ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     6. Sahajātapaccayaniddesavaṇṇanā.
     [6] Sahajātapaccayaniddese aññamaññanti aññamaññassa. 4- Iminā etesaṃ 5-
dhammānaṃ ekakkhaṇe paccayabhāvañceva paccayuppannabhāvañca dīpeti. Okkantikkhaṇeti
pañcavokāre 6- paṭisandhikkhaṇe. Tasmiñhi khaṇe nāmarūpaṃ okkantaṃ viya pakkhandantaṃ
@Footnote: 1 cha.Ma. kāmāvacarakiriyaṃ    2 cha.Ma. rūpāvacarakiriyaṃ    3 cha.Ma. arūpāvacarakiriyaṃ
@4 cha.Ma. añño aññassa    5 Sī.,Ma. imināva tesaṃ   6 cha.Ma. pañcavokārabhave

--------------------------------------------------------------------------------------------- page419.

Viya paralokato imaṃ lokaṃ āgantvā pavisantaṃ viya uppajjati, tasmā so khaṇo "okkantikkhaṇo"ti vuccati. Ettha ca rūpanti hadayavatthumattameva adhippetaṃ. Tañhi nāmassa nāmañca tassa aññamaññaṃ sahajātapaccayatthaṃ pharati. Cittacetasīkāti pavattiyaṃ cattāro khandhā. Sahajātapaccayenāti ettha cittasamuṭṭhānarūpā cittacetasikānaṃ paccayatthaṃ na pharanti, tasmā "aññamaññan"ti na vuttaṃ. Tathā upādārūpā bhūtānaṃ. Rūpino dhammā arūpīnaṃ dhammānanti hadayavatthu catunnaṃ khandhānaṃ. Kiñci kāleti kismiñci kāle. Sahajātapaccayenāti paṭisandhiṃ sandhāya vuttaṃ. Na sahajātapaccayenāti pavattiṃ sandhāya vuttaṃ. Ayaṃ pana cattāro khandhā arūpino aññamaññaṃ sahajātapaccayena paccayoti evaṃ chahi koṭṭhāsehi ṭhito. Tattha tayo koṭṭhāsā aññamaññavasena vuttā, tayo na aññamaññavasena. Tattha paṭhamakoṭṭhāse arūpameva paccayo ceva paccayuppannañca, dutiye rūpameva, tatiye nāmarūpaṃ, catutthe paccayo arūpaṃ, paccayuppannaṃ rūpaṃ, pañcame paccayopi paccayuppannampi rūpameva, chaṭṭhe paccayo rūpaṃ, paccayuppannaṃ arūpanti ayaṃ tāvettha pālivaṇṇanā. Ayaṃ pana sahajātapaccayo jātivasena kusalo akusalo vipāko kiriyā 1- rūpanti pañcadhā bhijjati. Tattha kusalo bhūmito catubbidho hoti, akusalo ekavidhova, vipāko catubbidho, kiriyāsaṅkhāto tividho, rūpaṃ ekavidhaṃ kāmāvacaramevāti evaṃ tāvettha nānappakārabhedato viññātabbo vinicchayo. Evaṃ bhinne panettha catubhūmikampi kusalaṃ pañcavokārabhave attanā sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca sahajātapaccayo hoti, tathā akusalaṃ. Yaṃ panettha arūpe uppajjati, taṃ arūpadhammānaṃyeva sahajātapaccayo hoti. Kāmāvacararūpāvacaravipākaṃ cittasamuṭṭhānarūpassa ceva sampayuttadhammānañca sahajātapaccayo hoti. Yaṃ panettha rūpaṃ na samuṭṭhāpeti, taṃ sampayuttadhammānaññeva. @Footnote: 1 cha.Ma. kiriyaṃ

--------------------------------------------------------------------------------------------- page420.

Yaṃ paṭisandhiyaṃ uppajjati, taṃ kaṭattārūpānañcāpi sahajātapaccayo hoti. Arūpāvacaravipākaṃ sampayuttadhammānaññeva. Lokuttaravipākaṃ pañcavokāre sampayutta- dhammānañceva cittasamuṭṭhānarūpānañca, catuvokāre arūpānaññeva. Kāmāvacarā- rūpāvacarakiriyā pañcavokāre sampayuttadhammānañceva cittasamuṭṭhānarūpānañca sahajāta- paccayo hoti, catuvokāre arūpānaññeva. Rūpāvacarakiriyā sampayuttadhammānañceva cittasamuṭṭhānarūpānañca ekantena sahajātapaccayo hoti. Catusamuṭṭhānikassa rūpassa kammasamuṭṭhānarūpe ekaṃ mahābhūtaṃ tiṇṇaṃ, tīṇi ekassa, dve dvinnaṃ mahābhūtānaṃ, mahābhūtā upādārūpassa sahajātapaccayena paccayo hoti. 1- Kāmāvacararūpāvacarapaṭisandhikkhaṇe vatthurūpaṃ vipākakkhandhānaṃ sahajātapaccayena paccayo. Utucittāhārasamuṭṭhānesu pana mahābhūtāni aññamaññañceva upādārūpassa ca sahajātapaccayena paccayoti evamettha paccayuppannatopi viññātabbo vinicchayoti. Sahajātapaccayaniddesavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 55 page 418-420. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=9444&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9444&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=40&i=7              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=40&A=123              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=40&A=108              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=40&A=108              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_40

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]