ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

                          2. Udumbarikasutta
                         nigrodhaparibbājakavatthu
     [49] Evamme sutanti udumbarikasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā:-
     paribbājakoti channaparibbājako. Udumbarikāya paribbājakārāmeti
udumbarikāya deviyā santike paribbājakārāme. Sandhānoti tassa nāmaṃ. Ayaṃ
pana mahānubhāvo parivāretvā vicarantānaṃ pañcannaṃ upāsakasatānaṃ aggapuriso
anāgāmī so 2- bhagavatā mahāparisamajjhe evaṃ saṃvaṇṇito:-
     "../../bdpicture/chahi bhikkhave aṅgehi samannāgato sandhāno gahapati tathāgate
niṭṭhaṅgato saddhamme iriyati. Katamehi chahi? buddhe aveccappasādena dhamme
aveccappasādena saṃghe aveccappasādena ariyena sīlena ariyena ñāṇena
@Footnote: 1 Ma. dhammaṃ        2 cha.Ma. so. na passati

--------------------------------------------------------------------------------------------- page17.

Ariyāya vimuttiyā. Imehi kho bhikkhave chahi aṅgehi samannāgato sandhāno gahapati tathāgate niṭṭhaṅgato saddhamme iriyatī"ti. 1- So pātoyeva uposathaṅgāni adhiṭṭhāya pubbaṇhasamaye buddhappamukhassa saṃghassa dānaṃ datvā bhikkhūsu vihāraṃ gatesu ghare khuddakamahallakānaṃ dārakānaṃ saddena ubbāḷho satthu santike "dhammaṃ sossāmī"ti nikkhanto. Tena vuttaṃ divādivasseva 2- rājagahā nikkhamīti. Tattha divādivassevāti divassa 3- divā nāma majjhantātikkamo, tasmiṃ divassāpi divābhūte atikkantamatte majjhantike nikkhamīti attho. Paṭisallīnoti tato tato rūpādigocarato cittaṃ paṭisaṃharitvā nilīno jhānaratisevanāvasena ekībhāvaṃ gato. Manobhāvanīyānanti manavaḍḍhakānaṃ. Ye ca āvajjato manasikaroto cittaṃ vinīvaraṇaṃ hoti unnamati vaḍḍhati. [50] Unnādiniyāti ādīni poṭṭhapādasutte vitthāritanayeneva veditabbāni. [51] Yāvatāti yattakā. Ayaṃ tesaṃ aññataroti ayaṃ tesaṃ abbhantaro eko sāvako vā, bhagavato kira sāvakā gihianāgāminoyeva pañcasatā rājagahe paṭivasanti. Yesaṃ ekekassa pañaca pañaca upāsakasatāni parivāRā. Te sandhāya "ayaṃ tesaṃ aññataro"ti āha. Appeva nāmāti tassa upasaṅkamanaṃ paṭṭhayamāno āha. Paṭṭhanākāraṇaṃ pana poṭṭhapādasutte vuttameva. [52] Etadavocāti āgacchanto antarāmaggeyeva tesaṃ kathāya sutattā etaṃ aññathā kho imeti ādivacanaṃ avoca. Tattha aññatitthiyāti dassanenapi ākappenapi kuttenapi ācārenapi vihārenapi iriyāpathenapi aññe titthiyāti aññatitthiyā. Saṅgamma samāgammāti saṅgantvā samāgantvā rāsī 4- hutvā nisinnaṭṭhāne. Arañañavanapatthānīti araññavanapatthāni gāmūpacārato muttāni dūrasenāsanāni. Pantāni dūratarāni manussūpacāravihiratāni. Appasaddānīti vihārūpacārena gacchato addhikajanassāpi saddena mandasaddāni. @Footnote: 1 aṅ. chakka. 22/396/500 2 cha.Ma. divādivassa @3 cha.Ma., i. divasassa 4 cha.Ma. rāsi

--------------------------------------------------------------------------------------------- page18.

