ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page399.

8. Madhupiṇḍikasuttavaṇṇanā [199] Evamme sutanti madhupiṇḍikasuttaṃ. Tattha mahāvananti. Himavantena saddhiṃ ekābaddhaṃ aropitaṃ 1- jātivanaṃ, na yathā vesāliyaṃ ropitāropitamissakaṃ. Divāvihārāyāti divā paṭisallānatthāya. Veluvalaṭṭhikāyāti 2- taruṇaveluvarukkhassa. Daṇḍapāṇīti na jarādubbalatāya daṇḍahattho. Ayaṃ hi taruṇova 3- paṭhamavaye ṭhito, daṇḍacittatāya pana suvaṇṇadaṇḍaṃ gahetvā vicarati, tasmā daṇḍapāṇīti vutto. Jaṅghāvihāranti jaṅghākilamathavinodanatthaṃ jaṅghācāraṃ. Anucaṅkamamāno anuvicaramānoti 4- vanadassanapabbatadassanādīnaṃ atthāya ito cito ca vicaramāno. Abhinikkhamanto 5- kiresa nikkhamitvā evaṃ vicarati. Daṇḍamolubbhāti daṇḍaṃ olumbitvā gopālakadārako viya daṇḍaṃ purato ṭhapetvā daṇḍamatthake dve hatthe patiṭṭhāpetvā piṭṭhipāṇiṃ hanukena 6- uppīḷetvā ekamantaṃ aṭṭhāsi. [200] Kiṃvādīti kiṃdiṭṭhiko. Kimakkhāyīti kiṃ katheti. Ayaṃ rājā bhagavantaṃ avanditvāva paṭisanthāramattakameva katvā pañhaṃ pucchati. Taṃ pana 7- añātukāmatāya, acittīkārena pucchati. Kasmā? devadattassa pakkhiko kiresa, devadatto attano santikaṃ āgacchamāne tathāgate bhindati. So kira evaṃ vadeti "samaṇo gotamo amhākaṃ kulena saddhiṃ verī, na no kulassa vuḍḍhiṃ icchati, bhaginīpi me cakkavattiparibhogā, taṃ pahāya `nassatesā'ti nikkhamitvā pabbaji, bhāgineyyopi me cakkavattibījanti ñatvā amhākaṃ kulassa vuḍḍhiyā 8- atussanto `nassatetan'ti taṃpi daharakāleyeva pabbājesi. Ahaṃ panetena 9- vinā vattituṃ asakkonto anupabbajito, evaṃ pabbajitaṃpi maṃ pabbajitadivasato paṭṭhāya na ujukehi akkhīhi oloketi, parisamajjhe bhāsantopi mahāpharasunā paharanto viya apāyiko @Footnote: 1 cha.Ma. aropimaṃ 2 cha.Ma. pāli, cha.Ma. beluva.... 3 cha.Ma. taruṇo @4 pāli. anuvicaramānoti pāṭho na dissati 5 cha.Ma. adhiccanikkhamano 6 ka. haṇukena @7 cha.Ma. tampi na 8 cha.Ma. vaḍḍhiyā 9 cha.Ma. pana tena

--------------------------------------------------------------------------------------------- page400.

