ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

                          3. Cakkavattisutta
                         attadīpasaraṇatāvaṇṇanā
     [80] Evamme sutanti cakkavattisuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:-
     mātulāyanti evaṃnāmake nagare. Taṃ nagaraṃ gocaragāmaṃ katvā
avidūre vanasaṇḍe viharati. "tatra kho bhagavā bhikkhū āmantesī"ti ettha
ayamanupubbikathā:-
     bhagavā kira imassa suttassa samuṭṭhānasamaye paccūsakāle mahākaruṇāsamāpattito
vuṭṭhāya lokaṃ volokento imāya anāgatavaṃsadīpikāya suttantakathāya
mātulanagaravāsīnaṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayaṃ disvā pātova
vīsatibhikkhusahassaparivāro mātulanagaraṃ sampatto. Mātulanagaravāsino khattiyā
"bhagavā kira āgato"ti sutvā paccuggamma 2- dasabalaṃ nimantetvā
mahāsakkārena nagaraṃ pavesetvā nisajjaṭṭhānaṃ saṃvidhāya bhagavantaṃ mahārahe pallaṅke
nisīdāpetvā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ adaṃsu. Bhagavā bhattakiccaṃ
@Footnote: 1 cha.Ma. cittaṃ nuppannaṃ      2 Sī. paccuggamanaṃ katvā

--------------------------------------------------------------------------------------------- page30.

Niṭṭhapetvā cintesi "sacāhaṃ imasmiṃ ṭhāne imesaṃ manussānaṃ dhammaṃ desessāmi, ayaṃ padeso sambādho, manussānaṃ ṭhātuṃ vā nisīdituṃ vā okāso na bhavissati, mahatā kho pana samāgamena bhavitabban"ti. Atha rājakulānaṃ bhattānumodanaṃ 1- akatvāva pattaṃ gahetvā nagarato nikkhami. Manussā cintayiṃsu "satthā amhākaṃ anumodanaṃpi akatvā gacchati, addhā bhattaggaṃ amanāpaṃ ahosi, buddhānaṃ nāma na sakkā cittaṃ gahetuṃ, buddhehi saddhiṃ vissāsakaraṇaṃ nāma samussitaphaṇaṃ āsīvisaṃ gīvāyaṃ gahaṇasadisaṃ hoti, etha bho, tathāgataṃ khamāpessāmā"ti. Sakalanagaravāsino bhagavatā saheva nikkhantā. Bhagavā gacchantova magadhakkhette ṭhitaṃ sākhāviṭapasampannaṃ saṇḍacchānaṃ 2- karīsamattabhūmibhāge patiṭṭhitaṃ ekaṃ mātularukkhaṃ disvā imasmiṃ rukkhamūle nisīditvā dhamme desiyamāne "mahājanassa ṭhānanisajjānaṃ okāso bhavissatī"ti nivattitvā maggā okkamma rukkhamūlaṃ upasaṅkamitvā dhammabhaṇḍāgārikaṃ ānandattheraṃ olokesi. Thero olokitasaññāyaeva "satthā nisīditukāmo"ti ñatavā sugatamahācīvaraṃ paññapetvā adāsi. Nisīdi bhagavā paññatte āsane. Athassa purato manussā nisīdiṃsu. Ubhosu passesu pacchato ca bhikkhusaṃgho, ākāse devatā aṭṭhaṃsu, evaṃ mahāparisamajjhagato tatra kho bhagavā bhikkhū āmantesi. Te bhikkhūti tatra upaviṭṭhā dhammapaṭiggāhakā bhikkhū. Attadīpāti attānaṃ dīpaṃ tāṇaṃ leṇaṃ gatiṃ parāyanaṃ patiṭṭhaṃ katvā viharathāti attho. Attasaraṇāti idaṃ tasseva vevacanaṃ. Anaññasaraṇāti idaṃ aññasaraṇapaṭikkhepavacanaṃ. Na hi añño aññassa saraṇaṃ hoti, aññassa vāyāmena aññassa asujjhanato. 3- Vuttampi cetaṃ "attā hi attano nātho, ko hi nātho paro siyā"ti. 4- Tenāha "anaññasaraṇā"ti. Ko panettha attā nāma, @Footnote: 1 Sī. bhuttanumodanaṃ 2 cha.Ma. sandacchāyaṃ @3 Sī. asijjhanato 4 khu.dha. 25/160/45

--------------------------------------------------------------------------------------------- page31.