Appanigaghosānīti avibhāvitaṭṭhena nigghosena mandanigghosāni. Vijanavātānīti anto sañcārino janassa vādena vigatavātāni. Manussarāhasseyyakānīti manussānaṃ rahassa karaṇassa yuttāni anucchavikāni. Paṭisallānasāruppānīti ekībhāvassa anurūpāni. Iti sandhāno gahapati "aho mama satthā yo evarūpāni senāsanāni paṭisevatī"ti añjaliṃ paggayha uttamaṅge sirasmiṃ patiṭṭhapetvā imaṃ udānaṃ udānento nisīdi. [53] Evaṃ vutteti evaṃ sandhānena gahapatinā udānaṃ udānentena vutte. Nigrodho paribbājako ayaṃ gahapati nāma santike nisinnopi attano satthāraṃyeva thometi ukkaṃsati, amhe pana atthītipi na maññati, etasmiṃ uppannaṃ kopaṃ samaṇassa gotamassa upari pātessāmīti sandhānaṃ gahapatiṃ etadavoca, yaggheti codanaṭṭhe nipāto. Jāneyyāsīti bujjheyyāsi passeyyāsi. Kena samaṇo gotamo saddhiṃ sallapatīti kena kāraṇena kena puggalena saddhiṃ samaṇo gotamo sallapati vadati bhāsati. Kiṃ vuttaṃ hoti "yadi kiñci sallāpakāraṇaṃ bhaveyya, yadi vā koci samaṇassa gotamassa santikaṃ sallāpatthiko gaccheyya, sallāpeyya, na pana kāraṇaṃ atthi, na tassa santikaṃ koci gacchati, svāyaṃ kena samaṇo gotamo saddhiṃ sallapati, asallapanto kathaṃ unnādī bhavissatī"ti. Sākacchanti saṃsandanaṃ. Paññāveyyattiyanti uttarapaccuttaranayena ñāṇabyattabhāvaṃ. Suññāgārahatāti suññāgāresu naṭṭhā, samaṇena hi gotamena bodhimūle appamattikā paññā adhigatā, sāpissa suññāgāresu ekakassa nisīdato naṭṭhā. Yadi pana mayaṃ viya gaṇasaṅgaṇikaṃ katvā nisīdeyya, nāssa paññā nasseyyāti dasseti. Aparisāvacaroti avisāradattā parisaṃ otarituṃ na sakkoti. Nālaṃ sallāpāyāti na samattho allāpasallāpaṃ kātuṃ. Antapantānevāti 1- koci maṃ pañhaṃ puccheyyāti pañhabhīto antapantāneva pantasenāsanāni sevati. Gokāṇāti ekakkhihatā kāṇagāvī. Sā kira pariyantacārinī hoti, antapantāneva @Footnote: 1. cha.Ma. antamantāneva

--------------------------------------------------------------------------------------------- page19.

Sevati. Sā kira kāṇakkhibhāvena vanantābhimukhīpi na sakkoti bhavituṃ. Kasmā? yasmā pattena vā sākhāya vā kaṇṭakena vā pahārassa bhāyati. Gunnaṃ abhimukhīpi na sakkoti bhavituṃ. Kasmā? yasmā siṅgena vā kaṇṇena vā vālena vā pahārassa bhāyati. Iṅghāti codanaṭṭhe nipāto. Saṃsādeyyāmāti ekapañhapucchaneneva saṃsādanaṃ visādamāpannaṃ kareyyāma. Tucchakumbhīva nanti rittaghaṭaṃ viya naṃ. Orodheyyāmāti vinaddheyyāma. Pūritaghaṭo hi ito cito ca parivattetvā na suvinaddhiyo hoti. Rittako yathāruci parivattetvā sakkā hoti vinaddhituṃ, evameva hatapaññatāya rittakumbhisadisaṃ samaṇaṃ gotamaṃ vādavinaddhanena samantā vinaddhissāmāti vadati. Iti paribbājako satthu suvaṇṇavaṇṇaṃ nalāṭamaṇḍalaṃ apassanto dasabalassa parammukhā attano balaṃ dīpento asambhinnaṃ khattiyakumāraṃ jātiyā ghaṭṭayanto caṇḍālaputto viya asambhinnaṃ kesarasīhaṃ migarājānaṃ thāmena ghaṭṭento jarasigālo viya ca nānappakāraṃ tucchagajjitaṃ gajji. Upāsako pi cintesi "ayaṃ paribbājako ativiya gajajati, avīciphusanatthāya pādaṃ, bhavaggagahaṇatthāya hatthaṃ pasārayanto viya niratthakaṃ vāyamati. Sace me satthā imaṃ ṭhānaṃ āgaccheyya, imassa paribbājakassa yāva bhavaggā ussitaṃ mānaddhajaṃ ṭhānasova opāpeyyā"ti. [54] Bhagavāpi tesaṃ taṃ kathāsallāpaṃ assosiyeva. Tena vuttaṃ "assosi kho imaṃ kathāsallāpan"ti. Sumāgadhāyāti sumāgadhā nāma pokkharaṇī, yassā tīre nisinno aññataro puriso padumanāḷantarehi asurabhavanaṃ pavisantaṃ asurasenaṃ addasa. Moranivāpoti nivāpo vuccati bhattaṃ, yattha morānaṃ abhayena saddhiṃ nivāpo dinno, taṃ ṭhānanti attho. Abbhokāseti aṅgaṇaṭṭhāne. Assāsappattāti tuṭṭhippattā somanassappattā. Ajjhāsayanti uttamanissayasambhūtaṃ. 1- Ādibrahmacariyanti @Footnote: 1 cha.Ma., i....nissayabhūtaṃ

--------------------------------------------------------------------------------------------- page20.

