ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page209.

9. Sammādiṭṭhisuttavaṇṇanā [89] Evamme sutanti sammādiṭṭhisuttaṃ. Tattha "sammādiṭṭhi sammādiṭṭhīti āvuso vuccati, kittāvatā nukho āvuso"ti vā "katamaṃ panāvuso akusalan"ti vā evaṃ yattakā therena pucchā vuttā, sabbā kathetukamyatāpucchā eva. Tattha yasmā jānantāpi sammādiṭṭhīti vadanti ajānantāpi bāhirakāpi sāsanikāpi anussavādivasenāpi attapaccakkhenapi, tasmā taṃ bahuvacanaṃ upādāya dvikkhattuṃ āmasanto "sammādiṭṭhi sammādiṭṭhīti āvuso vuccatī"ti āha. Ayañhi ettha adhippāyo, aparehipi sammādiṭṭhīti vuccati, athāparehipi sammādiṭṭhīti vuccati, svāyaṃ evaṃ vuccamāno atthañca lakkhaṇañca upādāya kittāvatā nukho āvuso ariyasāvako sammādiṭṭhi hotīti. Tattha sammādiṭṭhīti sobhanāya pasaṭṭhāya ca diṭṭhiyā samannāgato. Yadā pana dhammeyeva ayaṃ sammādiṭṭhisaddo vattati, tadāssa sobhaṇā pasaṭṭhā ca diṭṭhi sammādiṭaṭhīti evamattho veditabbo. Sā cāyaṃ sammādiṭṭhi duvidhā hoti lokiyā lokuttarāti. Tattha kammassakatāñāṇaṃ saccānulomikañāṇañca lokiyā sammādiṭṭhi, saṅkhepato vā sabbāpi sāsavā paññā. Ariyamaggaphalasampayuttā paññā lokuttarā sammādiṭṭhi. Sammādiṭṭhipuggalo pana tividho hoti puthujjano sekkho asekkho ca. Tattha puthujjano duvidho hoti bāhirako sāsaniko 1- ca. Tattha bāhirako kammavādī kammassakatādiṭṭhiyā sammādiṭṭhi hoti, no saccānulomikāya attadiṭṭhiparāmāsakattā. Sāsaniko davīhipi. Sekkho niyatāya sammādiṭṭhiyā sammādiṭṭhi. Asekkho asekkhāya. Idha pana nīyatāya niyyānikāya lokuttarakusalasammādiṭṭhiyā samannāgato "sammādiṭṭhī"ti adhippeto. Tenevāha "ujugatāssa diṭṭhidhamme aveccappasādena samannāgato āgato imaṃ saddhamman"ti, lokuttarakusalasammādiṭṭhiyeva hi antadvayamanupagamma ujubhāvena gatattā, kāyavaṅkādīni ca sabbavaṅkāni samucchinditvā gatattā ujugatā hoti, tāyeva ca diṭṭhiyā samannāgato navappakārepi lokuttaradhamme aveccappasādena acalappasādena samannāgato hoti, sabbadiṭṭhigahaṇāni ca vinibbedhento sabbakilese pajahanto @Footnote: 1 i. sāsanikoti 2 cha.Ma., i. ca-saddo na dissati

--------------------------------------------------------------------------------------------- page210.

Jātisaṃsārā nikkhamanto paṭipattiṃ pariniṭṭhapento ariyena maggena āgato imaṃ sambuddhappaveditaṃ amatogadhaṃ nibbānasaṅkhātaṃ saddhammanti vuccati. Yato khoti kālaparicchedavacanametaṃ, yasmiṃ kāleti vuttaṃ hoti. Akusalañca pajānātīti dasākusalakammapathasaṅkhātaṃ akusalañca pajānāti, nirodhārammaṇāya pajānanāya kiccavasena "idaṃ dukkhan"ti paṭivijjhanto akusalañca pajānāti. Akusalamūlañca pajānātīti tassa mūlapaccayabhūtaṃ akusalamūlañca pajānāti teneva pakārena "ayaṃ dukkhasamudayo"ti paṭivijjhanto. Esa nayo kusalañca kusalamūlañcāti etthāpi. Yathā cettha, evaṃ ito paresu sabbavāresu kiccavaseneva vatthupajānanā veditabbā. Ettāvatāpīti ettakena iminā akusalādipajānanenāpi. Sammādiṭṭhi hotīti vuttappakārāya lokuttarasammādiṭṭhiyā samannāgato hoti. Ujugatāssa .pe. Āgato imaṃ saddhammanti ettāvatā saṅkhittadesanā niṭṭhitā hoti. Desanāyeva cesā saṅkhittā, tesaṃ pana bhikkhūnaṃ vitthāravaseneva sammāmanasikārapaṭivedho veditabbo. Dutiyavāre pana desanāpi vitthārena manasikārapaṭivedhopi vitthāreneva pavattoti 1- veditabbo. Tattha "saṅkhittadesanāya dve heṭṭhimamaggā, vitthāradesanāya dve uparimamaggā kathitā"ti bhikkhū āhaṃsu. Vitthāradesanāvasāne "sabbaso rāgānusayaṃ pahānāyā"tiādivacanaṃ sampassamānā. Thero panāha "saṅkhittadesanāyapi cattāro maggā rāsito kathitā, vitthāradesanāyapī"ti. Yā cāyaṃ idha saṅkhittavitthāradesanā suvicāraṇā āvīkatā, sā sabbavāresu idha vuttanayeneva veditabbā. Apubbānuttānapadavaṇṇanāmattameva hi ito paraṃ karissāma. Akusalakammapathavaṇṇanā tattha paṭhamavārassa tāva vitthāradesanāyaṃ "pāṇātipāto kho āvuso akusalan"tiādīsu akosallappavattiyā akusalaṃ veditabbaṃ, parato vattabbakusalapaṭipakkhato vā. Taṃ lakkhaṇato sāvajjadukkhavipākaṃ saṅkiliṭṭhaṃ vā. Ayaṃ tāvettha sādhāraṇapadavaṇṇanā. @Footnote: 1 cha.Ma. vutto

--------------------------------------------------------------------------------------------- page211.

Asādhāraṇesu pana pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? payogamahantatāya. Payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu Appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānaṃ ca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo. Tassa pañca sambhārā honti pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti. Chappayogā, sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Imasmiṃ panettha vitthāriyamāne atipapañco hoti, tasmā naṃ na vitthārayāma, aññañca evarūpaṃ. Atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ 1- oloketvā gahetabbo. 2- Adinnassa ādānaṃ adinnādānaṃ, parassa haraṇaṃ theyyaṃ, corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti. Tasmiṃ pana parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ, taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ. Taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ. Tassa pañca sambhārā honti parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. Chappayogā sāhatthikādayo va. Te ca kho yathānurūpaṃ theyyāvahāro, pasayhāvahāro, paṭicchannāvahāro, parikappāvahāro, kusāvahāroti imesaṃ avahārānaṃ vasena pavattāti ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ 3- vutto. @Footnote: 1 samantapasādikā 1/536 tatiyapārājikavaṇṇanā 2 cha.Ma. gahetabbā @3 samantapasādikā 1/365-6 dutiyapārājikavaṇṇanā

--------------------------------------------------------------------------------------------- page212.

Kāmesu micchācāroti ettha pana kāmesūti methunasamācāresu. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesu micchācāro. Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā saparidaṇḍāti māturakkhitādayo dasa, dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhatā muhuttikāti etā ca dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ sārakkhāsaparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā, idaṃ agamanīyaṭṭhānaṃ nāma. So panesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanappayogo, maggena maggapaṭipattiadhivāsananti. Eko payogo sāhatthiko eva. Musāti visaṃvādanapurekkhārassa atthabhañjako kāyappayogo vā vacīpayogo vā. Visaṃvādanādhippāyena parassa visaṃvādakassa kāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthīti ādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena "ajja gāme telaṃ nadī maññe sandatī"ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo. Tassa cattāro sambhārā honti atthaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānanti. Eko payogo sāhatthikova. So kāyena vā kāyapaṭibaddhena vā vācāya vā paravisaṃvādakakiriyākaraṇo 1- daṭṭhabbo. Tāya ce @Footnote: 1 cha.Ma., i. visaṃvādakakiriyākaraṇe

--------------------------------------------------------------------------------------------- page213.

Kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyāsamuṭṭhāpikacetanākkhaṇeyeva musāvādakammunā bajjhati. Pisuṇā vācātiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ parassa ca suññabhāvaṃ karoti, sā pisuṇā vācā. Yāya pana attānaṃpi paraṃpi pharusaṃ karoti, yā vācā sayaṃpi pharusā neva kaṇṇasukhā vā na hadayasukhā vā, ayaṃ pharusā vācā. Yena samphaṃ palapati niratthakaṃ, so samphappalāPo. Tesaṃ mūlabhūtā cetanāpi pisuṇāvācādināmameva labhati, sā eva ca idha adhippetāti. Tattha saṅkiliṭṭhacittassa paresaṃ vā bhedāya attapiyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇā vācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā cattāro sambhārā bhinditabbo paro, "iti ime nānā bhavissanti vinā bhavissantī"ti bhedapurekkhāratā vā, "iti ahaṃ piyo bhavissāmi vissāsiko"ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti. Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusā vācā. Tassā āvībhāvatthamidaṃ vatthu:- eko kira dārako mātuvacanaṃ anādiyitvā araññaṃ gacchati, taṃ mātā nivattetuṃ asakkontī "caṇḍā taṃ mahisī anubandhatū"ti akkosi. Athassa tatheva araññe mahisī uṭṭhāsi, dārako "yaṃ mama mātā mukhena kathesi taṃ mā hotu, yaṃ cittena cintesi taṃ hotū"ti saccakiriyaṃ akāsi. Mahisī tattheva baddhā viya aṭṭhāsi, evaṃ mammacchedakopi vacīpayogo 1- cittasaṇhatāya pharusavācā na hoti. Mātāpitaro hi kadāci puttake evaṃpi vadanti "corā vo 2- khaṇḍākhaṇḍikaṃ karontū"ti, uppalapattaṃpi ca nesaṃ upari patantaṃ 3- neva icchanti. Ācāriyūpajjhāyā ca kadāci nissitake evaṃ vadanti "kiṃ ime ahirikā anottappino vadanti 4- niddhamatha ne"ti. Atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya @Footnote: 1 cha.Ma., i. payogo 2 Ma. te 3 Ma. patanaṃ @4 cha.Ma. caranti, i. anottappinoti vadanti

--------------------------------------------------------------------------------------------- page214.