Lokiyalokuttaro dhammo. Tenāha "dhammadīpā dhammasaraṇā anaññasaraṇā"ti. "kāye kāyānupassī"ti ādīni mahāsatipaṭṭhāne vitthāritāni. Gocareti carituṃ yuttaṭṭhāne. Saketi attano santake. Pettike visayeti pitito āgatavisaye. Caratanti vicarantānaṃ. 1- "carantan"tipi pāṭho, ayamevattho. Na lacchatīti na labhissati na passissati. Māroti devaputtamāropi maccumāropi kilesamāropi. Otāranti randhaṃ chiddaṃ vivaraṃ. Ayaṃ panattho leḍḍuṭṭhānato nikkhamma toraṇe nisīditvā bālātapaṃ tapantaṃ lāpaṃ sakuṇaṃ gahetvā pakkhandasenasakuṇavatthunā dīpetabbo. Vuttaṃ hetaṃ:- bhūtapubbaṃ bhikkhave sakuṇagghī lāpaṃ sakuṇaṃ sahasā ajjhappattā aggahesi. Athakho bhikkhave lāpo sakuṇo sakuṇagghiyā hariyamāno evaṃ paridevesi "mayamevamha alakkhikā, mayaṃ appapuññā, ye mayaṃ agocare carimha paravisaye, sacejja mayaṃ gocare careyyāma sake pettike viseya, na myāyaṃ sakuṇagghī alaṃ abhavissa yadidaṃ yuddhāyā"ti. Ko pana te lāpa gocaro sako pettiko visayoti. Yadidaṃ naṅgalaṭṭhakaraṇaṃ leḍḍuṭṭhānanti. Athakho bhikkheve sakuṇagghī sake bale apatamānā 2- lāpaṃ sakuṇaṃ muñci "gaccha kho tvaṃ lāpa, tatrapi gantvā na mokkhasī"ti. Athakho bhikkhave lāpo sakuṇo naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānaṃ gantvā mahantaṃ leḍḍuṃ abhirūhitvā sakuṇagghiṃ apatamāno 3- aṭṭhāsi "ehi khodāni me sakuṇagghi, ehi khodāni me sakuṇagghī"ti. Athakho sā bhikkhave sakuṇagghī sake bale apatthaddhā sake bale apatamānā ubho pakkhe sannayha lāpaṃ sakuṇaṃ sahasā ajjhappattā. Yadā kho bhikkhave aññāsi lāpo sakuṇo pahuāgatā kho myāyaṃ sakuṇagghīti, athakho tasseva leḍḍussa antaraṃ paccupādi. Athakho bhikkhave sakuṇagghī tattheva uraṃ paccatālesi. Evañhi taṃ bhikkhave hoti yo agocare carati paravisaye. Tasmātiha bhikkhave mā agocare carittha paravisaye, agocare bhikkhave carataṃ paravisaye lacchati māro otāraṃ, lacchati māro ārammaṇaṃ. @Footnote: 1 cha.Ma., i. carantānaṃ 2 cha.Ma. asaṃvadamānā. 3 cha.Ma. vadamāno

--------------------------------------------------------------------------------------------- page32.

Ko ca bhikkhave bhikkhuno agocaro paravisayo, yadidaṃ pañca kāmaguṇā. Katame pañca? cakkhuviññeyyā rūpā iṭṭhā kantā manāpā kāmūpasañhitā rajanīyā .pe. Kāyaviññeyyā phoṭṭhabbā .pe. Rajanīyā. Ayaṃ bhikkhave bhikkhuno agocaro paravisayo. Gocare bhikkhave caratha .p. Na lacchati māro ārammaṇaṃ. Ko ca bhikkhave bhikkhuno gocaro sako pettiko visayo, yadidaṃ cattāro satipaṭṭhānā. Katame cattāro.? idhi bhikkhave bhikkhu kāye kāyānupassī viharati .pe. Sako Pettiko visayo"ti. 1- Kusalānanti anavajjalakkhaṇānaṃ. Samādānahetūti samādāya vattanahetu. Evamidaṃ puññaṃ pavaḍḍhatīti evaṃ idaṃ lokiyalokuttaraṃ puññaphalaṃ pavaḍḍhati. Puññaphalanti ca uparūpari puññaṃpi puññavipākopi veditabbo. Daḷhanemicakkavattirājakathāvaṇṇanā [81] Tattha duvidhaṃ kusalaṃ vaṭṭagāmi ca vivaṭṭagāmi ca. Tattha vaṭṭagāmikusalaṃ nāma mātāpitūnaṃ puttadhītūsu puttadhītānañca mātāpitūsu sinehavasena mudumaddavacittaṃ. Vivaṭṭagāmikusalaṃ nāma cattāro "satipaṭṭhānā"ti ādibhedā sattatiṃsabodhipakkhiyadhammā. Tesu vaṭṭagāmipuññassa pariyosānaṃ manussaloke cakkavattisirivibhavo. Vivaṭṭagāmikusalassa maggaphalanibbānasampatti. Tattha vivaṭṭagāmikusalassa vipākaṃ suttapariyosāne dassessati. Idha pana vaṭṭagāmikusalassa vipākadassanatthaṃ bhikkhave yadā puttadhītaro mātāpitūnaṃ ovāde na aṭṭhaṃsu, tadā āyunāpi vaṇṇenāpi issariyenāpi parihāyiṃsu. Yadā pana aṭṭhaṃsu, tadā vaḍḍhiṃsūti vatvā vaṭṭagāmikusalānusandhivasena "bhūtapubbaṃ bhikkhave"ti desanaṃ ārabhi. Tattha cakkavattīti ādīni mahāpadāne vitthāritāneva. @Footnote: 1 saṃ. mahāvāra. 19/372/128 sakuṇagghisutta

--------------------------------------------------------------------------------------------- page33.