Purāṇabrahmacariyasaṅkhātaṃ ariyamaggaṃ. Idaṃ vuttaṃ hoti "ko nāma so bhante dhammo yena bhagavatā sāvakā vinītā ajjhāsayādibrahmacariyabhūtaṃ ariyamaggaṃ pūretvā arahattādhigamanavasena assāsappattā paṭijānantī"ti. Tapojigucchāvādavaṇṇanā [55] Vippakatāti mamāgamanapaccayā aniṭṭhitāva hutvā ṭhitā, kathehi, ahametaṃ niṭṭhapetvā matthakaṃ pāpetvā dassemīti sabbaññupavāraṇaṃ pavāresi. [56] Dujjānaṃ khoti bhagavā paribbājakassa vacanaṃ sutvā "ayaṃ paribbājako mayā sāvakānaṃ desetabbaṃ dhammaṃ tehi pūretabbapaṭipattiṃ pucchati, sacassāhaṃ āditova taṃ kathessāmi, kathitaṃpi naṃ na jānissati, ayaṃ pana viriyena pāpajigucchanavādo, handāhaṃ etasseva visaye pañahaṃ pucchāpetvā puthusamaṇabrāhmaṇānaṃ laddhiyā niratthakabhāvaṃ dassemi. Atha pacchā imaṃ pañhaṃ byākarissāmī"ti cintetvā dujjānaṃ kho etanti ādimāha. Tattha sake ācariyaketi attano ācariyavāde. Adhijeguccheti viriyena pāpajigucchanabhāve. Kathaṃ santāti kathaṃ bhūtā. Tapojigucchāti viriyena pāpajigucchā pāpavirajjanā. 1- Paripuṇṇāti parisuddhā. Kathaṃ aparipuṇṇāti kathaṃ aparisuddhā hotīti. Evaṃ pucchāti. Yatra hi nāmāti yo nāma. [57] Appasadde katvāti nīrave appasadde katvā. So kira cintesi "samaṇo gotamo ekaṃ pañhaṃpi na katheti, sallāpakathāpissa atibahukā natthi, ime pana ādito paṭṭhāya samaṇaṃ gotamaṃ anuvattanti ceva pasaṃsanti ca, handāhaṃ ime nissadde katvā sayaṃ kathemī"ti. So tathā akāsi. Tena vuttaṃ "appasadde katvā"ti. "tapojigucchavādā"ti ādīsu tapojigucchaṃ vadāma, manasāpi tameva sārato gahetvā vicarāma, kāyenapi tameva allīnā, nānappakārakaṃ attakilamathānuyogamanuyuttā viharāmāti attho. @Footnote: 1 cha.Ma., i. pāpavivajjanā.

--------------------------------------------------------------------------------------------- page21.

Upakkilesavaṇṇanā [58] Tapassīti tapanissitako. "acelako"ti ādīni sīhanāde vitthāritanayeneva veditabbāni. Tapaṃ samādiyatīti acelaka bhāvādikaṃ tapaṃ sammā ādiyati, daḷhaṃ gaṇhāti. Attamano hotīti ko añño mayā sadiso imasmiṃ tape atthīti tuṭṭhamano hoti. Paripuṇṇasaṅkappoti alamettāvatāti evaṃ pariyositasaṅkappo, idañca titthiyānaṃ vasena āgataṃ. Sāsanāvacaravasenāpi 1- dīpetabbaṃ. Ekacco hi dhutaṅgaṃ samādiyati, so tena dhutaṅgena ko añño mayā sadiso dhutaṅgadharoti attamano hoti paripuṇṇasaṅkapPo. Tapassino upakkileso hotīti duvidhassāpetassa tapassino ayaṃ upakkileso hoti. Ettāvatāssa tapo upakkileso hotīti vadāmi. Attānukkaṃsetīti "ko mayā sadiso atthī"ti attānaṃ ukkaṃsati ukkhipati. Paraṃ vambhetīti "ayaṃ na mādiso"ti paraṃ saṃsādeti avakkhipati. Majjatīti mānamadakaraṇena majjati. Mucchatīti mucchito hoti gadhito ajjhāpanno. Pamādamāpajjatīti etadeva sāranti pamādamāpajjati. Sāsane pabbajitopi dhutaṅgasuddhiko hoti, na kammaṭaṭhānasuddhiko. Dhutaṅgameva arahattaṃ viya sārato pacceti. [59] Lābhasakkārasilokanti ettha cattāro paccayā labbhantīti lābhā, teyeva paccayā suṭṭhu katvā paṭisaṅkharitvā laddhā 2- sakkāro, vañṇabhaṇanaṃ siloko. Abhinibbattetīti acelakādibhāvaṃ terasadhutaṅgasamādānaṃ vā nissāya mahālābho uppajjati, tasmā "abhinibbattetī"ti vutto. Sesamettha purimavādanayeneva duvidhassāpi tapassino vasena veditabbaṃ. [60] Vodāsaṃ āpajjatīti dvebhāgaṃ āpajjati, dve bhāge karoti. Khamatīti ruccati. Nakkhamatīti na ruccati. Sāpekkho pajahatīti sataṇho pajahati. Kathaṃ? pātova khīrabhattaṃ bhutto hoti. Athassa maṃsabhojanaṃ upaneti. Tassa evaṃ @Footnote: 1 cha.Ma., i. sāsanāvacarenāpi pana. 2 i. laddho.