Pharusavācā na hoti, evaṃ vacanasaṇhatāya apharusavācāpi na hoti. Na hi mārāpetukāmassa "imaṃ sukhaṃ sayāpethā"ti vacanaṃ apharusavācā hoti. Cittapharusatāya panesā pharusavācāva. Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā akkositabbo paro, kupitacittaṃ, akkosanāti. Anatthaviññāpakakāyavacīpayogasamuṭṭhāpikā akusalasañcetanā samphappalāPo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā, tathārūpīkathākathananti. Abhijjhāyatīti abhijjhā, parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti attho. Sā "aho vata idaṃ mamassā"ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā. Adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve sambhārā parabhaṇḍaṃ, attano pariṇāmanañca. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti, yāva "aho vatetaṃ 1- mamassā"ti attano na pariṇāmeti. Hitasukhaṃ byāpādayatīti byāpādo. So paravināsāya manopadosalakkhaṇo, pharusavācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā parasatto ca, tassa ca vināsacintā. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti, yāva "aho vatāyaṃ ucchijjeyya vinasseyyā"ti tassa vināsaṃ na cinteti. Yathābhuccagahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā "natthi dinnan"tiādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā mahāsāvajjā ca. Apica aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassā dve sambhārā vatthuno ca gahitākāraviparītatā, yathā ca taṃ gaṇhāti, tathābhāvena tassupaṭṭhānanti. Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo. @Footnote: 1 cha.Ma., i. vatīdaṃ

--------------------------------------------------------------------------------------------- page215.

Tattha dhammatoti etesu hi paṭipāṭiyā satta cetanādhammāva honti, abhijjhādayo tayo cetanāsampayuttā. Koṭṭhāsatoti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha kammapathā eva honti, no mūlāni. Abhijjhābyāpādā kammapathā ceva mūlāni ca. Abhijjhā hi mūlaṃ patvā lobho akusalamūlaṃ hoti. Byāpādo doso akusalamūlaṃ. Ārammaṇatoti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo hoti. Adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā. Micchācāro phoṭṭhabbavasena saṅkhārārammaṇo. Sattārammaṇotipi eke. Musāvādo sattārammaṇo vā saṅkhārārammaṇo vā. Tathā pisuṇāvācā. Pharusavācā sattārammaṇāva. Samphappalāpo diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā, tathā abhijjhā. Byāpādo sattārammaṇova. Micchādiṭṭhi tebhūmikadhammavasena saṅkhārārammaṇā. Vedanātoti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno coraṃ disvā hasamānāpi "gacchatha naṃ ghātethā"ti vadanti. Sanniṭṭhāpakacetanā pana nesaṃ dukkhasampayuttāva hoti. Adinnādānaṃ tivedanaṃ. Micchācāro sukhamajjhattavasena dvivedano, sanniṭṭhāpakacitte pana majjhattavedano na hoti. Musāvādo tivedano, tathā pisuṇāvācā. Pharusavācā dukkhavedanāva. Samphappalāpo tivedano. Abhijjhā sukhamajjhattavasena dvivedanā, tathā micchādiṭṭhi. Byāpādo dukkhavedano. Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti. Adinnādānaṃ dosamohavasena vā lobhamohavasena vā. Micchācāro lobhamohavasena. Musāvādo dosamohavasena vā lobhamohavasena vā, tathā pisuṇāvācā samphappalāpo ca. Pharusavācā dosamohavasena. Abhijjhā mohavasena ekamūlā, tathā byāpādo. Micchādiṭṭhi lobhamohavasena dvimūlāti. Lobho akusalamūlantiādīsu lubbhatīti lobho. Dussatīti doso. Muyhatīti moho. Tesu lobho sayaṃ ca akusalo sāvajjadukkhavipākaṭṭhena, imesaṃ ca pāṇātipātādīnaṃ akusalānaṃ kesañci sampayuttasabhāvakaṭṭhena 1- kesañci upanissayapaccayaṭṭhena mūlanti @Footnote: 1 cha.Ma. sampayuttappabhāvaṭṭhena

--------------------------------------------------------------------------------------------- page216.

Akusalamūlaṃ. Vuttampi cetaṃ "ratto kho āvuso rāgena abhibhūto pariyādinnacitto pāṇaṃpi hanatī"tiādi. Dosamohānaṃ akusalamūlabhāvepi eseva nayo. Kusalakammapathavaṇṇanā pāṇātipātā veramaṇī kusalantiādīsu pāṇātipātādayo vuttatthāyeva. Veraṃ maṇatīti veramaṇī, veraṃ pajahatīti attho. Viramati vā etāya 1- kāraṇabhūtāya veramhā puggaloti vikārassa vekāraṃ katvāpi 1- veramaṇī. Ayaṃ tāvettha byañjanato vaṇṇanā. Atthato pana veramaṇīti kusalacittasampayuttā virati. Yā "pāṇātipātā viramantassa yā tasmiṃ samaye pāṇātipātā ārati viratī"ti evaṃ vuttā kusalacittasampayuttā virati, sā bhedato tividhā hoti sampattavirati samādānavirati samucchedaviratīti. Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni paccavekkhitvā "ayuttaṃ amhākaṃ evarūpaṃ 2- kātun"ti sampattavatthuṃ avītikkamantānaṃ uppajjamānā virati sampattaviratīti veditabbā sīhaladīpe cakkanaupāsakassa viya. Tassa kira daharakāleyeva mātuyā rogo uppajji. Vejjena ca "allasasamaṃsaṃ laddhuṃ vaṭṭatī"ti vuttaṃ. Tato cakkanassa bhātā "gaccha tāta khettaṃ āhiṇḍāhī"ti cakkanaṃ pesesi. So tattha gato, tasmiṃ ca samaye eko saso taruṇasassaṃ khādituṃ āgato hoti. So taṃ disvā vegena dhāvanto valliyā baddho "kiri kirī"ti saddamakāsi. Cakkano tena saddena gantvā taṃ gahetvā cinatesi "mātu bhesajjaṃ karomī"ti. Puna cintesi "na me taṃ paṭirūpaṃ, yvāhaṃ mātujīvitakāraṇā paraṃ jīvitā voropeyyan"ti. Atha naṃ "gaccha araññe sasehi saddhiṃ tiṇodakaṃ paribhuñjā"ti muñci. Bhātarā ca "kiṃ tāta saso laddho"ti pucchito taṃ pavuttiṃ ācikkhi. Tato naṃ bhātā paribhāsi. So mātu santikaṃ gantvā "yatohaṃ jāto, nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā"ti saccavacanaṃ aṭṭhāsi. 3- Tāvadevassa mātā arogā ahosi. @Footnote: 1-1 cha.Ma. etāya karaṇabhūtāya, vikārassa vekāraṃ katvāpi 2 Ma. evaṃnāma @3 cha.Ma. saccaṃ vatvā aṭhiṭṭhāsi, Ma. aṭṭhāsi, aṭṭhasāsinī/188 saccaṃ vatvā aṭṭhāsi

--------------------------------------------------------------------------------------------- page217.

Samādinnasikkhāpadānaṃ pana sikkhāpadasamādāne ca taduttariṃ ca attano jīvitaṃpi pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati samādānaviratīti veditabbā uttaravaḍḍhamānapabbatavāsīupāsakassa viya. So kira ambariyavihāravāsīpiṅgalabuddharakkhitattherassa santike sikkhāpadāni gahetvā khettaṃ kasati. Athassa goṇo naṭṭho, so taṃ gavesanto uttaravaḍḍhamānapabbataṃ ārūhi, tatra naṃ mahāsappo aggahesi. So cintesi "imāyassa tikhiṇavāsiyā sīsaṃ chindāmī"ti. Puna cintesi "na me taṃ paṭirūpaṃ, yvāhaṃ 1- bhāvanīyassa garuno 1- santike sikkhāpadaṃ gahetvā bhindeyyan"ti evaṃ yāvatatiyaṃ cintetvā "jīvitaṃ pariccajāmi na sikkhāpadan"ti aṃse ṭhapitatikhiṇadaṇḍavāsiṃ araññe chaḍḍesi. Tāvadeva naṃ mahāsappo 2- muñcitvā agamāsīti. Ariyamaggasampayuttā pana virati samucchedaviratīti veditabbā. Yassā uppattito pabhūti "pāṇaṃ ghātessāmā"ti 3- ariyapuggalānaṃ cittaṃpi na uppajjati. Sā panāyaṃ virati kosallappavattiyā kusalanti vuttā. Kucchitassa 4- salanato 4- vā kusalanti laddhavohāraṃ dussīlyaṃ lunātītipi kusalaṃ. Katamañcāvuso kusalanti imassa pana pañhassa ananurūpattā kusalāti na vuttā. Yathā ca akusalānaṃ, evaṃ imesaṃpi kusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo. Tattha dhammatoti etesupi paṭipāṭiyā satta cetanā vaṭṭanti, viratiyopi. Ante tayo cetanāsampayuttāva. Koṭṭhāsatoti paṭipāṭiyā satta kammapathā eva, no mūlāni. Ante tayo kammapathā ceva mūlāni ca. Anabhijjhā hi kammapathaṃ 5- patvā alobho kusalamūlaṃ hoti. Abyāpādo adoso kusalamūlaṃ. Sammādiṭṭhi amoho kusalamūlaṃ. Ārammaṇatoti pāṇātipātādiārammaṇāneva etesaṃ ārammaṇāni, vītikkamitabbatoyeva hi veramaṇī nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo @Footnote: 1-1 Ma. sāhaṃ buddharakkhitattherassa 2 cha.Ma. mahāvāḷo 3 cha.Ma. ghātessāmīti @4-4 cha.Ma. kacchitasayanato 5 cha.Ma., i. mūlaṃ.