[82] Osakkitanti īsakampi avasakkitaṃ. Ṭhānā cutanti sabbaso ṭhānā apagataṃ. Taṃ kira cakkaratanaṃ antepuradvāre akkhāhataṃ viya vehāsaṃ aṭṭhāsi. Athassa ubhosu passesu dve khadiratthambhe nikkhaṇitvā cakkaratanamatthake nemiabhimukhaṃ ekaṃ suttakaṃ bandhiṃsu. Adhobhāgepi nemiabhimukhaṃ ekaṃ bandhiṃsu. Tesu uparimasuttato appamattakampi ogataṃ cakkaratanaṃ osakkitaṃ nāma hoti, heṭṭhā suttassa ṭhānaṃ uparimakoṭiyā atikkantagataṃ ṭhānā cutaṃ nāma hoti, tadetaṃ atibalavadose sati evaṃ hoti. Suttamattaṃpi pana ekaṅguladvaṅgulamattaṃ vā bhaṭṭhaṃ ṭhānā cutameva hoti, taṃ sandhāyetaṃ vuttaṃ "osakkitaṃ ṭhānā cutan"ti. Atha me āroceyyāsīti tāta tvaṃ ajjādiṃ katvā divasassa tikkhattuṃ cakkaratanassa upaṭṭhānaṃ gaccha, evaṃ tvaṃ gacchanto yadā cakkaratanaṃ īsakaṃpi osakkitaṃ ṭhānā cutaṃ passasi, atha mayhaṃ ācikkheyyāsi. Jīvitañhi me tava hatthe nikkhittanti. Addasāti appamatto divasassa tikkhattuṃ gantvā olokento ekadivasaṃ addasa. Athakho bhikkhaveti bhikkhave atha rājā daḷhanemi "cakkaratanaṃ osakkitan"ti sutvā uppannabalavadomanasso "nadāni mayā ciraṃ jīvitabbaṃ bhavissati, appāvasesaṃ me āyu, na medāni kāme paribhuñjanakālo, pabbajjākālo me idānī"ti roditvā paridevitvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca. Samuddapariyantanti parikkhittaekasamuddapariyantameva. Idañhissa kulasantakaṃ. Cakkavāḷapariyantaṃ pana puññiddhivasena nibbattaṃ, na taṃ sakkā dātuṃ. Kulasantakaṃ pana niyyādento "samuddapariyantan"ti āha. Kesamassunti tāpasapabbajjaṃ pabbajantāpi hi paṭhamaṃ kesamassuṃ ohārenti. Tato paṭṭhāya paruḷhakese bandhitvā vicaranti, tena vuttaṃ "kesamassuṃ ohāretvā"ti. [83] Kāsāyānīti kāsāyarasapītāni. Ādito evaṃ katvā pacchā vakkalānipi dhārenti. Pabbajīti pabbajito. Pabbajitvā ca attano maṅgalavanuyyāneyeva vasi. Rājīsimhīti rājaisimhi. Brāhmaṇapabbajitā hi

--------------------------------------------------------------------------------------------- page34.

"brāhmaṇīsayo"ti vuccanti. Setacchattaṃ pana pahāya rājapabbajitā rājīsayoti. Antaradhāyīti antarahitaṃ nibbutadīpasikhā viya abhāvaṃ upagataṃ. Paṭisaṃvedesīti kandanto paridevanto jānāpesi. Pettikanti pitito āgataṃ dāyajjaṃ na hoti, na sakkā kusītena hīnaviriyena dasa akusalakammapathe samādāya vattantena pāpuṇituṃ. Attano pana sukaṭakammaṃ nissāya dasavidhaṃ vā dvādasavidhaṃ vā cakkavattivattaṃ pūrenteneva taṃ pattabbanti dīpeti. Atha naṃ vattapaṭipattiyaṃ codento "iṅgha tvan"ti ādimāha. Tattha ariyeti niddose. Cakkavattivatteti cakkavattīnaṃ vatte. Cakkavattiariyavattavaṇṇanā [84] Dhammanti dasakusalakammapathadhammaṃ. Nissāyāti tadadhiṭṭhānena cetasā tameva nissayaṃ katvā. Dhammaṃ sakkarontoti yathā kato so dhammo suṭṭhu kato hoti, evametaṃ karonto. Dhammaṃ garukarontoti tasmiṃ gāravuppattiyā taṃ garuṃ karonto. Dhammaṃ mānentoti tameva dhammaṃ piyañca bhāvanīyañca katvā viharanto. Dhammaṃ pūjentoti taṃ apadisitvā gandhamālādipūjanenassa pūjaṃ karonto. Dhammaṃ apacāyamānoti tasseva dhammassa añjalikaraṇādīhi nīcavuttitaṃ karonto. Dhammaddhajo dhammaketūti taṃ dhammaṃ dhajamiva purakkhatvā ketumiva 1- ca katvā ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho. Dhammādhipateyyoti dhammādhipatibhūto āgatabhāvena dhammavaseneva ca sabbakiriyānaṃ karaṇena dhammādhipateyyo hutvā. Dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassūti dhammo assā atthīti dhammikā, rakkhā ca āvaraṇañca gutti ca rakkhāvaraṇagutti. Tattha "paraṃ rakkhanto attānaṃ rakkhī"ti vacanato khantiādayo rakkhā. Vuttañhetaṃ "kathañca bhikkhave paraṃ rakkhanto attānaṃ rakkhati. Khantiyā avihiṃsāya mettacittatāya anudayatāyā"ti. 2- @Footnote: 1 Ma. kuntamiva, 2 saṃ. mahā. 19/385/147

--------------------------------------------------------------------------------------------- page35.