--------------------------------------------------------------------------------------------- page22.

Hoti "idāni evarūpaṃ kadā labhissāma, sace jāneyyāma, pātova khīrabhattaṃ na bhuñjeyyāma, kiṃ mayā sakkā kātuṃ, gaccha bho, tvameva bhuñjā"ti jīvitaṃ pariccajanto viya sāpekkho pajahati. Gadhitoti 1- gedhajāto. Mucchitoti balavataṇhāya mucchito pamuṭṭhassatī 2- hutvā. Ajjhāpannoti āmise atilaggo, "bhuñjissatha āvuso"ti dhammanimantanamattaṃpi akatvā mahante mahante kabaḷe karoti. Anādīnavadassāvīti ādīnavamattaṃpi na passati. Anissaraṇapaññoti idha mattaññutā nissaraṇapaccavekkhaṇaparibhogamattaṃpi na karoti. Lābhasakkārasilokanikkantihetūti lābhādīsu taṇhāhetu. [61] Saṃbhakkhetīti saṅkhādeti. 3- Asanivicakkanti vicakkasaṇṭhānā asaniyeva. Idaṃ vuttaṃ hoti "asanivicakkaṃ imassa dantakūṭaṃ mūlabījādīsu na kiñci na saṃbhuñjati. Atha ca pana naṃ samaṇappavādena samaṇoti sañjānantī"ti. Evaṃ apasādeti avakkhipati. Idaṃ titthiyavasena āgataṃ. Bhikkhuvasena panettha ayaṃ yojanā, attanā dhutaṅgadharo hoti, so aññaṃ evaṃ apasādeti "kiṃsamaṇā nāma ime samaṇamhāti vadanti, dhutaṅgamattampi natthi, uddesabhattādīni pariyesantā paccayabāhullikā vicarantī"ti. Lūkhājīvinti acelakādivasena vā dhutaṅgavasena vā lūkhājīviṃ. Issāmacchariyanti parassa sakkārādisampattikhīyanalakkhaṇaṃ issaṃ, sakkārādikaraṇaakkhamanalakkhaṇaṃ macchariyañca. [62] Āpāthakanisādī hotīti manussānaṃ āpāthe dassanaṭṭhāne nisīdati. Yattha te passanti, tattha ṭhito vaggulivattaṃ ovadati, 4- pañcatapaṃ tappati, ekapādena tiṭṭhati, suriyaṃ namassati. Sāsane pabbajitopi samādinnadhutaṅgo sabbarattiṃ sayitvā manussānaṃ cakkhupathe tapaṃ karoti, sāyaṇhe mahāsayaneyeva cīvarakuṭiṃ karoti, suriye uggate paṭisaṃharati, manussānaṃ āgatabhāvaṃ ñatvā gaṇḍiṃ 5- paharitvā cīvaraṃ matthake ṭhapetvā caṅkamaṃ otarati, sammajjaniṃ gahetvā vihāraṅgaṇaṃ sammajjati. @Footnote: 1 Sī.,i. gathito. 2 cha.Ma. saṃmuṭṭhassatī, 3 cha.Ma., i. saṅkhādati. @4 cha.Ma., i.carati. 5 cha.Ma. ghaṇḍiṃ.

--------------------------------------------------------------------------------------------- page23.