--------------------------------------------------------------------------------------------- page218.

Kilese pajahati, evaṃ jīvitindriyādiārammaṇā cete kammapathā pāṇātipātādīni dussīlāni pajahantīti veditabbā. Vedanātoti sabbe sukhāvedanā vā honti, majjhattavedanā vā. Kusalaṃ patvā hi dukkhāvedanā nāma natthi. Mūlatoti paṭipāṭiyā satta ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlā honti. Ñāṇavippayuttacittena viramantassa dvimūlā. Anabhijjhā ñāṇasampayuttacittena viramantassa dvimūlā hoti. Ñāṇavippayuttacittena ekamūlā. Alobho pana attanāva attano mūlaṃ na hoti. Abyāpādepi eseva nayo. Sammādiṭṭhi alobhādosavasena dvimūlāvāti. Alobho kusalamūlantiādīsu na lobhoti alobho, lobhapaṭipakkhassa dhammassetaṃ adhivacanaṃ. Adosāmohesupi eseva nayo. Tesu alobho sayañca kusalaṃ, imesañca pāṇātipātā veramaṇīādīnaṃ kusalānaṃ kesañci sampayuttasabhāvakaṭṭhena 1- kesañci upanissayapaccayaṭṭhena mūlanti kusalmūlaṃ. Adosāmohānaṃpi kusalamūlabhāve eseva nayo. Idāni sabbaṃpi taṃ saṅkhepena ca vitthārena ca desitaṃ atthaṃ nigamento yato kho āvusotiādiappanāvāraṃ āha. Tattha evaṃ akusalaṃ pajānātīti evaṃ yathāniddiṭṭhadasākusalakammapathavasena akusalaṃ pajānāti. Evaṃ akusalamūlantiādīsupi eseva nayo. Ettāvatā ekena nayena catusaccakammaṭṭhānikassa yāva arahattā niyyānaṃ kathitaṃ hoti. Kathaṃ? ettha hi ṭhapetvā abhijjhaṃ dasa akusalakammapathā ca kusalakammapathā ca dukkhasaccaṃ. Abhijjhā ca lobho akusalamūlañcāti ime dve dhammā nippariyāyena samudayasaccaṃ. Pariyāyena pana sabbepi kammapathā dukkhasaccaṃ. Sabbānipi kusalākusalamūlāni samudayasaccaṃ. Ubhinnaṃ appavatti nirodhasaccaṃ. Dukkhaṃ parijānanto samudayaṃ pajahanto nirodhaṃ pajānanto ariyamaggo maggasaccanti iti dve saccāni sarūpena vuttāni, dve āvattahāravasena veditabbāni. So sabbaso rāgānusayaṃ pahāyāti so evaṃ akusalādīni pajānanto sabbākārena rāgānusayaṃ pajahitvā. Paṭighānusayaṃ paṭivinodetvāti paṭighānusayañca @Footnote: 1 cha.Ma. sampayuttappabhāvakaṭṭhena

--------------------------------------------------------------------------------------------- page219.

Sabbākāreneva nīharitvāti vuttaṃ hoti. Ettāvatā anāgāmimaggo kathito. Asmīti diṭṭhimānānusayaṃ samūhanitvāti pañcasu khandhesu kañci dhammaṃ anavakāraṃ katvā "asmī"ti iminā samūhagahaṇākārena pavattaṃ diṭṭhimānānusayaṃ samugghātetvā. Tattha diṭṭhimānānusayanti diṭṭhisadisaṃ mānānusayanti vuttaṃ hoti. Ayañhi mānānusayo asmīti pavattattā diṭṭhisadiso hoti, tasmā evaṃ vutto. Imañca asmimānaṃ vitthārato viññātukāmena khandhakavagge khemakasuttaṃ 1- oloketabbaṃ. Avijjaṃ pahāyāti vaṭṭamūlaṃ avijjaṃ pajahitvā. Vijjaṃ uppādetvāti tassā avijjāya samugghātakaṃ arahattamaggavijjaṃ uppādetvā. Ettāvatā arahattamaggo kathito. Diṭṭheva dhamme dukkhassantakaro hotīti imasmiṃyeva attabhāve vaṭṭadukkhassa paricchedakaro hoti. Ettāvatāpi kho āvusoti desanaṃ niyyāteti, imāya kammapathadesanāya vuttamanasikārapaṭivedhavasenapīti vuttaṃ hoti. Sesaṃ vuttanayameva. Evaṃ anāgāmimaggaarahattamaggehi desanaṃ niṭṭhāpesīti. Kammapathavāravaṇṇanā niṭṭhitā. ----------- Āhāravāravaṇṇanā [90] Sādhāvusoti kho .pe. Āgato imaṃ saddhammanti evaṃ āyasmato sāriputtassa kusalākusalamukhena catusaccadesanaṃ sutvā taṃ āyasmato sāriputtassa bhāsitaṃ "sādhāvuso"ti iminā vacanena te bhikkhū abhinanditvā imasseva vacanassa samuṭṭhāpakena cittena anumoditvā vacasā sampaṭicchitvā cetasāva sampiyāyitvāti vuttaṃ hoti. Idāni yasmā thero nānappakārena catusaccadesanaṃ desetuṃ paṭibalo, yathāha "sāriputto bhikkhave pahoti cattāri ariyasaccāni vitthārena ācikkhituṃ desetun"ti, yasmā vā uttariṃpi desetukāmova hutvā "ettāvatāpi kho"ti avaca, tasmā aparenapi nayena saccadesanaṃ sotukāmā te bhikkhū āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ apucchiṃsu. Tena sayameva pucchitvā visajjitapañhato uttariṃ siyā @Footnote: 1 saṃ. khandha. 17/89/101

--------------------------------------------------------------------------------------------- page220.

Kho panāvuso aññopi pariyāyo bhaveyya aññaṃpi kāraṇanti iminā nayena aññaṃ atirekapañhaṃ pucchiṃsu, purimapañhassa vā uparibhāge pucchiṃsūti vuttaṃ hoti. Atha nesaṃ byākurumāno thero siyā āvusotiādimāha. Tatthāyaṃ anuttānapadavaṇṇanā. Āhāranti paccayaṃ. Paccayo hi āharati attano phalaṃ, tasmā "āhāro"ti vuccati. Bhūtānaṃ vā sattānantiādīsu bhūtāti sañjātā nibbattā. Sambhavesinoti ye sambhavaṃ jātiṃ nibbattiṃ esanti gavesanti. Tattha catūsu yonīsu aṇḍajajalābujā sattā yāva aṇḍakosaṃ vatthikosaṃ ca na bhindanti, tāva sambhavesino nāma. Aṇḍakosaṃ vatthikosañca bhinditvā bahi nikkhantā bhūtā nāma. Saṃsedajā upapātikā ca paṭhamacittakkhaṇe sambhavesino nāma. Dutiyacittakkhaṇato pabhūti bhūtā nāma. Yena vā yena iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesino nāma. Tato paraṃ bhūtā nāma. Athavā bhūtāti jātā abhinibbattā, ye bhūtāyeva na puna bhavissantīti saṅkhyaṃ gacchanti, tesaṃ khīṇāsavānaṃ etaṃ adhivacanaṃ. Sambhavamesantīti sambhavesino. Appahīnabhavasaṃyojanattā āyatiṃpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ. Evaṃ sabbathāpi imehi dvīhi padehi sabbasatte pariyādiyati. Vāsaddo cettha sampiṇḍanattho, tasmā bhūtānaṃ ca sambhavesīnañcāti ayamattho veditabbo ṭhitiyāti ṭhitatthaṃ. Anuggahāyāti anuggahatthaṃ upakāratthaṃ. Vacanabhedoyeva nesaṃ, 1- attho pana dvinnaṃ padānaṃ ekoyeva. Athavā ṭhitiyāti tassa tassa sattassa uppannadhammānaṃ anuppabandhavasena avicchedāya. Anuggahāyāti anuppannānaṃ uppādāya. Ubhopi cetāni bhūtānaṃ vā ṭhitiyā ceva anuggahāya ca. Sambhavesīnaṃ vā ṭhitiyā ceva anuggahāya cāti evaṃ ubhayattha daṭṭhabbāni. Kavaḷiṅkāro āhāroti kavaḷaṃ katvā ajjhoharitabbāhāro, odanakummāsādivatthukāya ojāyetaṃ adhivacanaṃ. Oḷāriko vā sukhumo vāti vatthuoḷārikatāya oḷāriko, vatthusukhumatāya sukhumo. Sabhāvena pana sukhumarūpapariyāpannattā kavaḷiṅkāro @Footnote: 1 cha.Ma., i. cesa

--------------------------------------------------------------------------------------------- page221.