Nivāsanapārupanagehādīnaṃ nivāraṇā āvaraṇaṃ, corādiupaddavanivāraṇatthaṃ gopāyanā gutti, taṃ sabbampi suṭṭhu saṃvidahassu pavattayaṃ ṭhapehīti attho. Idāni yassa sā saṃvidahitabbā, taṃ dassento antojanasminti ādimāha. Tatrāyaṃ saṅkhepattho:- antojanasaṅkhātaṃ tava puttadāraṃ sīlasaṃvare patiṭṭhapehi, vatthagandhamālādīni cassa dehi, sabbe upaddave cassa nivārehi. Balakāyādīsupi eseva nayo. Ayaṃ pana viseso:- balakāyo kālaṃ anatikkamitvā bhattavettanasampadānenapi anuggahetabbo. Abhisittakhattiyā bhadraassājāneyyādiratanasampadānenapi 1- upasaṅgahitabbā. Anuyantakhattiyā 2- tesaṃ anurūpayānavāhanasampadānenapi tosetabbā. Brāhmaṇā annapānavatthādinā deyyadhammena. Gahapatikā bhattavījanaṅgalaphālabalibaddhādisampadānena. Tathā nigamavāsino negamā, janapadavāsino ca jānapadā. Samitapāpavāhitapāpā samaṇabrāhmaṇā samaṇabrāhmaṇaparikkhārasampadānena sakkāretabbā. Migapakkhino abhayadānena samassāsetabbā. Vijiteti attano āṇāpavattiṭṭhāne. Adhammakāroti adhammakiriyā. Mā pavattitthāti yathā na pavattati, tathā naṃ paṭipādehīti attho. Samaṇabrāhmaṇāti samitapāpā bāhitapāpā. Madappamādā paṭiviratāti navavidhamānamadā, pañcasu kāmaguṇesu cittavossajjanasaṅkhātā pamādā ca paṭiviratā. Khantisoracce niviṭṭhāti adhivāsanakhantiyañca suratabhāve ca patiṭṭhitā. Ekamattānanti attano rāgādīnaṃ damanādīhi ekamattānaṃ damenti sāmenti parinibbāpentīti vuccanti. Kālena kālanti kāle kāle. Abhinivajjeyyāsīti gūthaṃ viya visaṃ viya aggiṃ viya ca suṭṭhu vajjeyyāsi. Samādāyāti surabhikusumadāmaṃ viya amataṃ viya ca sammā ādāya pavatteyyāsi. Idha ṭhatvā vattaṃ samānetabbaṃ. Antojanasmiṃ balakāye ekaṃ, khattiyesu ekaṃ, anuyantesu 3- ekaṃ, brāhmaṇagahapatikesu ekaṃ, negamajānapadesu @Footnote: 1 Ma. gadrabhassā..., cha.Ma. bhadrassā... 2 Sī. anuyuttakhattiyā. @3 Sī. anuyuttesu.

--------------------------------------------------------------------------------------------- page36.

Ekaṃ, samaṇabrāhmaṇesu ekaṃ, migapakkhīsu ekaṃ, adhammakārapaṭikkhepo ekaṃ, adhanānaṃ dhanānuppadānaṃ ekaṃ, samaṇabrāhmaṇe upasaṅkamitvā pañhapucchanaṃ ekanti evametaṃ dasavidhaṃ hoti. Gahapatike pana pakkhijāte ca visuṃ katvā gaṇhantassa dvādasavidhaṃ hoti. Pubbe avuttaṃ gaṇhantena adhammarāgassa ca visamalobhassa ca pahānavasena dvādasavidhaṃ veditabbaṃ. Idaṃ kho tāta tanti idaṃ dasavidhaṃ dvādasavidhañca ariyaṃ cakkavattivattaṃ nāma. Cakkaratanapātubhāvakathāvaṇṇanā [85] Vattamānassāti pūretvā vattamānassa. Tadahuposatheti ādi mahāsudassane vuttaṃ. Dutiyādicakkavattikathāvaṇṇanā [90] Samatenāti 1- attano matiyā. Sudanti nipātamattaṃ. Pasāsatīti anusāsati. Idaṃ vuttaṃ hoti:- porāṇakaṃ rājavaṃsaṃ rājappaveṇiṃ rājadhammaṃ pahāya attano matimatte ṭhatvā janapadamanusāsatīti. Evamayaṃ maghadevavaṃsassa kaḷārajanako viya daḷhanemivaṃsassa upacchedako antimapuriso hutvā uppanno. Pubbenāparanti pubbakālena sadisā hutvā aparakālaṃ. Janapadā na pabbantīti na vaḍḍhanti. Yathā taṃ pubbakānanti yathā pubbakānaṃ rājūnaṃ pubbe ca pacchā ca sadisāyeva hutvā pacciṃsu. 2- Tathā na paccanti 3- katthaci suññā honti hataviluttā, telamadhuphāṇitādīsu ceva yāgubhattādīsu ca ojāpi parihāyitthāti attho. Amaccā pārisajjāti amaccā ceva parisāvacarā ca. Gaṇakamahāmattāti acchindikādipāṭhagaṇakā ceva mahāamaccā ca. Anīkaṭṭhāti hatthiācariyādayo. Dovārikāti dvārarakkhino. Mantassājīvinoti mantā vuccati paññā, taṃ nissāya katvā ye jīvanti paṇḍitā mahāmattā, tesaṃ etaṃ nāmaṃ. @Footnote: 1 Sī. samanena, 2 cha.Ma. pabbiṃsu 3 cha.Ma. pabbanti