Devadattotiādīni bhāsatī"ti. Evaṃ ayaṃpi rājā devadattena bhinno, tasmā evamākāsi. Atha bhagavā yathā ayaṃ rājā mayā pañhe pucchite na kathetīti vattuṃ na labhati, yathā ca bhāsitassa atthaṃ na jānāti, evamassa kathessāmīti tassānucchavikaṃ kathento yathāvādī khotiādimāha. Tattha na kenaci loke viggayha tiṭṭhatīti loke kenaci saddhiṃ viggāhikakathaṃ na karoti na vivadati. Tathāgato hi lokena saddhiṃ na vivadati, loko pana tathāgatena saddhiṃ aniccanti vutte niccanti vadamāno, dukkhaṃ, anattā, asubhanti vutte subhanti vadamāno vivadatīti. 1- Tenevāha "nāhaṃ bhikkhave lokena vivadāmi, lokova kho bhikkhave mayā vivadati, tathā na bhikkhave dhammavādī kenaci lokasmiṃ vivadati, adhammavādīva kho bhikkhave vivadatī"ti. 2- Yathāti yena kāraṇena. Kāmehīti vatthukāmehipi kilesakāmehipi. Taṃ brāhmaṇanti taṃ khīṇāsavabrāhmaṇaṃ. Akathaṃkathinti nibbicikicchaṃ. Chinnakukkuccanti vippaṭisārakukkuccassa ceva hatthapādakukkuccassa ca chinnattā chinnakukkuccaṃ. Bhavābhaveti punappunaṃ bhave, 3- hīnappaṇīte vā bhave, paṇīto hi bhavo vuḍḍhippatto 4- abhavoti vuccati. Saññāti kilesasaññā. Kilesāyeva vā idha saññānāmena vuttā, tasmā yena kāraṇena kāmehi visaṃyuttaṃ viharantaṃ taṃ lokehi 5- nibbānavādiṃ 6- khīṇāsavabrāhmaṇaṃ kilesasaññā nānusenti, tañca kāraṇaṃ ahaṃ vadāmīti ayamettha attho. Iti bhagavā attano khīṇāsavabhāvaṃ dīpeti. Nillāḷetvāti nīharitvā kīḷāpetvā. Tivisākhanti tisākhaṃ. Nalāṭikanti valibhaṅgaṃ 7- nalāṭe tisso rājiyo dassento valibhaṅgaṃ vuṭṭhāpetvāti attho. Daṇḍamolubbhāti daṇḍaṃ pīḷetvā. 8- "daṇḍamālubbhā"tipi pāṭho, gahetvā pakkāmīti attho. [201] Aññataroti nāmena apākaṭo eko bhikkhu. So kira anusandhikusalo, bhagavatā yathā daṇḍapāṇī na jānāti, tathā mayā kathitanti vutte kinti nukho bhagavatā aviññeyyo 9- katvā pañho kathitoti @Footnote: 1 cha.Ma. vivadati 2 saṃ. khandha. 17/94/110 pupphasutta 3 cha.Ma. punappunabbhave @4 cha.Ma. vuddhippatto 5 cha.Ma. loke 6 Sī. nibbivādaṃ 7 Ma. valibhaṅge @8 cha.Ma. uppīḷetvā 9 cha.Ma. aviññeyyaṃ

--------------------------------------------------------------------------------------------- page401.

Anusandhiṃ gahetvā dasabalaṃ yācitvā imaṃ pañhaṃ bhikkhusaṃghassa pākaṭaṃ karissāmīti uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dasanakhasamujjalaṃ añjaliṃ paggayha kiṃvādī pana bhante bhagavātiādimāha. Yatonidānanti bhāvanapuṃsakaṃ etaṃ, yena kāraṇena yasmiṃ kāraṇe satīti attho. Papañcasaññāsaṅkhāti ettha saṅkhāti koṭṭhāso. 1- Papañcasaññāti taṇhāmānadiṭṭhipapañcasampayuttā saññā, saññānāmena vā papañcāyeva vuttā. Tasmā papañcakoṭṭhāsāti ayamettha attho. Samudācarantīti pavattanti. Ettha ce natthi abhinanditabbanti yasmiṃ dvādasāyatanasaṅkhāte kāraṇe sati papañcasaññāsaṅkhā samudācaranti, ettha ekāyatanaṃpi ce abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ natthīti attho. Tattha abhinanditabbanti 2- ahaṃ mamanti abhinanditabbaṃ. Abhivaditabbanti ahaṃ mamanti vattabbaṃ. Ajjhositabbanti ajjhositvā gilitvā pariniṭṭhāpetvā gahetabbayuttaṃ. Etenettha taṇhādīnaṃyeva appavattiṃ katheti. Esevantoti ayaṃ abhinandanādīnaṃ natthibhāvova rāgānusayādīnaṃ anto. Eseva nayo sabbattha. Daṇḍādānādīsu pana yāya cetanāya daṇḍaṃ ādiyati, sā daṇḍādānaṃ. Yāya satthaṃ ādiyati parāmasati, sā satthādānaṃ. Matthakappattaṃ kalahaṃ. Nānāgāhappattaṃ 3- viggahaṃ. Nānāvādappattaṃ 4- vivādaṃ. Tuvaṃ tuvanti evaṃ pavattaṃ tuvaṃ tuvaṃ vācaṃpi. 5- Pesuññakaraṇaṃ 6- pesuññaṃ. Ayathāsabhāvaṃ musāvādaṃ karoti, sā musāvādoti veditabbā. Ettheteti ettha dvādasasu āyatanesu ete kilesā. Kilesā hi uppajjamānāpi dvādasa āyatanāni nissāya uppajjanti, nirujjhamānāpi dvādasasu āyatanesuyeva nirujjhanti. Evaṃ yatthuppannā, tattheva niruddhā honti. Svāyamattho samudayasaccapañhena dīpetabbo:- "sā kho panesā taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisatī"ti 7- hi 8- vatvā "yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā @Footnote: 1 cha.Ma. koṭṭhāsā 2 cha.Ma. abhininditabbanti 3 cha.Ma. nānāgāhamattaṃ @4 cha.Ma. nānāvādamattaṃ 5 cha.Ma. ayaṃ pāṭho na dissati 6 cha.Ma. piyasuññakaraṇaṃ @7 abhi. vibhaṅga. 35/203/120 samudayasacca 8 cha.Ma. hi-saddo na dissati