Āhāro sukhumova hoti. Sāpissa vatthuto oḷārikatā ca sukhumatā ca upādāyupādāya veditabbā. Kumbhīlānañhi āhāraṃ upādāya morānaṃ āhāro sukhumo. Kumbhīlā kira pāsāṇe gilanti. Te ca nesaṃ kucchippattāva vilīyanti. Morā sappavicchikādipāṇe khādanti. Morānaṃ pana āhāraṃ upādāya taracchānaṃ āhāro sukhumo. Te kira tivassacchaḍḍitānipi visāṇāni ceva aṭṭhīni ca khādanti. Tāni ca nesaṃ kheḷena temitamattāneva kandamūlaṃ viya mudukāni honti. Taracchānaṃpi āhāraṃ upādāya hatthīnaṃ āhāro sukhumo. Tepi nānārukkhasākhāyo khādanti. Hatthīnaṃ āhārato gavayagokaṇṇamigādīnaṃ āhāro sukhumo. Te kira nissārāni nānārukkhapaṇṇādīni khādanti. Tesaṃpi āhārato gunnaṃ āhāro sukhumo. Te 1- allasukkhatiṇāni khādanti. Tesaṃ 2- āhārato sasānaṃ āhāro sukhumo. Sasānaṃ āhārato sakuṇānaṃ sukhumo. Sakuṇānamāhārato paccantavāsīnaṃ sukhumo. Paccantavāsīnaṃ āhārato gāmabhojakānaṃ sukhumo. Gāmabhojakānaṃ āhārato rājarājamahāmattānaṃ sukhumo. Tesaṃpi āhārato cakkavattino āhāro sukhumo. Cakkavattino āhārato bhummadevānaṃ āhāro sukhumo. Bhummadevānaṃ āhārato cātummahārājikānaṃ āhāro sukhumo. Evaṃ yāva paranimmitavasavattīnaṃ āhāro vitthāretabbo, tesaṃ āhāro sukhumotveva niṭṭhaṃ patto. Ettha ca oḷārike vatthusmiṃ ojā parittā hoti dubbalā, sukhume balavatī. Tathāhi ekapattapūraṃpi yāguṃ pīto muhutteneva jighacchito hoti, yaṅkiñcideva khātitukāmo. Sappiṃ pana pasaṭamattaṃpi pivitvā divasaṃ abhottukāmo hoti. Tattha vatthu parissamaṃ vinodeti, na pana sakkoti pāletuṃ. Ojā pāleti, na sakkoti parissamaṃ vinodetuṃ. Dve pana ekato hutvā parissamañceva vinodenti pālenti cāti. Phasso dutiyoti cakkhusamphassādichabbidhopi phasso etesu catūsu āhāresu dutiyo āhāroti veditabbo. Desanānayo eva cesa. Tasmā iminā nāma @Footnote: 1 Sī. i. tā 2 Sī. i tāsaṃ

--------------------------------------------------------------------------------------------- page222.

Kāraṇena dutiyo tatiyo cāti idamettha na gavesitabbaṃ. Manosañcetanāti cetanā eva vuccati. Viññāṇanti yaṅkiñci cittaṃ. Etthāha, yadi paccayaṭṭho āhāraṭṭho, atha kasmā aññesupi sattānaṃ paccayesu vijjamānesu imeyeva cattāro vuttāti. Vuccate, ajjhattikasantatiyā visesapaccayattā. Visesapaccayo hi kavaḷiṅkārāhārabhakkhānaṃ sattānaṃ rūpakāyassa kavaḷiṅkāro āhāro. Nāmakāye vedanāya phasso, viññāṇassa manosañcetanā, nāmarūpassa viññāṇaṃ. Yathāha:- "seyyathāpi bhikkhave ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭaṭhati, anāhāro no tiṭṭhati. Yathā phassapaccayā vedanā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpan"ti. Ko panettha āhāro, kiṃ āharatīti. Kavaḷiṅkārāhāro ojaṭṭhamakarupāni āharati. Phassāhāro tisso vedanā, manosañcetanāhāro tayo bhave, viññāṇāhāro paṭisandhināmarūpanti. Kathaṃ? kavaḷiṅkārāhāro tāva mukhe ṭhapitamattoyeva aṭṭharūpāni samuṭṭhāpeti. Dantavicuṇṇitaṃ pana ajjhohariyamānaṃ ekekaṃ sitthaṃ aṭṭhaṭṭharūpāni samuṭṭhāpetiyeva, evaṃ ojaṭṭhamakarūpāni āharati. Phassāhāro pana sukhavedanīyo phasso uppajjamāno sukhavedanaṃ āharati, tathā dukkhavedanīyo dukkhaṃ, adukkhamasukhavedanīyo adukkhamasukhanti evaṃ sabbathāpi phassāhāro tisso vedanā āharati. Manosañcetanāhāro kāmabhavūpagaṃ kammaṃ kāmabhavaṃ āharati, rūpārūpabhavūpagāni taṃ taṃ bhavaṃ. Evaṃ sabbathāpi manosañcetanāhāro tayo bhave āharati. Viññāṇāhāro pana ye ca paṭisandhikkhaṇe taṃsampayuttakā tayo khandhā, yāni ca tisantativasena tiṃsarūpāni uppajjanti, sahajātādipaccayanayena tāni āharatīti vuccati. Evaṃ viññāṇāhāro paṭisandhināmarūpaṃ āharatīti.

--------------------------------------------------------------------------------------------- page223.

Ettha ca manosañcetanāhāro tayo bhave āharatīti sāsavakusalākusalacetanāva vuttā. Viññāṇaṃ paṭisandhināmarūpaṃ āharatīti paṭisandhiviññāṇameva vuttaṃ. Avisesena pana taṃsampayuttataṃsamuṭṭhānadhammānaṃ āharaṇatopete āhārāti veditabbā. Etesu catūsu āhāresu kavaḷiṅkārāhāro upatthambhento āhārakiccaṃ sādheti. Phasso phusantoyeva. Manosañcetanā āyūhamānāva. Viññāṇaṃ vijānantameva. Kathaṃ? kavaḷiṅkārāhāro hi upatthambhentoyeva kāyaṭṭhapanena sattānaṃ Ṭhitiyā hoti. Kammajanitopi hi ayaṃ kāyo kavaḷiṅkārāhārena upatthambhito dasapi vassāni vassasataṃpi yāvaāyuparimāṇaṃ tiṭṭhati. Yathākiṃ? yathā mātuyā janitopi dārako dhātiyā thaññādīni pāyetvā posiyamānova ciraṃ tiṭṭhati, yathā cupatthambhena upatthambhitaṃ gehaṃ. Vuttampi cetaṃ:- "yathā mahārāja gehe patante aññena dārunā upatthambhenti, aññena dārunā upatthambhitaṃ santaṃ evaṃ taṃ gehaṃ na patati, evameva kho mahārāja ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhatī"ti. Evaṃ kavaḷiṅkāro āhāro upatthambhento āhārakiccaṃ sādheti. Evaṃ sādhentopi ca kavaḷiṅkāro āhāro dvinnaṃ rūpasantatīnaṃ paccayo hoti āhārasamuṭṭhānassa ca upādinnassa ca. Kammajānaṃ anupālako hutvā paccayo hoti. Āhārasamuṭṭhānānaṃ janako hutvā paccayo hoti. Phasso pana sukhādivatthubhūtaṃ ārammaṇaṃ phusantoyeva sukhādivedanāpavattanena sattānaṃ ṭhitiyā hoti. Manosañcetanā kusalākusalakammavasena āyūhamānāyeva bhavamūlanipphādanato sattānaṃ ṭhitiyā hoti. Viññāṇaṃ vijānantameva nāmarūpappavattanena sattānaṃ ṭhitiyā hoti. Evaṃ upatthambhanādivasena āhārakiccaṃ sādhayamānesu panetesu cattāri bhayāni daṭṭhabbāni. Seyyathīdaṃ, kavaḷiṅkārāhāre nikantiyeva bhayaṃ, phasse upagamanameva, manosañcetanāyaṃ āyūhanameva, viññāṇe abhinipātoyeva bhayanti. Kiṃkāraṇā?

--------------------------------------------------------------------------------------------- page224.

Kavaḷiṅkārāhāre hi nikantiṃ bhayaṃ katvā sītādīnaṃ purekkhatā sattā āhāratthāya muddhāgaṇanādikammāni karontā anappakaṃ dukkhaṃ nigacchanti. Ekacce ca imasmiṃ sāsane pabbajitvāpi vejjakammādikāya anesanāya āhāraṃ pariyesantā diṭṭhepi dhamme gārayhā honti. Samparāyepi tassa saṅghāṭipi ādittāsampajjalitātiādinā lakkhaṇasaṃyutte vuttanayena samaṇapetā honti. Iminā va tāva kāraṇena kavaḷiṅkārāhāre nikantiyeva bhayanti veditabbā. Phassaṃ upagacchantāpi phassassādino paresaṃ rakkhitagopitesu dārādīsu bhaṇḍesu aparajjhanti. Te saha bhaṇḍena bhaṇḍasāmikā gahetvā khaṇḍākhaṇḍikaṃ vā chinditvā saṅkārakūṭesu chaḍḍenti. Rañño vā niyyātenti. Tato ne rājā vividhā kammakaraṇā kārāpeti. Kāyassa ca bhedā duggati nesaṃ pāṭikaṅkhā hoti. Iti phassassādamūlakaṃ diṭṭhadhammikaṃpi samparāyikaṃpi bhayaṃ sabbamāgatameva hoti. Iminā kāraṇena phassāhāre upagamanameva bhayanti veditabbaṃ. Kusalākusalakammāyūhaneneva pana taṃmūlakaṃ tīsu bhavesu bhayaṃ sabbamāgataṃyeva hoti. Iminā kāraṇena manosañcetanāhāre āyūhanameva bhayanti veditabbaṃ. Paṭisandhiviññāṇaṃ ca yasmiṃ yasmiṃ ṭhāne abhinipatati. Tasmiṃ tasmiṃ ṭhāne paṭisandhināmarūpaṃ gahetvāva nibbattati, tasmiñca nibbatte sabbabhayāni nibbattāniyeva honti, taṃmūlakattāti, iminā kāraṇena viññāṇāhāre abhinipātoyeva bhayanti veditabboti. Evaṃ bhayesu 1- pana imesu āhāresu sammāsambuddho kavaḷiṅkārāhāre nikantipariyādānatthaṃ "seyyathāpi bhikkhave dve jāyapatikā 2- "tiādinā 3- nayena puttamaṃsūpamaṃ desesi. Phassāhāre nikantipariyādānatthaṃ "seyyathāpi bhikkhave gāvī niccammā"tiādinā 3- nayena niccammagāvūpamaṃ desesi. Manosañcetanāhāre nikantipariyādānatthaṃ "seyyathāpi bhikkhave aṅgārakāsū"tiādinā nayena 3- aṅgārakāsūpamaṃ @Footnote: 1 cha.Ma. sabhayesu 2 cha.Ma. jāyampatikā 3-3 saṃ. nidāna. 16/63/95,96 puttamaṃsasutta.