Attānanti attano guṇaṃ. Adassayamānoti ettha akāro nipātamattaṃ, dassayamānoti attho. Idampi me tapasminti idampi kammaṃ mameva tapasmiṃ, paccatte vā bhummaṃ, idaṃpi mama tapoti attho. So hi asukasmiṃ ṭhāne acelako atthi muttācāroti ādīni sutvā amhākaṃ esa tapo, amhākaṃ so antevāsikoti ādīni bhaṇati. Asukasmiṃ vā pana ṭhāne paṃsukūliko bhikkhu atthīti ādīni sutvā amhākaṃ esa tapo, amhākaṃ so antevāsikoti ādīni bhaṇati. Kiñcidevāti kiñci vajjaṃ diṭṭhigataṃ vā. Paṭicchannaṃ sevatīti yathā aññe na jānanti, evaṃ sevati. Akkhamamānaṃ āha khamatīti aruccamānaṃyeva ruccati meti vadati. Attanā kataṃ mahantaṃpi 1- vajjaṃ appamattakaṃ katvā paññapeti, parena kataṃ dukkaṭamattaṃ vītikkamampi pārājikasadisaṃ katvā dasseti. Anuññeyyanti anujānitabbaṃ anumoditabbaṃ. [63] Kodhano hoti upanāhīti kujjhanalakakhaṇena kodhena, veraapaṭinissaggalakkhaṇena upanāhena ca samannāgato. Makkhī hoti paḷāsīti paraguṇamakkhanalakkhaṇena makkhena, yugaggāhalakkhaṇena palāsena ca samannāgato. Issukī hoti maccharīti parasakkārādīsu ussūyanalakkhaṇāya issāya. Āvāsakulalābhavaṇṇadhammesu maccharāyanalakkhaṇena pañcavidhamaccharena ca samannāgato hoti. Saṭho hoti māyāvīti kerāṭiyalakkhaṇena 2- sāṭheyyena, katapaṭicchādanalakkhaṇāya māyāya ca samannāgato hoti. Thaddho hoti atimānīti nissinehanikkaruṇathaddhalakkhaṇena thambhena, atikkamitvā maññanalakkhaṇena atimānena ca samannāgato hoti. Pāpiccho hotīti asantasambhāvanapaṭṭhanalakkhaṇāya pāpicchatāya samannāgato hoti. Pāpikānanti tāsaṃyeva lāmakānaṃ icchānaṃ vasaṃ gato. Micchādiṭṭhikoti natthi dinnanti ādinayappavattāya ayāthāva diṭṭhiyā upeto. Antaggāhikāyāti sāyeva diṭṭhi ucchedanassa gahitattā "antaggāhikā"ti vuccati, tāya samannāgatoti attho. Sandiṭṭhiparāmāsīti ādisu sayaṃ diṭṭhi sandiṭṭhi, @Footnote: 1 cha.Ma. atimahantampi, i. sumahantampi. 2 cha.Ma. kerāṭikalakkhaṇena.

--------------------------------------------------------------------------------------------- page24.

Sandiṭṭhimeva parāmasati gahetvā caratīti 1- sandiṭṭhiparāmāSī. Ādhānaṃ vuccati daḷhaṃ suṭṭhu ṭhapitaṃ, tathā katvā gaṇhātīti ādhānaggāhī. Ariṭṭho viya na sakkā hoti paṭinissajjāpetunti duppaṭinissaggī. Yadimeti yadi ime. Parisuddhapapaṭikappattakathāvaṇṇanā [64] Idha nigrodha tapassīti evaṃ bhagavā aññatitthiyehi gahitaladdhiṃ tesaṃ rakkhitatapaṃ sabbameva saṅkiliṭṭhanti upakkilesapāliṃ dassetvā idāni parisuddhapāliṃ dassanatthaṃ desanaṃ ārabhanto idha nigrodhāti ādimāha. Tattha "na attamano"ti ādīni vuttavipakkhavaseneva veditabbāni. Sabbavāresu ca lūkhatapassino ceva dhutaṅgadharassa ca vasena yojanā yojetabbā. 2- Evaṃ so tasmiṃ ṭhāne parisuddho hotīti evaṃ so tena na attamanatā na paripuṇṇasaṅkappabhāvasaṅkhātena kāraṇena parisuddho nirupakkileso hoti, uttariṃ vāyamamāno kammaṭṭhānasuddhiko hutvā arahattaṃ pāpuṇāti. Iminā nayena sabbavāresu attho veditabbo. [69] Addhā kho bhanteti bhante evaṃ sante ekaṃseneva virīyena pāpajigucchanavādo parisuddho hotīti anujānāti. Ito parañca aggabhāvaṃ vā sārabhāvaṃ vā ajānanto aggappattā ca sārappattā cāti āha. Athassa bhagavā sārappattabhāvaṃ paṭisedhento na kho nigrodhāti ādimāha. Papaṭikappattā hotīti sāravato rukkhassa sāraṃ phegguṃ tacañca atikkamma bahi papaṭikasadisā hotīti dasseti. Parisuddhatacappattakathāvaṇṇanā [70] Aggaṃ pāpetūti desanāvasena aggaṃ pāpetvā desetu, sāraṃ pāpetvā desetūti dasabalaṃ yācati. Cātuyāmasaṃvarasaṃvutoti catubbidhena saṃvarena pihito. Na pāṇaṃ atipātetīti 3- pāṇaṃ na hanati. Na bhāvitamāsiṃsatīti 4- bhāvitaṃ nāma tesaṃ saññāya pañca kāmaguṇā, te na āsiṃsati na sevatīti attho. @Footnote: 1 cha.Ma. vadatīti. 2 cha.Ma., i. veditabbā. 3 Sī.,i. pāpeti @4 cha.Ma. bhāvitamāsīsati.

