopi sampayuttakāyeva, hetunā sampayuttā kusalādayopi. Tattha ayaṃ hetu asukassa nāma sampayuttakadhammassa paccayoti paccayuppannavavatthānaṃ na paññāyeyya. Tasmā paccayañceva paccayuppanne ca 3- vavatthāpento "hetū hetusampayuttakānan"ti āha. Tassattho:- hetusampayuttakānaṃ kusalādidhammānaṃ yo @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. sambandho 3 cha.Ma. paccayuppannañca

--------------------------------------------------------------------------------------------- page407.

Hetu sampayuttako, so hetupaccayena paccayoti. Tatrāpi "paccayo"ti avatvā "hetupaccayenā"ti vacanaṃ hetuno aññathā paccayabhāvapaṭisedhanatthaṃ. Ayañhi hetu hetupaccayenāpi paccayo hoti sahajātādipaccayenāpi. Tatrassa yvāyaṃ sahajātādi- paccayavasena aññathāpi paccayabhāvo, tassa paṭisedhanatthaṃ hetupaccayenāti vuttaṃ. Evaṃ santepi "taṃsampayuttakānan"ti avatvā kasmā "hetusampayuttakānan"ti vuttanti? niddisitabbassa apākaṭattā. Taṃsampayuttakānanti hi vutte yena te taṃsampayuttakā nāma honti, ayaṃ nāma soti niddisitabbo apākaṭo. Tassa apākaṭattā yena sampayuttā te taṃsampayuttakāti vuccanti, taṃ sarūpatova dassetuṃ "hetusampayuttakānan"ti vuttaṃ. Taṃsamuṭṭhānānanti ettha pana niddisitabbassa pākaṭattā taṃgahaṇaṃ kataṃ. Ayañhettha attho:- te hetū ceva hetusampayuttakā ca dhammā samuṭṭhānā 1- etesanti taṃsamuṭṭhānāni. Tesaṃ taṃsamuṭṭhānānaṃ, hetuto ceva hetusampayuttadhammehi ca nibbattānanti attho. Iminā cittasamuṭṭhānarūpaṃ gaṇhāti. Kiṃ pana taṃ cittato aññenapi samuṭṭhātīti. Āma samuṭṭhāti. Sabbepi hi cittacetasikā ekato hutvā rūpaṃ samuṭṭhāpenti. Lokiyadhammadesanāya pana cittassa adhikabhāvato tathāvidhaṃ rūpaṃ cittasamuṭṭhānanti vuccati. Tenevāha:- cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ sahajātapaccayena paccayoti. Yadi evaṃ idhāpi "taṃsamuṭṭhānānan"ti avatvā cittasamuṭṭhānānanti kasmā na vuttaṃ. 2- Acittasamuṭṭhānānampi saṅgaṇhanato. Pañhāvārasmiñhi "paṭisandhikkhaṇe vipākābyākatā hetū hetusampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo"ti āgataṃ. Tassa saṅgaṇhanatthaṃ idha cittasamuṭṭhānānanti avatvā @Footnote: 1 cha. samuṭṭhānaṃ 2 cha.Ma. na vuttanti

--------------------------------------------------------------------------------------------- page408.