--------------------------------------------------------------------------------------------- page225.

Desesi. Viññāṇāhāre nikantipariyādānatthaṃ "seyyathāpi bhikkhave coraṃ āgucārin"tiādinā 1- nayena tisattisatāhatū pamaṃ 2- desesi. Tatrāyaṃ bhūtamatthaṃ katvā saṅkhepato atthayojanā, dve kira jāyapatikā 3- puttaṃ gahetvā parittena pātheyyena yojanasatikaṃ kantāramaggaṃ paṭipajjiṃsu. Tesaṃ paññāsayojanāni gatānaṃ 4- pāṭheyyaṃ niṭṭhāsi. Te khuppipāsāturā viraḷacchāyāyaṃ nisīdiṃsu. Tato puriso bhariyaṃ āha "bhadde ito samantā paññāsayojanāni gāmo vā nigamo vā natthi, tasmā yantaṃ purisena kātabbaṃ bahuṃpi kasigorakkhādikammaṃ, nadāni sakkā taṃ mayā kātuṃ, ehi maṃ māretvā upaḍḍhaṃ maṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ nittarāhī"ti. 5- Sāpi sāmikamāha "sāmi mayādāni yaṃ taṃ itthiyā kātabbaṃ bahuṃpi suttakantanādikammaṃ, taṃ kātuṃ na sakkā, ehi maṃ māretvā upaḍḍhaṃ maṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ nittarāhī"ti. Puna so taṃ āha "bhadde mātugāmamaraṇena dvinnaṃ maraṇaṃ paññāyati, na hi mando kumāro mātaraṃ vinā jīvituṃ sakkoti, yadi pana mayaṃ jīvāma, puna dārakaṃ labheyyāma, handadāni puttakaṃ māretvā maṃsaṃ gahetvā kantāraṃ nittarāmā"ti. Tato mātā puttamāha "tāta pitu santikaṃ gacchāhī"ti. So agamāsi. Athassa pitā "mayā puttakaṃ posissāmīti kasigorakkhādīhi anappakaṃ dukkhamanubhūtaṃ, na sakkomi puttaṃ māretuṃ, tvaṃyeva tava puttakaṃ mārehī"ti vatvā "tāta mātu santikameva gacchāhī"ti āha. So agamāsi. Athassa mātāpi "mayā puttaṃ patthentiyā govattakukkuravattadevatāyācanādīhipi tāva anappakaṃ dukkhamanubhūtaṃ, ko pana vādo kucchiyā pariharantiyā, na sakkomahaṃ puttaṃ māretun"ti vatvā "tāta pitu santikameva gacchā"ti āha. Evaṃ so dvinnamantarā gacchantoyeva mato. Te taṃ disvā paridevitvā pubbe vuttanayena maṃsāni gahetvā khādantā pakkamiṃsu. Tesaṃ so puttamaṃsāhāro navahi kāraṇehi paṭikkūlattā neva davāya hoti na madāya na maṇḍanāya na vibhūsanāya, kevalaṃ kantāranittaraṇatthāyeva hoti. @Footnote: 1 saṃ. nidāna. 16/63/97 2 cha.Ma. sattisatāhatūpamaṃ evamuparipi. @3 cha.Ma. jāyampatikā evamuparipi 4 cha.Ma. gantvā @5 cha.Ma., i. nittharāhi. evamuparipi

--------------------------------------------------------------------------------------------- page226.

Katamehi navahi kāraṇehi paṭikūloti ce. Sajātimaṃsatāya ñātimaṃsatāya puttamaṃsatāya piyaputtamaṃsatāya taruṇamaṃsatāya āmakamaṃsatāya abhogamaṃsatāya 1- aloṇatāya adhūpitatāyāti. Tasmā yo bhikkhu kavaḷiṅkārāhāraṃ evaṃ puttamaṃsasadisaṃ passati, so tattha nikantiṃ pariyādiyati, ayaṃ tāva puttamaṃsūpamāyaṃ atthayojanā. Niccammagāvūpamāyaṃ pana yathā sā gāvī gīvato yāva khurā, tāva cammaṃ uddāletvā muttā yaṃ yadeva nissāya tiṭṭhati, tattha pāṇakehi khajjamānā dukkhassevādhikaraṇaṃ hoti, evaṃ phassopi yaṃ yadeva vatthuṃ ārammaṇaṃ vā nissāya tiṭṭhati, taṃ taṃ vatthārammaṇasambhavassa vedayitadukkhassa adhikaraṇameva hoti. Tasmā yo bhikkhu phassāhāraṃ evaṃ niccammagāvīsadisaṃ passati, so tattha nikantiṃ pariyādiyati, ayaṃ niccammagāvūpamāyaṃ atthayojanā. Aṅgārakāsūpamāyaṃ pana yathā sā aṅgārakāsu, evaṃ mahāpariḷāhaṭṭhena tayo bhavā. Yathā nānābāhāsu gahetvā tattha upakaḍḍhantā 2- dve purisā evaṃ bhavesu upakaḍḍhanaṭṭhena manosañcetanā. Tasmā yo bhikkhu manosañcetanāhāraṃ evaṃ aṅgārakāsūpakaḍḍhakapurisasadisaṃ passati, so tattha nikantiṃ pariyādiyati, ayaṃ aṅgārakāsūpamāyaṃ atthayojanā. Tisattisatāhatūpamāyaṃ pana yena so puriso pubbaṇhasamaye sattisatena haññati, tamassa sarīraṃ vaṇamukhasataṃ katvā antarā aṭhatvā vinivijjhitvā aparabhāgeyeva patati, evaṃ itarānipi dve sattisatāni, evamassa patitokāse apatitvā gatāhi sattīhi sabbasarīraṃ chiddāvachiddameva hoti, tassa ekavaṇamukhepi uppannassa dukkhassa pamāṇaṃ natthi, ko pana vādo tīsu vaṇamukhasatesu. Tattha sattinipātakālo viya paṭisandhiviññāṇanibbattakālo. Vaṇamukhe jananaṃ viya khandhajananaṃ. Vaṇamukhesu dukkhavedanuppādo viya jātesu khandhesu vaṭṭamūlakanānā- vidhadukkhuppādo. Aparo nayo, āgucāripuriso viya paṭisandhiviññāṇaṃ. Tassa sattighātehi uppannavaṇamukhāni viya viññāṇapaccayā nāmarūpaṃ. Vaṇamukhapaccayā @Footnote: 1 Sī.,Ma. agorasatāya agocaratāya, cha.Ma. agorasamaṃsatāya 2 cha.Ma. upakaḍḍhakā

--------------------------------------------------------------------------------------------- page227.

Tassa purisassa kakkhaḷadukkhuppādo viya nāmarūpapaccayā viññāṇassa dvattiṃsakammakaraṇaaṭṭhanavutirogādivasena nānappakāradukkhuppādo daṭṭhabbo. Tasmā yo bhikkhu viññāṇāhāraṃ evaṃ tisattisatāhatasadisaṃ passati, so tattha nikantiṃ pariyādiyati, ayaṃ tisattisatāhatūpamāyaṃ atthayojanā. So evaṃ imesu āhāresu nikantiṃ pariyādiyanto cattāropi āhāre parijānāti, tesu pariññātesu sabbaṃpi pariññātavatthu pariññātameva hoti. Vuttañhetaṃ bhagavatā:- "kavaḷiṅkāre bhikkhave āhāre pariññāte pañcakāmaguṇiko rāgo pariññāto hoti, pañcakāmaguṇike rāge pariññāte natthi taṃ saññojanaṃ, yena saññojanena sampayutto ariyasāvako puna imaṃ lokaṃ āgaccheyya. Phasse bhikkhave āhāre pariññāte tisso vedanā pariññātā honti, tīsu vedanāsu pariññātāsu ariyasāvakassa natthi kiñci uttariṃ karaṇīyanti vadāmi. Manosañcetanāya bhikkhave āhāre pariññāte tisso taṇhā pariññātā honti. Tīsu taṇhāsu pariññātāsu ariyasāvakassa natthi kiñci uttariṃ karaṇīyanti vadāmi. Viññāṇe bhikkhave āhāre pariññāte nāmarūpaṃ pariññātaṃ hoti. Nāmarūpe pariññāte ariyasāvakassa natthi kiñci uttariṃ karaṇīyanti vadāmī"ti. 1- Taṇhāsamudayā āhārasamudayoti purimataṇhāsamudayā paṭisandhikānaṃ āhārānaṃ samudayo nibbatti hotīti attho. Kathaṃ? paṭisandhikkhaṇe hi tisantativasena uppannasamatiṃsarūpabbhantare jātā ojā atthi, ayaṃ taṇhāpaccayā nibbatto upādinnakakavaḷiṅkārāhāro. Paṭisandhicittasampayuttā pana phassacetanā sayaṃ ca cittaṃ viññāṇanti ime taṇhāpaccayā nibbattā upādinnakaphassamano- sañcetanāviññāṇāhārāti. Evaṃ tāva purimataṇhāsamudayā paṭisandhikānaṃ āhārānaṃ samudayo veditabbo. Yasmā panīdha upādinnakāpi anupādinnakāpi āhārā missitvā kathitā, tasmā anupādinnakānaṃpi evaṃ taṇhāsamudayā āhārasamudayo veditabbo. @Footnote: 1 saṃ. nidāna. 16/63/96-7 puttamaṃsasutta

--------------------------------------------------------------------------------------------- page228.