--------------------------------------------------------------------------------------------- page37.

Āyuvaṇṇādiparihānikathāvaṇṇanā [91] No ca kho adhanānanti balavalobhattā pana adhānānaṃ daliddamanussānaṃ dhanaṃ nānuppadāsi. Dhane ananuppadiyamāneti na anuppadiyamāne, ayameva vā pāṭho. Dāliddiyanti daliddabhāvo. Attanā ca jīvāhīti sayañca jīvaṃ yāpehīti attho. Uddhaggikanti ādīsu uparūparibhūmīsu phaladānavasena uddhamaggamassāti uddhaggikā. Saggassa hitā tatrūpapattijananatoti sovaggikā. Nibbattaṭṭhāne sukho vipāko assāti sukhavipākā. Suṭṭhu aggānaṃ dibbavaṇṇādīnaṃ dasannaṃ visesānaṃ nibbattanato saggasaṃvattanikā. Evarūpaṃ dakkhiṇadānaṃ patiṭṭhapehīti attho. [92] Pavaḍḍhissatīti vaḍḍhissati bahuṃ bhavissati. Sunisedhaṃ nisedheyyanti suṭṭhu nisiddhaṃ katvā nisedheyyaṃ. Mūlaghaccanti 1- mūlahataṃ. Kharassarenāti pharusasaddena. Paṇavenāti vajjhabheriyā. [93] Sīlāni nesaṃ chindissāmāti yesaṃ antamaso mūlakamuṭṭhiṃpi harissāma, tesaṃ tatheva sīsāni chindissāma, yathā koci hatabhāvaṃpi na jānissati, amhākaṃdāni kimettha rājāpi evaṃ uṭṭhāya paraṃ māretīti ayaṃ nesaṃ adhippāyo. Upakkamiṃsūti ārabhiṃsu. Panthaduhananti panthaghātaṃ, panthe ṭhatvā corakammaṃ. [94] Na hi devāti so kira cintesi "ayaṃ rājā saccaṃ devāti mukhapaṭiññāya dinnāya mārāpeti, handāhaṃ musāvādaṃ karomī"ti maraṇabhayā 2- "na hi devā"ti avoca. [96] Ekidanti ettha idanti nipātamattaṃ, eke sattāti attho. Cārittanti micchācāraṃ. [99] Abhijjhābyāpādāti abhijjhā ca byāpādo ca. @Footnote: 1 Ma.,i. mūlaghacchaṃ. 2 Sī. maraṇabhayena.

--------------------------------------------------------------------------------------------- page38.

[100] Micchādiṭṭhīti natthi dinnanti ādikā antaggāhikā paccakanīkadiṭṭhi. [101] Adhammarāgoti mātā mātucchā pitā pitucchā mātulānīti ādike ayuttaṭṭhāne rāgo. Visamalobhoti paribhogayuttesupi ṭhānesu atibalavalobho. Micchādhammoti purisānaṃ purisesu itthīnañca itthīsu chandarāgo. Amatteyyatāti ādīsu mātu hito matteyyo, tassa bhāvo matteyyatā, mātari sammā paṭipattiyā etaṃ nāmaṃ. Tassā abhāvo ceva tappaṭipakkhatā ca amatteyyatā. Apetteyyatādīsupi eseva nayo. Na kule jeṭṭhāpacāyitāti kule jeṭṭhānaṃ apacitiyā nīcavuttiyā akaraṇabhāvo. Dasavassāyukasamayavaṇṇanā [103] Yaṃ imesanti yasmiṃ samaye imesaṃ. Alaṃpateyyāti patino dātuṃ yuttā. Imāni rasānīti imāni loke aggarasāni. Atibyādippissantīti ativiya dippissanti, ayameva vā pāṭho. Kusalantipi na bhavissatīti nāmaṃpi na bhavissati, paññattimattaṃpi na paññāyissatīti attho. Pujjā ca bhavissanti pāsaṃsā cāti pūjārahā ca bhavissanti pasaṃsārahā ca. Tadā kira manussā "asukena nāma mātā pahaṭā, pitā pahaṭo, samaṇabrāhmaṇā jīvitā voropitā, kule jeṭṭhānaṃ atthibhāvaṃpi na jānāti, aho puriso"ti tameva pūjissanti ceva pasaṃsissanti ca. Na bhavissati mātāti vāti ayaṃ mayhaṃ mātāti garucittaṃ na bhavissati. Gehe mātugāmaṃ viya nānāvidhaṃ asabbhikathaṃ kathayamānā agāravūpacārena upasaṅkamissanti. Mātucchādīsu eseva nayo. Ettha ca mātucchāti mātu bhaginī. Mātulānīti mātulabhariyā. Ācariyabhariyāti sippāyatanāni sikkhāpakassa ācariyassa bhariyā. Garūnaṃ dārāti cūḷapitumahāpituādīnaṃ bhariyā. Sambhedanti missakabhāvaṃ. 1- Mariyādabhedaṃ vā. @Footnote: 1 cha.Ma. missībhāvaṃ