Taṃsamuṭṭhānānanti tassattho:- cittajarūpaṃ ajanayamānāpi te hetū hetusampayuttakā dhammā sahajātādipaccayavasena samuṭṭhānā 1- etesanti taṃsamuṭṭhānāni. Tesaṃ taṃsamuṭṭhānānaṃ pavatte cittajānaṃ paṭisandhiyañca kaṭattārūpānaṃ 2- hetū hetupaccayena paccayoti. Iminā upāyena aññesupi taṃsamuṭṭhānānanti āgataṭṭhānesu attho veditabbo. Kasmā panāyaṃ hetu paṭisandhiyameva kaṭattārūpānaṃ hetupaccayo hoti, na pavatteti? paṭisandhiyaṃ kammajarūpānaṃ cittapaṭibaddhavuttitāya. Paṭisandhiyañhi kammajarūpānaṃ cittapaṭibaddhā pavatti, cittavasena uppajjanti ceva tiṭṭhanti ca. Tasmiñhi khaṇe cittaṃ cittajarūpaṃ janetuṃ na sakkoti, tānipi vinā cittena uppajjituṃ vā ṭhātuṃ vā na sakkonti. Tenevāha "viññāṇapaccayā nāmarūpaṃ, tasmiṃ patiṭṭhite viññāṇe nāmarūpassa avakkanti hotī"ti. 3- Pavattiyaṃ pana tesaṃ citte vijjamānepi kammapaṭibaddhāva pavatti, na cittapaṭibaddhā. Avijjamāne cāpi citte nirodhasamāpannānaṃ uppajjantiyeva. Kasmā pana paṭisandhikkhaṇe cittaṃ cittajarūpaṃ janetuṃ na sakkotīti? kamma- vegakkhittatāya ceva appatiṭṭhitavatthutāya ca dubbalattā. Tañhi tadā kammavegakkhittaṃ apurejātavatthukattā ca appatiṭṭhitavatthukanti dubbalaṃ hoti. Tasmā papāte patitamatto puriso kiñci sippaṃ kātuṃ viya rūpaṃ janetuṃ na sakkoti, kammajarūpameva panassa cittasamuṭṭhānarūpaṭṭhāne tiṭṭhati. Tañca kammajarūpasseva bījaṭṭhāne tiṭṭhati. Kammaṃ panassa khettasadisaṃ, kilesā āpasadisā. Tasmā santepi khette āpe ca paṭhamuppattiyaṃ bījānubhāvena rukkhuppatti viya paṭisandhikkhaṇe cittānubhāvena rūpakāyassa uppatti. Bīje pana vigatepi paṭhavīāpānubhāveneva 4- rukkhassa uparūpari pavatti viya vinā cittena kammatova kaṭattārūpānaṃ pavatti hotīti veditabbā. Vuttampi cetaṃ "kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sineho"ti. 5- @Footnote: 1 cha.Ma. samuṭṭhānaṃ 2 cha.Ma. kaṭattārūpānampi 3 saṃ.ni. 16/39/14 @4 cha.Ma. eva-saddo na dissati 5 aṅ.tika. 20/77/215

--------------------------------------------------------------------------------------------- page409.

Ayañca panattho okāsavaseneva gahetabbo. Tayo hi okāsā nāmokāso rūpokāso nāmarūpokāsoti. Tattha arūpabhavo nāmokāso nāma. Tatra hi hadayavatthumattampi rūpapaccayaṃ vinā arūpadhammāva uppajjanti. Asaññabhavo rūpokāso nāma. Tatra hi paṭisandhicittamattampi arūpapaccayaṃ vinā rūpadhammāva uppajjanti. Pañcavokārabhavo nāmarūpokāso nāma. Tatra hi vatthurūpamattampi vinā paṭisandhiyaṃ arūpadhammā paṭisandhicittañca vinā kammajāpi rūpadhammā na uppajjanti. Yuganaddhāva 1- rūpārūpānaṃ uppatti. Yathā hi sassāmike sarājake gehe sadvārapālake rājāṇattiṃ vinā paṭhamappaveso nāma natthi, aparabhāge pana vināpi āṇattiṃ purimāṇattiānubhāveneva hoti, evameva pañcavokāre paṭisandhiviññāṇassa 2- sahajātādipaccayataṃ vinā rūpassa paṭisandhivasena paṭhamuppatti nāma natthi. Aparabhāge pana vināpi paṭisandhiviññāṇassa sahajātādipaccayānubhāvaṃ purimānubhāvavasena laddhappavesassa kammato pavatti hoti. Asaññabhavo pana yasmā arūpokāso na hoti, tasmā tattha vināva arūpapaccayā asaññokāsattā 3- rūpaṃ pavattati assāmike suññagehe attano gehe ca purisassa paveso viya. Arūpabhavopi yasmā rūpokāso na hoti, tasmā tattha vināva rūpapaccayā asaññokāsattā arūpadhammā pavattanti. Pañcavokārabhavo pana rūpārūpokāsoti natthettha arūpapaccayaṃ vinā paṭisandhikkhaṇe rūpānaṃ uppattīti. Iti ayaṃ hetu paṭisandhiyameva kaṭattārūpānaṃ paccayo hoti, na pavatteti. Nanu ca 4- "hetū sahajātānaṃ hetupaccayena paccayo"ti vutte sabbopi ayaṃ attho gahito hoti, atha kasmā "hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānan"ti idaṃ gahitanti? pavattiyaṃ kaṭattārūpādīnaṃ paccayabhāvassa paṭibāhanato. Evañhi sati yāni pavattiyaṃ hetunā saha ekakkhaṇe kaṭattārūpāni ceva @Footnote: 1 Sī.,Ma. yuganandhāva 2 cha.Ma. paṭisandhiviññāṇarājassa @3 Sī. aññokāsattā 4 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page410.