Aṭṭhalobhasahagatacittasamuṭṭhitesu hi rūpesu ojā atthi, ayaṃ sahajātataṇhāpaccayā nibbatto anupādinnakakavaḷiṅkārāhāro. Lobhasahagatacittasampayuttā pana phassacetanā sayañca cittaṃ viññāṇanti ime taṇhāpaccayā nibbattā anupādinnakaphassamanosañcetanāviññāṇāhārāti. Taṇhānirodhā āhāranirodhoti imissā upādinnakānañca anupādinnakānañca āhārānaṃ paccayabhūtāya taṇhāya nirodhena āhāranirodho paññāyati. Sesaṃ vuttanayameva. Ayaṃ pana viseso, idha cattāripi saccāni sarūpeneva vuttāni. Yathā ca idha, evaṃ ito uttariṃpi sabbavāresūti. Tasmā sabbattha asammuyhantena saccāni uddharitabbāni. Sabbavāresu ca "ettāvatāpi kho āvuso"ti idaṃ desanāniyyātanaṃ tattha tattha desitadhammavasena yojetabbaṃ. Tassa idha tāva ayaṃ yojanā. Ettāvatāpīti imāya āhāradesanāya vuttamanasikārapaṭivedhavasenāpīti vuttaṃ hoti. Esa nayo sabbatthāpi. Āhāravaṇṇanā niṭṭhitā. ---------- Saccavāravaṇṇanā [91] Tassa idāni "sādhāvuso"ti purimanayeneva therassa bhāsitaṃ abhinanditvā anumoditvā te bhikkhū uttariṃpi pañhaṃ pucchiṃsu. Thero ca nesaṃ aññenapi pariyāyena byākāsi. Esa nayo ito paresupi sabbavāresu. Tasmā ito paraṃ evarūpāni vacanāni anāmasitvā yena yena pariyāyena byākaroti tassa tasseva atthaṃ vaṇṇayissāma. Imassa pana vārassa saṅkhepadesanāya dukkhañca pajānātīti ettha dukkhanti dukkhasaccaṃ. Vitthāradesanāyaṃ pana yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge saccaniddese vuttamevāti. Saccavāravaṇṇanā niṭṭhitā. ----------

--------------------------------------------------------------------------------------------- page229.

Jarāmaraṇavāravaṇṇanā [92] Ito paraṃ paṭiccasamuppādavasena desanā hoti. Tattha jarāmaraṇavāre tāva tesaṃ tesanti ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddesoti ñātabbo. Yā devadattassa jarā, yā somadattassa jarāti evañhi divasaṃpi kathentassa neva sattā pariyādānaṃ gacchanti. Imehi pana dvīhi padehi na koci satto apariyādinno hoti. Tasmā vuttaṃ "ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddeso"ti. Tamhi tamhīti ayaṃ gatijātivasena anekesaṃ nikāyānaṃ sādhāraṇaniddeso. Sattanikāyeti sādhāraṇaniddesena niddiṭṭhassa sarūpanidassanaṃ. Jarā jīraṇatātiādīsu pana jarāti sabhāvaniddeso. Jīraṇatāti ākāraniddeso. Khaṇḍiccanti ādayo kālātikkame kiccaniddesā. Pacchimā dve pakatiniddesā. Ayañhi jarāti iminā padena sabhāvato dassitā, tenassāyaṃ sabhāvaniddeso. Jīraṇatāti iminā ākārato. Tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato. Valitatacatāti 1- iminā maṃsaṃ milāpetvā tace valitabhāvakaraṇakiccatopi 1- dīpitā. Tenassā ime khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā aggino vā vātassa vā tiṇarukkhādīnaṃ sambhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummiletvāpi gayhati. Na ca khaṇḍiccādivasena 2- jarā, na hi jarā cakkhuviññeyyā hoti. Āyuno saṃhānī indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattatāya āyukkhayassa cakkhādiindriyaparipākasaññitāya pakatiyā dīpitā. Tenassime pacchimā dve pakatiniddesāti veditabbā. @Footnote: 1-1 cha.Ma. valittacatā, tace valittabhāvakaraṇa... 2 cha.Ma. na ca khaṇḍiccādīneva

--------------------------------------------------------------------------------------------- page230.

Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā jarā "āyuno saṃhānī"ti phalūpacārena vuttā. Yasmā pana daharakāle supasannāni sukhumaṃpi attano visayaṃ sukheneva gaṇhaṇasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni ālulitāni avisadāni oḷārikaṃpi attano visayaṃ gahetuṃ asamatthāni honti, tasmā "indriyānaṃ paripāko"tipi phalūpacāreneva vuttā. Sā panāyaṃ evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti. Tattha dantādīsu khaṇḍabhāvādidassanato rūpadhammesu jarā pākaṭajarā nāma arūpadhammesu pana tādisassa vikārassa adassanato paṭicchannajarā nāma. Tattha yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ suviññeyyattā vaṇṇoyeva, taṃ cakkhunā disvā manodvārena cintetvā "ime dantā jarāya pahaṭā"ti jaraṃ jānāti udakaṭṭhāne baddhāni gosīsādīni oloketvā heṭṭhā udakassa atthibhāvaṃ jānanaṃ viya. Puna avīci savīcīti evaṃpi duvidhā hoti. Tattha maṇikanakarajatapavāḷa- candasuriyādīnaṃ mandadasakādīsu pāṇīnaṃ viya pupphaphalapallavādīsu ca apāṇīnaṃ viya antarantarā vaṇṇavisesādīnaṃ duviññeyyattā jarā avīcijarā nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāmāti veditabbā. Ito paraṃ tesaṃ tesantiādi vuttanayeneva veditabbaṃ. Cuti cavanatātiādīsu pana cutīti cavanakavasena vuccati, ekacatupañcakkhandhānaṃ sāmaññavacanametaṃ. Cavanatāti bhāvacavanena lakkhaṇanidassanaṃ. Bhedoti cutikhandhānaṃ bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭasseva bhinnassa bhinnānaṃ cutikhandhānaṃ yena kenaci pariyāyena ṭhānā cutibhāvaparidīpanaṃ. Maccu maraṇanti maccusaṅkhātaṃ maraṇaṃ. Tena samucchedamaraṇādīni nisedheti. Kālo nāma antako, tassa kiriyāti kālakiriyā. Etena lokasammatiyā maraṇaṃ dīpeti. Idāni paramatthena dīpetuṃ khandhānaṃ bhedotiādimāha. Paramatthena hi khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu satto marati, bhinnesu matoti vohāro hoti.

--------------------------------------------------------------------------------------------- page231.

Ettha ca catuvokāravasena khandhānaṃ bhedo, ekavokāravasena kaḷevarassa nikkhePo. Catuvokāravasena vā khandhānaṃ bhedo, sesadvayavasena kaḷevarassa nikkhepo veditabbo. Kasmā? bhavadvayepi rūpakāyasaṅkhātassa kaḷevarassa sambhavato. Athavā yasmā ca cātummahārājikādīsu khandhā bhijjanteva, na kiñci nikkhipanti, 1- tasmā tesaṃ vasena khandhānaṃ bhedo, manussādīsu kaḷevarassa nikkhePo. Ettha ca kaḷevarassa nikkhepakāraṇato maraṇaṃ kaḷevarassa nikkhepoti vuttanti evamattho daṭṭhabbo. Iti ayañca jarā idañca maraṇaṃ. Idaṃ vuccatāvusoti idaṃ ubhayaṃpi ekato katvā jarāmaraṇanti kathiyati. Sesaṃ vuttanayamevāti. Jarāmaraṇavāravaṇṇanā niṭṭhitā ----------- jātivāravaṇṇanā [93] Jātivāre jāti sañjātītiādīsu jāyanaṭṭhena jāti, sā aparipuṇṇāyatanavasena yuttā. Sañjāyanaṭṭhena sañjāti, sā paripuṇṇāyatanavasena yuttā. Okkamanaṭṭhena okkanti, sā aṇḍajajalābujavasena yuttā. Te hi aṇḍakosañca 2- vatthikosañca okkamanti okkamantā pavisantā viya 2- paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbatti, sā saṃsedajaopapātikavasena yuttā. Te hi pākaṭāyeva hutvā nibbattanti. Ayaṃ tāva vohāradesanā. Idāni paramatthadesanā hoti. Khandhāyeva hi paramatthato pātubhavanti, na satto. Tattha ca khandhānanti ekavokārabhave ekassa catuvokārabhave catunnaṃ pañcavokārabhave pañcannaṃpi gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti ettha tatra tatra uppajjamānāyatanavasena saṅgaho veditabbo. Paṭilābhoti santatiyaṃ pātubhāvoyeva. Pātubhavantāneva hi tāni paṭiladdhāni nāma honti. Ayaṃ vuccatāvuso jātīti iminā padena vohārato paramatthato ca desitāya jātiyā @Footnote: 1 Ma. nikkhipati 2-2 cha.Ma. aṇḍakosañca vatthikosañca okkamantā pavisantā viya

--------------------------------------------------------------------------------------------- page232.