--------------------------------------------------------------------------------------------- page25.

Aduñcassa hotīti etañcassa idāni vuccamānaṃ "so abhiharatī"ti ādi lakkhaṇaṃ. Tapassitāyāti tapassibhāvena hoti, tattha so abhiharatīti so taṃ sīlaṃ abhiharati, uparūpari vaḍḍheti. Sīlaṃ me paripuṇṇaṃ, tapo āraddho, alamettāvatāti na viriyaṃ visajjeti. No hīnāyāvattatīti hīnāya gihibhāvatthāya nāvattati. Sīlato uttarivisesādhigamatthāya viriyaṃ karotiyeva, evaṃ karonto so vivittaṃ senāsanaṃ bhajati. "araññan"ti ādīni sāmaññaphale vitthāritāneva. "mettāsahagatenā"ti ādīni visuddhimagge vaṇṇitāni. [71] Tacappattāti papaṭikato abbhantaraṃ tacaṃ pattā. Parisuddhapheggappattakathāvaṇṇanā [72] Phegguppattāti tacato abbhantaraṃ pheggaṃ pattā, pheggusadisā hotīti attho. [74] "ettāvatā kho nigrodha tapojigucchā aggappattā ca hoti sārappattā cā"ti idaṃ bhagavā titthiyānaṃ vasenāha. Titthiyānañhi lābhasakkāro rukkhassa sākhāpalāsasadiso. Pañcasīlamattakaṃ papaṭikasadisaṃ. Aṭṭhasamāpattimattaṃ tacasadisaṃ. Pubbenivāsañāṇāvasānābhiññā pheggusadisā. Dibbacakkhuṃ panete arahattanti gahetvā vicaranti. Tena nesantaṃ rukkhasārasadisaṃ. Sāsane pana lābhasakkāro sākhāpalāsasadiso. Sīlasampadā papaṭikasadisā. Jhānasamāpattiyo tacasadisā. Lokiyābhiññā pheggusadisā. Maggaphalaṃ sāro. Iti bhagavatā attano sāsanaṃ onatavinataphalabhārabharitarukkhūpamāya upamitaṃ. So desanākusalatāya tato tava sārasampattito 1- mama sāsanaṃ uttaritarañceva paṇītatarañca, taṃ tuvaṃ kadā jānissasīti attano desanāya visesabhāvaṃ dassetuṃ "iti kho nigrodhā"ti desanaṃ ārabhi. Te paribbājakāti te tassa parivārā tiṃsasatasaṅkhātā 2- paribbājakā. Ettha mayaṃ panassāmāti ettha acelakapāliādīsu, idaṃ vuttaṃ hoti "amhākaṃ @Footnote: 1 Sī. tacasārapattito, cha.Ma., i. tacasārasampattito. 2 cha.Ma. tiṃsasatasaṅkhyā.

--------------------------------------------------------------------------------------------- page26.