--------------------------------------------------------------------------------------------- page402.

Uppajjamānā uppajjati, ettha nivisamānā nivisati. Kiñca loke piyarūpaṃ sātarūpaṃ. Cakkhu loke piyarūpaṃ sātarūpan"tiādinā 1- nayena dvādasasuyeva āyatanesu tassā uppatti ca nirodho ca vutto. Yatheva ca taṇhā dvādasasu āyatanesu uppajjitvā nibbānaṃ āgamma niruddhāpi āyatanesu puna samudācārassa abhāvato āyatanesuyeva niruddhāti vuttā, evamimepi pāpakā akusalā dhammā āyatanesu nirujjhantīti veditabbā. Athavā yvāyaṃ abhinandanādīnaṃ abhāvova rāgānusayādīnaṃ antoti vutto. Etthete rāgānusayādīnaṃ antoti laddhavohāre nibbāne pāpakā akusalā dhammā aparisesā nirujjhanti. Yañhi yattha natthi, taṃ tattha niruddhaṃ nāma hoti, svāyamattho nirodhapañhena 2- dīpetabbo. Vuttaṃ hetaṃ "dutiyajjhānaṃ samāpannassa vitakkavicārā vacīsaṅkhārā paṭipassaddhā hontī"tiādi. 3- [202] Satthu ceva saṃvaṇṇitoti satthārāva pasaṭṭho. 4- Viññūnanti idaṃpi kāraṇatthe sāmivacanaṃ, paṇḍitehi sabrahmacārīhi ca sambhāvitoti attho. Pahotīti sakkoti. [203] Atikkammeva mūlaṃ atikkamma khandhanti sāro nāma mūle vā khandhe vā bhaveyya, taṃpi atikkamitvāti attho. Evaṃ sampadanti evaṃ sampattikaṃ, īdisanti attho. Atisitvāti atikkamitvā. Jānaṃ jānātīti jānitabbameva jānāti. Passaṃ passatīti passitabbameva passati. Yathā vā ekacco viparītaṃ gaṇhanto jānantopi na jānāti, passantopi na passati, na evaṃ bhagavā. Bhagavā pana jānanto jānātiyeva, passanto passatiyeva. Svāyaṃ dassanapariṇāyakaṭṭhena cakkhubhūto. Viditakaraṇaṭṭhena ñāṇabhūto. Aviparītasabhāvaṭṭhena pariyattidhammappavattanato vā hadayena cintetvā vācāya nicchāritadhammamayoti dhammabhūto. Seṭṭhaṭṭhena brahmabhūto. Athavā cakkhu viya bhūtoti cakkhubhūto 5- evametesu padesupi 6- attho veditabbo. Svāyaṃ dhammassa vattanato vattā. Pavattanato 7- pavattā. Atthaṃ @Footnote: 1 abhi. vibhaṅga. 35/203/120 saccavibhaṅga 2 abhi. vibhaṅga. 35/204/122 nirodhasacca @3 khu. paṭi. 31/222/154 ñāṇakathā (syā) 4 cha.Ma. satthārā ca pasaṃsito @5 cha.Ma. bhūto cakkhubhūtoti 6 cha.Ma. padesu 7 cha.Ma. pavattāpanato

--------------------------------------------------------------------------------------------- page403.