Nigamanaṃ karotīti. Bhavasamudayāti ettha pana jātiyā paccayabhūto kammabhavo veditabbo. Sesaṃ vutanayamevāti. Jātivāravaṇṇanā niṭṭhitā bhavavāravaṇṇanā [94] Bhavavāre kāmabhavoti kammabhavo ca upapattibhavo ca. Tattha kammabhavo nāma kāmabhavūpagakammameva. Taṃ hi upapattibhavassa kāraṇattā "sukho buddhānaṃ uppādo, 1- dukkho pāpassa uccayo"tiādīni 2- viya phalavohārena bhavoti vuttaṃ. Upapattibhavo nāma tena kammena nibbattaṃ upādinnakhandhapañcakaṃ. Tañhi tattha bhavatīti katvā bhavoti vuttaṃ. Evaṃ sabbathāpi idaṃ kammaṃ ca upapatti ca ubhayampetamidha "kāmabhavo"ti vuttaṃ. Esa nayo rūpārūpabhavesu. Upādānasamudayāti ettha pana upādānaṃ kusalakammabhavassa upanissayavaseneva paccayo hoti. Akusalakammabhavassa upanissayavasenapi sahajātādivasenapi. Upapattibhavassa pana sabbassāpi upanissayavaseneva. Sesaṃ vuttanayamevāti. Upādānavāravaṇṇanā [95] Upādānavāre kāmupādānantiādīsu vatthukāmaṃ upādiyati etena sayaṃ vā taṃ upādiyatīti kāmupādānaṃ. Kāmo ca so upādānañcāti vā kāmupādānaṃ. Upādānanti daḷhaggahaṇaṃ vuccati. Daḷhattho hi ettha upasaddo "upāyāsaupakaṭṭhā"ti ādīsu viya, pañcakāmaguṇikarāgassetaṃ adhivacanaṃ. Ayamettha saṅkhePo. Vitthārato panetaṃ "tattha katamaṃ kāmupādānaṃ, yo kāmesu kāmacchando"ti 3- vuttanayena veditabbaṃ. Tathā diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ. Athavā 4- diṭṭhiṃ upādiyatīti diṭṭhupādānaṃ. Upādiyati vā etena diṭṭhinti diṭṭhupādānaṃ. Sassato attā ca loko cātiādīsu hi purimadiṭṭhiṃ upādiyatīti tathā. 4- Yathāha "sassato @Footnote: 1 khu. dhamMa. 25/194/51 sambahulabhikkhuvatthu 2 khu. dhamMa. 25/117/37 @seyyakattheravatthu 3 abhi. saṅgaṇi. 34/1220/279 nikkhepakaṇḍa, abhi. @vibhaṅga. 35/938/457 khuddakavatthuvibhaṅga 4-4 cha.Ma. athavā diṭṭhiṃ upādiyati, @upādiyanti vā etena diṭ ṭhinti diṭṭhupādānaṃ. upādiyati hi purimadiṭṭhiṃ @uttaradiṭṭhi. upādiyanti ca tāya diṭṭhiṃ. yathāha...

--------------------------------------------------------------------------------------------- page233.

Attā ca loko ca, idameva saccaṃ moghamaññan"tiādi, 1- sīlabbatupādānaatta- vādupādānavajjitassa 2- sabbadiṭṭhigatassetaṃ adhivacanaṃ. Ayamettha saṅkhePo. Vitthārato panetaṃ "tattha katamaṃ diṭṭhupādānaṃ, natthi dinnan"ti 3- vuttanayeneva veditabbaṃ. Tathā sīlabbatamupādiyanti etena, sayaṃ vā taṃ upādiyati, sīlabbatañca taṃ upādānañcāti vā sīlabbatupādānaṃ. Gosīlagovattādīni hi evaṃ suddhīti abhinivesato sayameva upādānanti ayamettha saṅkhePo. Vitthārato panetaṃ "tattha katamaṃ sīlabbatupādānaṃ, ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhī"ti 4- vuttanayena veditabbaṃ. Idāni vadanti etenāti vādo. Upādiyanti etenāti upādānaṃ. Kiṃ vadanti, upādiyanti vā? attānaṃ. Attano vādupādānaṃ attavādupādānaṃ. Attavādamattameva vā attāti upādiyanti etenāti attavādupādānaṃ, vīsativatthukāya sakkāyadiṭṭhiyā etaṃ adhivacanaṃ. Ayamettha saṅkhePo. Vitthārato panetaṃ "tattha katamaṃ attavādupādānaṃ, idha assutavā puthujjano ariyānaṃ adassāvī"ti 5- vuttanayena veditabbaṃ. Taṇhāsamudayāti ettha taṇhā kāmupādānassa upanissayavasena anantarasamanantaranatthivigatāsevanavasena vā paccayo. Avasesānaṃ pana sahajātādivasenāpi. Sesaṃ vuttanayamevāti. Upādānavāravaṇṇanā niṭṭhitā. Taṇhāvāravaṇṇanā [96] Taṇhāvāre rūpataṇhā .pe. Dhammataṇhāti evaṃ cakkhudvārādīsu javanavīthiyā pavattāya taṇhāya "seṭṭhiputto brāhmaṇaputto"ti evamādīsu pitito @Footnote: 1 Ma. upari. 14/27/22 pañcattayasutta 2 cha.Ma...... vajjassa evamuparipi @3 abhi. saṅgaṇi. 34/1221/279 4 abhi. saṅgaṇi. 34/1222/280, abhi. @vibhaṅga. 35/938/458 5 abhi. saṅgaṇi. 34/1223/280, abhi. vibhaṅga. 35/938/458

--------------------------------------------------------------------------------------------- page234.

Nāmaṃ viya pitisadisārammaṇato nāmaṃ. Ettha ca rūpārammaṇā taṇhā, rūpe taṇhāti rūpataṇhā. Sā kāmarāgabhāvena rūpaṃ assādentī pavattamānā kāmataṇhā. Sassatadiṭṭhisahagatarāgabhāvena rūpaṃ niccaṃ dhuvaṃ sassatanti evaṃ assādentī pavattamānā bhavataṇhā. Ucchedadiṭṭhisahagatarāgabhāvena rūpaṃ ucchijjati vinassati pecca na bhavissatīti evaṃ assādentī pavattamānā vibhavataṇhāti evaṃ tividhā hoti. Yathā ca rūpataṇhā, tathā saddataṇhādayopīti etāni aṭṭhārasa taṇhāvicaritāni honti. Tāni ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti aṭṭhasataṃ. "ajjhattikassupādāya `asmī'ti hoti, `itthasmī'ti hotī"ti 1- vā evamādinā ajjhattikarūpādinissitāni aṭṭhārasa, "bāhirassupādāya `iminā asmī'ti hoti, `iminā itthasmī'ti hotī"2- evamādinā bāhirarūpādinissitāni aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evaṃpi aṭṭhasatataṇhāvicaritāni honti. Puna saṅgahe kariyamāne rūpādīsu ārammaṇesu chaḷeva taṇhākāyā tissoyeva kāmataṇhādayo hontīti. Evaṃ:- niddesatthena niddesa- vitthārā vitthārassa ca puna saṅgahato taṇhā viññātabbā vibhāvināti. Vedanāsamudayāti ettha pana vedanāti vipākavedanā adhippetā. Sā kathaṃ chasu dvāresu taṇhāya paccayo hotīti ce. Assādanīyato, sukhāya hi vedanāya assādanena sattā vedanaṃ mamāyantā vedanāya tṇhaṃ uppādetvā vedanārāgarattā hutvā cakkhudvāre iṭṭhameva rūpaṃ patthenti, laddhā ca naṃ assādenti, ārammaṇadāyakānaṃ ca cittakārādīnaṃ sakkāraṃ karonti. Tathā sotadvārādīsu iṭṭhe ca saddādayo patthenti, laddhā ca ne assādenti, ārammaṇadāyakānañca vīṇāvādakagandhikasūdatantavāyanānāvidhasippasandassakādīnaṃ sakkāraṃ karonti. Yathākiṃ, yathā puttasinehena puttaṃ mamāyantā dhātiyāpi sakkāraṃ karonti, sappāyasappikhīrādīniyeva naṃ pāyenti ceva bhojenti ca. Sesaṃ vuttanayameva. @Footnote: 1 abhi. vibhaṅga. 35/973/478 taṇhāvicaritaniddesa @2 abhi. vibhaṅga. 35/975/432 taṇhāvicaritaniddesa

--------------------------------------------------------------------------------------------- page235.