Acelakapālimattaṃpi natthi, kuto parisuddhapāli. Amhākaṃ parisuddhapālimattaṃpi natthi, kuto cātuyāmasaṃvarādīni. Cātuyāmasaṃvaropi natthi, kuto araññavāsādīni. Araññavāsopi natthi, kuto nīvaraṇappahānādīni. Nīvarappahānaṃpi natthi, kuto brahmavihārādīni. Brahmavihāramattaṃpi natthi, kuto pubbenivāsādīni. Pubbenivāsañāṇamattaṃpi natthi, kuto amhākaṃ dibbacakkhu. Ettha mayaṃ sācariyakā naṭṭhā"ti. Ito bhiyyo uttaritaranti ito dibbacakkhuñāṇādhigamato bhiyyo aññaṃ uttaraṃ visesādhigamaṃ mayaṃ sutivasenāpi na jānāmāti vadanti. Nigordhapajjhāyanavaṇṇanā [75] Atha nigordhaṃ paribbājakanti evaṃ kirassa ahosi "ime paribbājakā idāni bhagavato bhāsitaṃ sussūsanti, iminā ca nigordhena bhagavato parammukhā kakkhaḷaṃ durāsadavacanaṃ vuttaṃ, idāni ayaṃpi sotukāmo jāto, kālodāni me imassa mānaddhajaṃ nipātetvā bhagavato sāsanaṃ ukkhipitun"ti. Atha nigordhaṃ paribbājakaṃ etadavoca. Aparaṃpissa ahosi "ayaṃ mayi akathente satthāraṃ na khamāpessati, tadassa anāgate ahitāya dukkhāya saṃvattissati, mayā pana kathite khamāpessati, tadassa bhavissati dīgharattaṃ hitāya sukhāyā"ti. Atha nigordhaṃ paribbājakaṃ etadavoca. Aparisāvacaraṃ pana naṃ karothāti ettha panāti nipāto, atha naṃ aparisāvacaraṃ karothāti attho. "aparisāvacaretan"tipi pāṭho, aparisāvacaraṃ vā etaṃ karotha, gokāṇādīnaṃ vā aññataranti attho. Gokāṇanti etthāpi gokāṇaṃ pariyantacāriniṃ viya karothāti attho. Tuṇhībhūtoti tuṇhībhāvaṃ upagato. Maṅkubhūtoti nittejataṃ āpanno. Pattakkhandhoti onatagīvo. Adhomukhoti heṭṭhāmukho. [76] Buddho so bhagavā bodhāyāti sayaṃ buddho sattānaṃpi catusaccaṃ bodhanatthāya dhammaṃ deseti. Dantoti cakkhutopi danto .pe. Manatopi danto. Damathāyāti aññesaṃpi damanatthāyaeva, na vādatthāya. Santoti rāgasantatāya santo, dosamohasantatāya sabbākusalasabbābhisaṃkhārasantatāya

--------------------------------------------------------------------------------------------- page27.

Santo. Samathāyāti mahājanassa rāgādisamanatthāya dhammaṃ deseti. Tiṇṇoti cattāro oghe tiṇṇo. Taraṇāyāti mahājanassa oghanittharaṇatthāya. Parinibbutoti kilesaparinibbānena parinibbuto. Parinibbānāyāti mahājanassāpi sabbakilesaparinibbāpanatthāya dhammaṃ deseti. Brahmacariyapariyosānasacchikiriyāvaṇṇanā [77] Accayoti ādīni sāmaññaphale vuttāni. Ujujātikoti kāyavaṅkādivirahito ujusabhāvo. Ahamanusāsāmīti ahaṃ tādisaṃ puggalaṃ anusāsāmi dhammañcassa desemi. Sattāhanti satta divasāni, idaṃ sabbaṃpi ca bhagavā dandhapaññaṃ puggalaṃ sandhāyāha. Asaṭho pana amāyāvī ujujātiko taṃmuhutteneva arahattaṃ pattaṃ sakkhissati. Iti bhagavā "asaṭhan"ti ādivacanena saṭho hi vaṅkavaṅko, mayāpi na sakkā anusāsitunti dīpento paribbājakaṃ pādesu gahetvā (taṃ) mahāmerupādatale viya khipittha. Kasmā? ayamhi atisaṭho kuṭilacitto, satthari evaṃ kathentepi buddhadhammasaṃghesu nādhimuccati, adhimuccanakatthāya sotaṃ na odahati, kohaññe ṭhito satthāraṃ khamāpeti. Tasmā bhagavā tassa ajjhāsayaṃ viditvā "etu viññū puriso asaṭho"ti ādimāha. Saṭhaṃ panāhaṃ anusāsituṃ na sakkomīti. Paribbājakapajjhāyanavaṇṇanā [78] Antevāsikamyatāti antevāsikamyatāya, amhe antevāsike icchanto. Evamāhāti "etu viññū puriso"ti ādimāha. Yoeva vo ācariyoti yoeva tumhākaṃ pakatiyā ācariyo. Uddesā no cāvetukāmoti attano anusāsaniṃ gāhāpetvā amhe amhākaṃ uddesato cāvetukāmo. Soyeva vo uddeso hotūti yo tumhākaṃ pakatiyā uddeso, so tumhākaṃyeva hotu, na mayaṃ tumhākaṃ uddesena anatthikā. Ājīvāti ājīvato. Akusalasaṅkhātāti akusalāti koṭṭhāsaṃ pattā. Akusalā dhammāti dvādasa akusalacittuppādadhammā

--------------------------------------------------------------------------------------------- page28.