Nīharitvā nīharitvā 1- dassanasamatthatāya atthassa ninnetā. Amatādhigamāya paṭipattiṃ dadātīti amatassa dātā. Agarukaritvāti 2- punappunaṃ āyācāpentopi 3- hi garuṃ karoti nāma, attano sāvakapāramīñāṇe ṭhatvā sinerupādato vālukaṃ uddharamāno viya duviññeyyaṃ 4- katvā kathentopi garuṃ karotiyeva nāma. Evaṃ akatvā amhe punappunaṃ āyācāpetvā suviññeyyaṃpi no katvā kathehīti vuttaṃ hoti. [204] Yaṃ kho no āvusoti ettha kiñcāpi "yaṃ kho vo"ti vattabbaṃ siyā, te pana bhikkhū attanā saddhiṃ saṅgaṇhanto "yaṃ kho no"ti āha. Yasmā vā uddesova tesaṃ uddiṭṭho. Bhagavā pana therassāpi tesaṃpi bhagavāva. Tasmā bhagavāti padaṃ sandhāyapi evamāha, yaṃ kho amhākaṃ bhagavā tumhākaṃ saṅkhittena uddesaṃ uddisitvāti attho. Cakkhuñcāvusotiādīsu ayamattho, āvuso nissayabhāvena pana 5- cakkhupasādañca ārammaṇabhāvena catusamuṭṭhānikarūpe ca paṭicca cakkhuviññāṇaṃ nāma uppajjati. Tiṇṇaṃ saṅgati phassoti tesaṃ tiṇṇaṃ saṅgatiyā phasso nāma uppajjati. Taṃ phassaṃ paṭicca sahajātādivasena phassapaccayā vedanā uppajjati. Tāya vedanāya ca 6- yaṃ ārammaṇaṃ vedeti, tadeva saññā sañjānāti, yaṃ saññā sañjānāti, tadeva ārammaṇaṃ vitakko vitakketi. Yaṃ vitakko vitakketi, tadevārammaṇaṃ papañco papañceti. Tatonidānanti etehi cakkhurūpādīhi kāraṇehi. Purisaṃ papañcasaññāsaṅkhā samudācarantīti taṃ apariññātakāraṇaṃ purisaṃ papañcakoṭṭhāsā abhibhavanti, tassa pavattantīti attho. Tattha phassavedanāsaññā cakkhuviññāṇena sahajātā honti. Vitakko cakkhuviññāṇānantarādīsu savitakkacittesu daṭṭhabbo. Papañcasaṅkhā javanena sahajātā honti. Yadi evaṃ kasmā atītānāgataggahaṇaṃ katanti. Tathā uppajjanato. Yatheva hi etarahi cakkhudvāriko papañco cakkhuñca rūpe ca @Footnote: 1 cha.Ma. ekameva "nīharitvāti padaṃ dissati 2 cha.Ma. agaruṃ katvā, Sī. agarukatvā, @Ma.mū. 12/203/171 passitabbaṃ 3 Sī. yācāpentopi 4 cha.Ma. dubbiññeyyaṃ @5 cha.Ma. pana-saddo na dissati 6 cha.Ma. ca-saddo natthi

--------------------------------------------------------------------------------------------- page404.