--------------------------------------------------------------------------------------------- page39.

Tibbo āghāto paccupaṭṭhito bhavissatīti balavakopo punappunaṃ uppattivasena paccupaṭṭhito bhavissati. Aparāni dve etasseva vevacanāni. Kopo hi cittaṃ āghātetīti āghāto. Attano ca parassa ca hitasukhaṃ byāpādetīti byāpādo. Mano padūsanato manopadosoti vuccati. Tibbaṃ vadhakacittanti piyamānassāpi paraṃ māraṇatthāya vadhakacittaṃ. Tassa vatthuṃ dassetuṃ mātupi puttamhīti ādi vuttaṃ. Māgavikassāti migaluddakassa. [104] Satthantarakappoti satthena antarakapPo. Saṃvaṭṭakappaṃ appatvā antarāva lokavināso. Antarakappo ca nāmesa dubbhikkhantarakappo rogantarakappo satthantarakappoti tividho. Tattha lobhussadāya pajāya dubbhikkhantarakappo hoti. Mohussadāya rogantarakapPo. Dosussadāya satthantarakapPo. Tattha dubbhikkhantarakappena naṭṭhā yebhuyyena pittivisaye 1- uppajjanti. 2- Kasmā.? āhāranikkantiyā balavattā. Rogantarakappena naṭṭhā yebhuyyena sagge nibbattanti. Kasmā? tesañhi "aho vata aññesaṃ sattānaṃ evarūpo rogo na bhaveyyā"ti mettacittaṃ uppajjatīti. Satthantarakappena naṭṭhā yebhuyyena niraye uppajjanti. 3- Kasmā? aññamaññaṃ balavāghātatāya. Migasaññanti "ayaṃ migo, ayaṃ migo"ti saññaṃ. Tiṇhāni satthāni hatthesu pātubhavissantīti tesaṃ kira hatthena phuṭṭhamattaṃ yaṅkiñci antamaso tiṇapaṇṇaṃ upādāya āvudhameva bhavissati. Mā ca mayaṃ kañcīti mayaṃ kañci ekaṃ purisaṃpi jīvitā mā voropayimha. Mā ca amhe kocīti amhepi koci ekapuriso jīvitā mā voropayittha. Yannūna mayanti ayaṃ lokavināso paccupaṭṭhito, na sakkā dvīhi ekaṭṭhāne ṭhitehi jīvitaṃ laddhunti maññamānā evaṃ cintayissanti. 4- Vanagahananti vanasaṅkhātehi tiṇagumbalatādīhi gahanaṭṭhānaṃ. 5- Rukkhagahananti rukkhehi gahanaṃ duppavesanaṭṭhānaṃ. 6- Nadīvidugganti nadīnaṃ antaradīpādīsu duggamanaṭṭhānaṃ. @Footnote: 1 cha.Ma., i. pettivisaye 2 cha.Ma., i. upapajjanti. 3 cha.Ma., i. upapajjanti @4 cha.Ma., i. cintayiṃs 5 cha.Ma. gahanaṃ duppavesaṭṭhānaṃ 6 cha.Ma. duppavesaṭṭhānaṃ

--------------------------------------------------------------------------------------------- page40.