Utuāhārasamuṭṭhānāni ca jāyanti, tesampi hetu hetupaccayoti āpajjeyya, na ca so tesaṃ paccayo. Tasmā tesaṃ paccayabhāvassa paṭibāhanatthametaṃ gahitanti veditabbaṃ. Idāni "nānappakārabhedato paccayuppannato"ti imesaṃ padānaṃ vasenettha viññātabbo vinicchayo. Tesu nānappakārabhedatoti ayañhi hetu nāmajātito kusalākusala- vipākakiriyābhedato catubbidho. Tattha kusalahetu bhummantarato kāmāvacarādibhedena catubbidho, akusalahetu kāmāvacarova, vipākahetu kāmāvacarādibhedena catubbidho, kiriyāhetu kāmāvacaro rūpāvacaro arūpāvacaroti tividho. Tattha kāmāvacarakusalahetu nāmato alobhādivasena tividho. Rūpāvacarādikusalahetūsupi eseva nayo. Akusalahetu lobhādivasena tividho. Vipākakiriyāhetū pana alobhādivasena tayo tayo honti. Taṃtaṃcittasampayogavasena pana tesaṃ tesaṃ hetūnaṃ nānappakārabhedoyevāti evaṃ tāvettha nānappakārabhedato viññātabbo vinicchayo. Paccayuppannatoti iminā paccayena ime dhammā uppajjanti, imesaṃ nāma dhammānaṃ ayaṃ paccayoti evampi vinicchayo viññātabboti attho. Tattha imasmiṃ tāva hetupaccaye kāmāvacarakusalahetu kāmabhavarūpabhavesu attanā sampayutta- dhammānañceva cittasamuṭṭhānarūpānañca hetupaccayo hoti, arūpabhave sampayutta- dhammānaṃyeva. Rūpāvacarakusalahetu kāmabhavarūpabhavesuyeva sampayuttadhammānañceva cittasamuṭṭhānarūpānañca hetupaccayo. Arūpāvacarakusalahetu kāmāvacarakusalahetusadisova. Tathā apariyāpannakusalahetu, tathā akusalahetu. Kāmāvacaravipākahetu pana kāmabhavasmiṃyeva attanā sampayuttadhammānaṃ paṭisandhiyaṃ kaṭattārūpānaṃ pavatte cittasamuṭṭhānarūpānañca hetupaccayo. Rūpāvacaravipākahetu rūpabhave vuttappakārānaññeva hetupaccayo. Arūpāvacaravipākahetu arūpabhave sampayuttakānaññeva hetupaccayo. Apariyāpanna- vipākahetu kāmabhavarūpabhavesu sampayuttakānañceva cittasamuṭṭhānarūpānañca arūpabhave

--------------------------------------------------------------------------------------------- page411.

Arūpadhammānaññeva hetupaccayo. Kiriyāhetūsu pana tebhūmikesupi kusalahetusadisova paccayoti evamettha paccayuppannatopi viññātabbo vinicchayoti. Hetupaccayaniddesavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 406-411. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9146&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9146&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=40&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=40&A=31              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=40&A=12              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=40&A=12              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_40

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]