ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     4. Anantarapaccayaniddesavaṇṇanā
     [4] Anantarapaccayaniddese manodhātuyāti vipākamanodhātuyā. Manoviññāṇa-
dhātuyāti santīraṇakiccāya ahetukavipākamanoviññāṇadhātuyā. Tato paraṃ pana
voṭṭhabbanajavanatadārammaṇabhavaṅgakiccā manoviññāṇadhātuyo vattabbā siyuṃ, tā
avuttāpi iminā nayena veditabbāti nayaṃ dassetvā desanā saṅkhittā. "purimā
purimā kusalā dhammā"tiādike ca chaṭṭhe naye tā saṅgahitātipi idha na vuttāti
veditabbā. Tattha purimā purimāti chasu dvāresupi anantarātītā kusalajavanadhammā
daṭṭhabbā. Pacchimānaṃ pacchimānanti anantaraṃ uppajjamānānaññeva. Kusalānanti
sadisakusalānaṃ. Abyākatānanti idaṃ pana kusalānantaraṃ tadārammaṇabhavaṅgaphala-
samāpattivasena vuttaṃ. Akusalamūlake abyākatānanti tadārammaṇabhavaṅgasaṅkhātānaññeva.
Abyākatamūlake abyākatānanti āvajjanajavanavasena vā bhavaṅgavasena vā pavattānaṃ
kiriyāvipākābyākatānaṃ. Kiriyāmanodhātuto paṭṭhāya pana yāva voṭṭhabbanakiccā
manoviññāṇadhātu, tāva pavattesu vīthicittesupi ayaṃ nayo labbhateva. Kusalānanti
pañcadvāre voṭṭhabbanānantarānaṃ manodvāre āvajjanānantarānaṃ paṭhamajavanakusalānaṃ.
Akusalānanti padepi eseva nayo. Yesaṃ yesanti idaṃ sabbesampi
anantarapaccayadhammānaṃ saṅkhepalakkhaṇanti ayaṃ tāvettha pālivaṇṇanā.
     Ayaṃ pana anantarapaccayo nāma ṭhapetvā nibbānaṃ catubhūmiko arūpadhammarāsiyevāti
veditabbo. So jātivasena kusalākusalavipākakiriyābhedato 1- catudhā bhijjati.
@Footnote: 1 cha.Ma......vipākakiriyato

--------------------------------------------------------------------------------------------- page417.

Tattha kusalo kāmāvacarādibhedato catubbidho hoti, akusalo kāmāvacarova, vipāko catubhūmiko, kiriyānantarapaccayo pana tebhūmikoti evamettha nānappakārabhedato viññātabbo vinicchayo. Evaṃ bhinne panettha kāmāvacarakusalo attanā sadisasseva kāmāvacarakusalassa anantarapaccayo hoti. Ñāṇasampayuttakāmāvacarakusalo pana rūpāvacarakusalassa arūpāvacarakusalassa lokuttarakusalassa cāti 1- imesaṃ tiṇṇaṃ rāsīnaṃ anantarapaccayo hoti. Kāmāvacarakusalo ca kāmāvacaravipākassa, rūpāvacaravipākassa, arūpāvacaravipākassa, ñāṇasampayutto lokuttaravipākassāpīti imesaṃ catunnaṃ rāsīnaṃ anantarapaccayo hoti. Rūpāvacarakusalo rūpāvacarakusalassa ñāṇasampayuttakāmāvacaravipākassa rūpāvacaravipākassa cāti 1- imesaṃ tiṇṇaṃ rāsīnaṃ anantarapaccayo hoti. Arūpāvacarakusalo tesaṃ dvinnaṃ vipākānaṃ attano kusalassa vipākassa cāti avisesena catunnaṃ rāsīnaṃ anantarapaccayo hoti. Visesena panettha nevasaññānāsaññāyatanakusalo anāgāmiphalasaṅkhātassa lokuttaravipākassāpi anantarapaccayo hoti. Lokuttarakusalo lokuttaravipākasseva anantarapaccayo hoti. Akusalo avisesena akusalassa ceva kusalākusalavipākassa ca. Visesena panettha sukhamajjhattavedanāsampayutto akusalo rūpāvacarārūpāvacara- vipākassāpīti imesaṃ catunnaṃ rāsīnaṃ anantarapaccayo hoti. Kāmāvacaravipākassa ñāṇasampayutto vā ñāṇavippayutto vā vipāko kāmāvacarakiriyāvajjanassa, ñāṇasampayuttavipāko panettha paṭisandhivasena uppajjamānassa rūpāvacarārūpāvacaravipākassāpīti imesaṃ catunnaṃ rāsīnaṃ anantarapaccayo hoti. Rūpāvacaravipāko sahetukakāmāvacaravipākassa rūpāvacaravipākassa arūpāvacaravipākassa kāmāvacarakiriyāvajjanassa cāti 1- imesaṃ catunnaṃ rāsīnaṃ anantarapaccayo hoti. Arūpāvacaravipāko tihetukakāmāvacaravipākassa arūpāvacaravipākassa @Footnote: 1 cha.Ma. ca-saddo na dissati

--------------------------------------------------------------------------------------------- page418.

Kāmāvacarakiriyāvajjanassa cāti imesaṃ tiṇṇaṃ rāsīnaṃ anantarapaccayo hoti. Lokuttaravipāko tihetukakāmāvacaravipākassa rūpāvacarārūpāvacaralokuttaravipākassa cāti imesaṃ catunnaṃ rāsīnaṃ anantarapaccayo hoti. Kāmāvacarakiriyā 1- kāmāvacarakusalassa akusalassa catubhūmikavipākassa tebhūmikakiriyassa cāti navannaṃ rāsīnaṃ anantarapaccayo hoti. Rūpāvacarakiriyā 2- tihetukakāmāvacara- vipākassa rūpāvacaravipākassa rūpāvacarakiriyassa cāti tiṇṇaṃ rāsīnaṃ anantarapaccayo hoti. Arūpāvacarakiriyā 3- tihetukakāmāvacaravipākassa rūpāvacarārūpāvacaralokuttara- vipākassa arūpāvacarakiriyassa cāti pañcannaṃ rāsīnaṃ anantarapaccayo hoti. Evamettha paccayuppannatopi viññātabbo vinicchayoti. Anantarapaccayaniddesavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 55 page 416-418. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9385&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9385&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=40&i=5              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=40&A=63              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=40&A=37              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=40&A=37              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_40

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]