Pabbatavisamanti pabbatehi visamaṃ, pabbatesu vā visamaṭṭhānaṃ. Sabhāgāyissantīti yathā ahaṃ jīvāmi diṭṭhā bho sattā, tvaṃpi tathā jīvasīti evaṃ sammodanakathāya attanā sabhāge karissanti. Āyuvaṇṇādivaḍḍhanakathāvaṇṇanā [105] Āyatanti mahantaṃ. Pāṇātipātā virameyyāmāti pāṇātipātato osakkeyyāma. Pāṇātipātaṃ virameyyāmātipi sajjhāyanti, tattha pāṇātipātaṃ pajaheyyāmāti attho. Vīsativassāyukāti mātāpitaro pāṇātipātā paṭiviratā, puttā kasmā vīsativassāyukā ahesunti. Khettavisuddhiyā. Tesañhi mātāpitaro sīlavanto jātā. Iti sīlagabbhe vaḍḍhitattā imāya khettavisuddhiyā dīghāyukā ahesuṃ. Ye panettha kālaṃ katvā tattheva nibbattā, te attanova sīlasampattiyā dīghāyukā ahesuṃ. Assāmāti bhaveyyāma. Cattārīsavassāyukāti ādayo koṭṭhāsā adinnādānādīhi paṭiviratānaṃ vasena veditabbā. Saṅkharājauppattivaṇṇanā [106] Icchāti mayhaṃ bhattaṃ dethāti evaṃ uppajjanakataṇhā. Anasananti na asanaṃ avipphārikabhāvo kāyālasiyaṃ, bhattaṃ bhuttānaṃ bhattasammadapaccayā nipajjitukāmatā. Bhojanena 1- kāyadubbalabhāvoti attho. Jarāti pākaṭajaRā. Kukkuṭasampātikāti ekagāmassa chadanapiṭṭhito uppatitvā itarassa gāmassa chadanapiṭṭhe patanasaṅkhāto kukkuṭasampāto etāsu atthīti kukkuṭasampātikā. "sampādikā"tipi pāṭho, gāmantarato gāmantaraṃ kukkuṭānaṃ padasā gamanasaṅkhāto kukkuṭasampādo etāsu atthīti attho. Ubhayaṃpetaṃ ghananivāsattaṃyeva dīpeti. Avīci maññe phuṭo 2- bhavissatīti avīcimahānirayo viya nirantaraṃ pūrito bhavissati. @Footnote: 1 cha.Ma., i......janako 2 Sī. phuṭṭho

--------------------------------------------------------------------------------------------- page41.

Metteyyabuddhuppādavaṇṇanā [107] "asītivassasahassāyukesu bhikkhave manussesu metteyyo nāma bhagavā loke uppajjissatī"ti na vaḍḍhamānakavasena vuttaṃ. Na hi buddhā vaḍḍhamāne āyumhi nibbattanti, hāyamāne pana nibbattanti. Tasmā yadā taṃ āyu vaḍḍhitvā asaṅkheyyataṃ patvā puna bhassamānaṃ 1- asītivassasahassāyukakāle ṭhassati, tadā uppajjissatīti attho. Pariharissatīti idaṃ pana parivāretvā vicarantānaṃ vasena vuttaṃ. [108] Yūpoti pāsādo. Raññā mahāpanādena kārāpitoti raññā hetubhūtena tassatthāya sakkena devarājena vissakammadevaputtaṃ 2- pesetvā kārāpito. Pubbe kira dve pitāputtā naḷakārā paccekabuddhassa naḷehi ca udumbarehi ca paṇṇasālaṃ kārāpetvā taṃ tattha vāsāpetvā catūhi paccayehi upaṭṭhahiṃsu. Te kālaṃ katvā devaloke nibbattā. Tesu pitā devalokeyeva aṭṭhāsi. Putto devalokā cavitvā surucissa rañño deviyā sumedhāya kucchismiṃ nibbatto mahāpanādo nāma kumāro ahosi. So aparabhāge chattaṃ ussāpetvā mahāpanādo nāma rājā jāto. Athassa puññānubhāvena sakko devarājā vissakammadevaputtaṃ' rañño pāsādaṃ karohīti pahiṇi. So tassa pāsādaṃ nimmini pañcavīsatiyojanubbedhaṃ sattabhūmikaṃ 3- sattaratanamayaṃ. Yaṃ sandhāya jātake vuttaṃ:- "panādo nāma so rājā yassa yūpo suvaṇṇiyo tiriyaṃ soḷasubbedhaṃ ubbhamāhu 4- sahassadhā. Sahassakaṇḍo 5- satta geṇḍu dhajālu haritāmayo anaccuṃ tattha gandhabbā cha sahassāni sattadhā. Evametaṃ tadā āsi yathā bhāsasi bhaddaji sakko ahaṃ tadā āsiṃ veyyāvaccakaro tavā"ti. @Footnote: 1 cha.Ma. hāyamānaṃ 2 Ma. visukamMa...., 3 cha.Ma. sattabhūmakaṃ @4 cha.Ma. uddhamāhu 5 Sī......kaṇṇa

--------------------------------------------------------------------------------------------- page42.