Phassavedanāsaññāvitakke ca paṭicca uppanno, evameva 1- atītānāgatesupi cakkhuviññeyyesu rūpesu tassuppattiṃ dassento evamāha. Sotañcāvusotiādīsupi eseva nayo. Chaṭṭhadvāre pana mananti bhavaṅgacittaṃ. Dhammeti tebhūmikadhammārammaṇaṃ. 2- Manoviññāṇanti āvajjanaṃ vā javanaṃ vā. Āvajjane gahite phassavedanāsaññāvitakkā āvajjanasahajātā honti. Papañco javanasahajāto. Javane gahite sahāvajjanakaṃ bhavaṅgaṃ mano nāma hoti, tato phassādayo sabbepi javanena sahajātāva. Manodvāre pana yasmā atītādibhedaṃ sabbaṃpi ārammaṇaṃ hoti, tasmā atītānāgatapaccuppannesūti idaṃ yuttameva. Idāni vaṭṭaṃ dassento so vatāvusoti desanaṃ ārabhi. Phassapaññattiṃ paññapessatīti phasso nāma eko dhammo uppajjatīti evaṃ phassapaññattiṃ paññapessati, dassessatīti attho. Esa nayo sabbattha. Evaṃ imasmiṃ sati idaṃ hotīti dvādasāyatanavasena sakalaṃ vaṭṭaṃ dassetvā idāni dvādasāyatana- paṭipakkhepavasena vivaṭṭaṃ dassento so vatāvuso cakkhusmiṃ asatīti desanaṃ ārabhi. Tattha vuttanayeneva attho veditabbo. Evaṃ pañhaṃ vissajjetvā idāni sāvakena pañho kathitoti mā kaṅkhā ahuvattha, 3- ayaṃ bhagavā sabbaññutaññāṇatulaṃ gahetvā nisinno, icchamānā tameva upasaṅkamitvā nikkaṅkhā hothāti uyyojento ākaṅkhamānā ca panātiādimāha. [205] Imehi ākārehīti imehi kāraṇehi papañcuppattiyā pāṭiyekka- kāraṇehi ceva vaṭṭavivaṭṭakāraṇehi ca. Imehi padehīti imehi akkharasampiṇḍanehi. Byañjanehīti pāṭiyekkaakkharehi. Paṇḍitoti paṇḍiccena samannāgato. Catūhi vā kāraṇehi paṇḍito dhātukusalo āyatanakusalo paccayākārakusalo kāraṇākāraṇa- kusaloti. Mahāpaññoti mahante atthe mahante dhamme mahantā niruttiyo mahantāni paṭibhāṇāni pariggaṇhanasamatthāya 4- mahāpaññāya samannāgato. Yathā taṃ @Footnote: 1 cha.Ma. evamevaṃ 2 cha.Ma. tebhūmaka....., evamuparipi @3 cha.Ma. mā nikkaṅkhā ahuvattha, 4 cha.Ma. pariggahaṇa....

--------------------------------------------------------------------------------------------- page405.

Mahākaccānenāti yathā mahākaccānena byākataṃ, taṃ sandhāya tanti vuttaṃ. Yathā mahākaccānena byākataṃ, ahaṃpi taṃ evameva 1- byākareyyanti attho. Madhupiṇḍikanti mahantaṃ guḷapūvaṃ baddhasattuguḷakaṃ vā. Asecanakanti asecitabbakaṃ. Sappiphāṇitamadhusakkarādīsu idannāmettha mandaṃ idaṃ bahukanti na vattabbaṃ samayojitarasaṃ. Cetasoti cintakajātiko. Dabbajātikoti paṇḍitasabhāvo. Ko nāmo ayanti idaṃ thero "atigaruko 2- ayaṃ dhammapariyāyo, dasabalassa sabbaññutaññāṇenevassa nāmaṃ gaṇhāpessāmī"ti cintetvā āha. Tasmāti yasmā madhupiṇḍiko viya madhuro, tasmā madhupiṇḍikapariyāyotveva naṃ dhārehīti vadati. Sesaṃ sabbattha uttānatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya madhupiṇḍikasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 cha.Ma. evamevaṃ 2 cha.Ma. atibhaddako


             The Pali Atthakatha in Roman Book 7 page 399-405. http://84000.org/tipitaka/atthapali/rm_line.php?B=7&A=10149&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10149&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=243              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=3752              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=4469              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=4469              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]