Taṇhāyeva vā visesena. Sā hi punabbhavakaraṇato "ponobbhavikā"ti vuttā. Sadarathāti kilesadarathasampayuttā. Jātijarāmaraṇiyāti jātijarāmaraṇānaṃ paccayabhūtā. Saṃkilesikā dhammāti dvādasa akusalacittuppādā. Vodāniyāti samathavipassanādhammā. Te hi satte vodāpenti tasmā "vodāniyā"ti vuccanti. Paññāpāripūrinti maggapaññāpāripūriṃ. Vepullattañcāti phalapaññāvepullattaṃ, ubhopi vā etāni aññamaññavevacanāneva. Idaṃ vuttaṃ hoti "tato tumhe maggapaññañceva phalapaññañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti. Evaṃ bhagavā paribbājake ārabbha attano ovādānusāsaniyā balaṃ dassento arahattanikūṭena desanaṃ niṭṭhāpesi. [79] Yathā taṃ mārenāti yathā mārena pariyuṭṭhitacittā nisīdanti evameva tuṇhībhūtā .pe. Appaṭibhāṇā nisinnā. Māro kira satthā ativiya gajjanto buddhabalaṃ dīpetvā imesaṃ paribbājakānaṃ dhammaṃ deseti, kadāci dhammābhisamayo bhaveyya, handāhaṃ pariyuṭṭhāmīti. So tesaṃ cittāni pariyuṭṭhāsi. Appahīnavipallāsānañhi cittaṃ mārassa yathākāmakaraṇīyaṃ hoti. Tepi mārena pariyuṭṭhitacittā thaddhaṅgapaccaṅgā viya tuṇhī appaṭibhāṇā nisīdiṃsu. Atha satthā ime paribbājakā ativiya nīravā hutvā nisinnā, kiṃ nukhoti āvajjanto 1- mārena pariyuṭṭhitabhāvaṃ aññāsi. Sace pana tesaṃ maggaphaluppattihetu bhaveyya, māraṃ paṭibāhitvāpi bhagavā dhammaṃ deseyya, so pana tesaṃ natthi. "sabbepime tucchapurisā"ti aññāsi. Tena vuttaṃ "athakho bhagavato etadahosi sabbepīme moghapurisā"ti ādi. Tattha phuṭṭhā pāpimatāti pāpimatā mārena phuṭṭhā. Yatra hi nāmāti yesu nāma. Aññāṇatthampīti jānanatthampi. Kiṃ karissati sattāhoti samaṇena gotamena paricchinnasattāho amhākaṃ kiṃ karissati. Idaṃ vuttaṃ hoti "samaṇena gotamena `sayaṃ abhiññā sacchikatvā upasampajja viharissati sattāhan'ti vuttaṃ, so sattāho amhākaṃ kiṃ aphāsukaṃ karissati. Handa mayaṃ @Footnote: 1 Sī. āvajjento.

--------------------------------------------------------------------------------------------- page29.

Sattāhabbhantare etaṃ dhammaṃ sacchikātuṃ sakkā, na sakkāti aññāṇatthampi brahmacariyaṃ carissāmā"ti. Athavā jānāma tāvassa dhammanti ekadivase ekavāraṃ aññāṇatthampi etesaṃ cittānuppannaṃ 1- sattāho pana etesaṃ kusītānaṃ kiṃ karissati, kiṃ sakkhissanti te sattāhaṃ pūretunti ayamettha adhippāyo. Sīhanādanti paravādabhindanaṃ sakavādasamussāpanañca abhītanādaṃ naditvā. Paccuṭṭhāsīti patiṭṭhito. Tāvadevāti tasmiṃyeva khaṇe. Rājagahaṃ pāvisīti rājagahameva paviṭṭho. Tesaṃ pana paribbājakānaṃ kiñcāpi imaṃ suttantaṃ sutvā viseso na nibbatto, āyatiṃ pana nesaṃ vāsanāya paccayo bhavissatīti. Sesaṃ sabbattha uttānamevāti. Udumbarikasuttavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 6 page 16-29. http://84000.org/tipitaka/atthapali/rm_line.php?B=6&A=399&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=399&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=18              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=708              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=773              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=773              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]