So rājā tattha yāvatāyukaṃ vasitvā kālaṃ katvā devaloke nibbatti. Tasmiṃ devaloke nibbatte so pāsādo mahāgaṅgāya anusotaṃ pati. Tassa dhurasopāṇasammuṭṭhāne payāgapatiṭṭhānaṃ nāma nagaraṃ māpitaṃ. Thūpikāsammukhaṭṭhāne koṭigāmo nāma gāmo. Aparabhāge amhākaṃ bhagavato kāle so naḷakāradevaputto devalokato cavitvā manussapathe bhaddajiseṭṭhī nāma hutvā satthu santike pabbajitvā arahattaṃ pāpuṇi. So nāvāya gaṅgātaraṇadivase bhikkhusaṃghassa taṃ pāsādaṃ dassesīti vatthu vitthāretabbaṃ. Kasmā panesa pāsādo na antarahitoti. Itarassa ānubhāvā. Tena saddhiṃ puññaṃ katvā devaloke nibbattakulaputto anāgate saṅkho nāma rājā bhavissati. Tassa paribhogatthāya so pāsādo uṭṭhahissati, tasmā na antarahitoti. #[108] Ussāpetvāti taṃ pāsādaṃ uṭṭhāpetvā. Ajjhāvasitvāti tattha vasitvā. Taṃ datvā visajjitvāti taṃ pāsādaṃ dānavasena datvā nirapekkhapariccāgavasena ca visajjitvā. Kassa ca evaṃ datvāti. Samaṇādīnaṃ. Tenāha "samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ dānaṃ datvā"ti. Kathaṃ pana so ekaṃ pāsādaṃ bahūnaṃ dassatīti. Evaṃ kirassa cittaṃ uppajjissati "ayaṃ pāsādo vippakiriyatū"ti. So khaṇḍākhaṇḍaṃ vippakirissati. So taṃ alaggamānova hutvā "yo yattakaṃ icchati, so tattakaṃ gaṇhātū"ti dānavasena visajjessati. Tena vuttaṃ "dānaṃ datvā metteyyassa bhagavato .pe. Viharissatī"ti. Ettakena bhagavā vaṭṭagāmikusalassa anusandhiṃ dasseti. [109] Idāni vivaṭṭagāmikusalassa anusandhiṃ dassento puna attadīpā bhikkhave viharathāti ādimāha. Bhikkhunoāyuvaṇṇādivaḍḍhanakathāvaṇṇanā [110] Idaṃ kho bhikkhave bhikkhuno āyusminti bhikkhave yaṃ vo ahaṃ āyunāpi vaḍḍhissathāti avocaṃ, tattha idaṃ bhikkhuno āyusmiṃ idaṃ āyukāraṇanti

--------------------------------------------------------------------------------------------- page43.

Attho. Tasmā tumhehi āyunā vaḍḍhitukāmehi ime cattāro iddhipādā bhāvetabbāti dasseti. Vaṇṇasminti yaṃ vo ahaṃ vaṇṇenapi vaḍḍhissathāti avocaṃ, idaṃ tattha vaṇṇakāraṇaṃ. Sīlavato hi avippaṭisārādīnaṃ vasena sarīravaṇṇopi kittivasena guṇavaṇṇopi vaḍḍhati. Tasmā tumhehi vaṇṇena vaḍḍhitukāmehi sīlasampannehi bhavitabbanti dasseti. Sukhasminti yaṃ vo ahaṃ sukhenapi vaḍḍhissathāti avocaṃ, idaṃ tattha vivekajapītisukhādi nānappakārakaṃ jhānasukhaṃ. Tasmā tumhehi sukhena vaḍḍhitukāmehi imāni cattāri jhānāni bhāvetabbāni. Bhogasminti yaṃ vo ahaṃ bhogenapi vaḍḍhissathāti avocaṃ, ayaṃ so appamāṇānaṃ sattānaṃ appaṭikūlabhāvāvaho 1- sukhasayanādi ekādasānisaṃso sabbadisā vipphāritabrahmavihārabhogo. Tasmā tumhehi bhogena vaḍḍhitukāmehi ime brahmavihārā bhāvetabbā. Balasminti yaṃ vo ahaṃ balenapi vaḍḍhissathāti avocaṃ, idaṃ āsavakkhayapariyosāne uppannaṃ arahattaphalasaṅkhātaṃ balaṃ. Tasmā tumhehi balena vaḍḍhitukāmehi arahattappattiyā yogo karaṇīyo. Yathayidaṃ bhikkhave mārabalanti yathā idaṃ devaputtamāramaccumārakilesamārānaṃ balaṃ duppasahaṃ durabhisambhavaṃ, evaṃ aññaṃ loke ekabalaṃpi na samanupassāmi. Taṃpi balaṃ idameva arahattaphalaṃ pasahati abhibhavati ajjhottharati. Tasmā ettheva yogo karaṇīyoti dasseti. Evamidaṃ puññanti evaṃ idaṃ lokuttarapuññaṃpi yāva āsavakkhayā pavaḍḍhatīti. Vivaṭṭagāmikusalānusandhiṃ niṭṭhapento arahattanikūṭena desanaṃ niṭṭhapesi. Suttapariyosāne vīsatibhikkhusahassāni arahattaṃ pāpuṇiṃsu. Caturāsītipāṇasahassāni amatapānaṃ piviṃsūti. Cakkavattisuttavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1. cha.Ma., i. appaṭikūlatāvaho.


             The Pali Atthakatha in Roman Book 6 page 29-43. http://84000.org/tipitaka/atthapali/rm_line.php?B=6&A=727&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=727&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=33              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=1189              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=1264              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=1264              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]