Vedanāvāravaṇṇanā [97] Vedanāvāre vedanākāyāti vedanāsamūhā. Cakkhusamphassajā vedanā .pe. Manosamphassajā vedanāti etaṃ "cakkhusamphassajā vedanā atthi kusalā, atthi akusalā, atthi abyākatā"ti 1- evaṃ vibhaṅge āgatattā cakkhudvārādīsu pavattānaṃ kusalākusalābyākatavedanānaṃ "sāriputto mantāniputto"tievamādīsu mātito nāmaṃ viya mātisadisavatthuto nāmaṃ. Vacanattho panettha cakkhusamphassahetu jātā vedanā cakkhusamphassajā vedanāti. Esa nayo sabbattha. Ayaṃ tāvettha sabbasaṅgāhikakathā. Vipākavasena pana cakkhudvāre dve cakkhuviññāṇāni dve manodhāta yo tisso manoviññāṇadhātuyoti etāhi sampayuttavasena vedanā veditabbā. Esa nayo sotadvārādīsu. Manodvāre manoviññāṇadhātusampayuttā va. Phassasamudayāti ettha pana pañcadvāre pañcavatthukavedanānaṃ sahajātacakkhusamphassādisamudayā samudayo hoti. Avasesānaṃ cakkhusamphassādayo upanissayādivasena paccayā. Manodvāre tadārammaṇavedanānaṃ advārikānañca paṭisandhibhavaṅgacutivedanānaṃ sahajātamanosamphassasamudayā samudayo hotīti veditabbo. Sesaṃ vuttanayameva. Phassavāravaṇṇanā [98] Phassavāre cakkhusamphassoti cakkhumhi samphasso. Esa nayo sabbattha. Cakkhusamphasso .pe. Kāyasamphassoti ettāvatā ca kusalākusalavipākā pañcavatthukā dasa samphassā vuttā honti. Manosamphassoti iminā sesabāvīsatilokiyavipākamana- sampayuttā phassā. Saḷāyatanasamudayāti channaṃ cakkhādīnaṃ āyatanānaṃ samudayena imassa chabbidhassāpi samphassassa samudayo hotīti veditabbo. Sesaṃ vuttanayameva. @Footnote: 1 abhi. vibhaṅga. 35/34/17 vedanākkhandha

--------------------------------------------------------------------------------------------- page236.

Saḷāyatanavāravaṇṇanā [99] Saḷāyatanavāre cakkhāyatanantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge khandhaniddese ceva āyatananiddese ca vuttanayameva. Nāmarūpasamudayāti ettha pana yaṃ nāmaṃ yañca rūpaṃ yañca nāmarūpaṃ yassa āyatanassa paccayo hoti, tassa vasena visuddhimagge paṭiccasamuppādaniddese vuttanayena nāmarūpasamudayā saḷāyatanasamudayo veditabbo. Sesaṃ vuttappakāramevāti. Nāmarūpavāravaṇṇanā [100] Nāmarūpavāre namanalakkhaṇaṃ nāmaṃ. Ruppanalakkhaṇaṃ rūpaṃ. Vitthāravāre panassa vedanāti vedanākkhandho. Saññāti saññākkhandho. Cetanā phasso manasikāroti saṅkhārakkhandho veditabbo. Kāmañca aññepi saṅkhārakkhandhasaṅgahitā dhammā santi, ime pana tayo sabbadubbalesupi cittesu santi. Tasmā etesaṃyeva vasenettha saṅkhārakkhandhopi dassito. Cattāri ca mahābhūtānīti ettha cattārīti gaṇanaparicchedo. Mahābhūtānīti paṭhavīāpatejavāyānaṃ etaṃ adhivacanaṃ. Yena pana kāraṇena tāni mahābhūtānīti vuccanti, yo cettha añño vinicchayanayo, so sabbo visuddhimagge rūpakkhandhaniddese vutto. Catunnañca mahābhūtānaṃ upādāyāti ettha pana catunnanti upayogatthe sāmivacanaṃ, cattāri mahābhūtānīti vuttaṃ hoti. Upādāyāti upādiyitvā, gahetvāti attho. Nissāyātipi eke. Vattamānanti ayaṃ cettha pāṭhaseso. Samūhatthe vā etaṃ sāmivacanaṃ. Tena catunnaṃ ca mahābhūtānaṃ samūhaṃ upādāya vattamānaṃ rūpanti ayamattho veditabbo. Evaṃ sabbathāpi yāni cattāri paṭhavīādīni mahābhūtāni, yañca catunnaṃ mahābhūtānaṃ upādāya vattamānaṃ cakkhāyatanādibhedena abhidhamme pāliyameva 1- vuttaṃ tevīsatividhaṃ rūpaṃ, taṃ sabbaṃpi "rūpan"ti veditabbaṃ. Viññāṇasamudayātipi @Footnote: 1 cha.Ma. abhidhammapāḷiyameva

--------------------------------------------------------------------------------------------- page237.

Ettha pana yaṃ viññāṇaṃ yassa nāmassa yassa ca rūpassa yassa ca nāmarūpassa paccayo hoti, tassa vasena visuddhimagge paṭiccasamuppādaniddese vuttanayeneva viññāṇasamudayā nāmarūpasamudayo veditabbo. Sesaṃ vuttanayamevāti. Viññāṇavāravaṇṇanā [101] Viññāṇavāre cakkhuviññāṇanti cakkhumhi viññāṇaṃ, cakkhuto vā jātaṃ viññāṇanti cakkhuviññāṇaṃ. Evaṃ sotaghānajivhākāyaviññāṇāni. Itaraṃ pana manoyeva viññāṇanti manoviññāṇaṃ. Dvipañcaviññāṇavajjitassa tebhūmikavipākacittassetaṃ adhivacanaṃ. Saṅkhārasamudayāti ettha pana yo saṅkhāro yassa viññāṇassa paccayo hoti, tassa vasena visuddhimagge vuttanayeneva saṅkhārasamudayā viññāṇasamudayo veditabbo. Sesaṃ vuttanayamevāti. Saṅkhāravāravaṇṇanā [102] Saṅkhāravāre abhisaṅkharaṇalakkhaṇo saṅkhāro. Vitthāravāre panassa kāyasaṅkhāroti kāyato pavattasaṅkhāro, kāyadvāre copanavasena pavattānaṃ kāmāvacarakusalato aṭṭhannaṃ, akusalato dvādasannanti vīsatiyā kāyasañcetanānametaṃ adhivacanaṃ. Vacīsaṅkhāroti vacīto pavattasaṅkhāro, vacīdvāre vacanabhedavasena pavattānaṃ vīsatiyā eva vacīsañcetanānametaṃ adhivacanaṃ. Cittasaṅkhāroti cittato pavattasaṅkhāro, kāyavacīdvāracopanaṃ akatvā raho nisīditvā cintentassa pavattānaṃ lokiyakusalākusalavasena ekūnatiṃsamanosañcetanānametaṃ adhivacanaṃ. Avijjāsamudayāti ettha pana kusalānaṃ upanissayavasena akusalānaṃ sahajātādivasenāpi avijjā paccayo hotīti veditabbo. Sesaṃ vuttanayamevāti. Avijjāvāravaṇṇanā [103] Avijjāvāre dukkhe aññāṇanti dukkhasacce aññāṇaṃ, mohassetaṃ adhivacanaṃ. Esa nayo samudaye aññāṇantiādīsu. Tattha catūhi kāraṇehi dukkhe aññāṇaṃ veditabbaṃ antogadhato vatthuto ārammaṇato paṭicchādanato ca. Tathāhi

--------------------------------------------------------------------------------------------- page238.

Taṃ dukkhasaccapariyāpannattā dukkhe antogadhaṃ, dukkhasaccaṃ tassa nissayapaccayabhāvena vatthu, ārammaṇapaccayabhāvena ārammaṇaṃ, dukkhasaccañca taṃ paṭicchādeti, tassa yāthāvalakkhaṇapaṭivedhanivāraṇena, ñāṇappavattiyā cettha appadānena. Samudaye aññāṇaṃ tīhi kāraṇehi veditabbaṃ vatthuto ārammaṇato paṭicchādanato ca. Nirodhe paṭipadāya ca aññāṇaṃ ekeneva kāraṇena veditabbaṃ paṭicchādanato. Nirodhapaṭipadānaṃ ca paṭicchādakameva aññāṇaṃ tesaṃ yāthāvalakkhaṇapaṭivedhanivāraṇena, tesu ca ñāṇappavattiyā appadānena. Na pana taṃ tattha antogadhaṃ, tasmiṃ saccadvaye apariyāpannattā. Na tassa taṃ saccadvayaṃ vatthu, asahajātattā. Nānārammaṇaṃ, tadārabbha appavattanato. Pacchimañhi saccadvayaṃ gambhīrattā duddasaṃ, na cettha andhabhūtaṃ aññāṇaṃ pavattati. Purimaṃ pana paccanīkaṭṭhena 1- sabhāvalakkhaṇassa duddasattā gambhīraṃ, tattha vipallāsaggāhavasena pavattati. Apica dukkheti ettāvatā saṅgahato vatthuto ārammaṇato kiccato ca avijjā dīpitā. Dukkhasamudayeti ettāvatā vatthuto ārammaṇato kiccato ca. Dukkhanirodhe dukkhanirodhagāminiyā paṭipadāyāti ettāvatā kiccato. Avisesato pana aññāṇanti etena sabhāvato niddiṭṭhāti ñātabbā. Āsavasamudayāti ettha pana kāmāsavabhavāsavā sahajātādivasena avijjāya paccayā honti. Avijjāsavo upanissayavaseneva. Pubbuppannā cettha avijjā avijjāsavoti veditabbā. Sā aparāparuppannāya avijjāya upanissayapaccayo hoti. Sesaṃ vuttanayamevāti. Āsavavāravaṇṇanā [104] Āsavavāre avijjāsamudayāti ettha avijjā kāmāsavabhavāsavānaṃ sahajātādivasena paccayo hoti. Avijjāsavassa upanissayavaseneva. Aparāparuppannā cettha avijjāsavoti veditabbā. Pubbuppannā avijjāyevassa aparāparuppannassa avijjāsavassa upanissayapaccayo hoti. Sesaṃ vuttanayamevāti. Ayaṃ vāro yā esā @Footnote: 1 cha.Ma. vañcaniyaṭṭhena

--------------------------------------------------------------------------------------------- page239.

Paṭiccasamuppādapadesu jeṭṭhikā avijjā, tassāpi paccayadassanavasena vutto. Evaṃ vuttena vārena saṃsārassa anamataggatā sādhitā hoti. Kathaṃ? āsavasamudayena Hi avijjāsamudayo. Avijjāsamudayenāpi āsavasamudayo. Evaṃ āsavā avijjāya avijjāpi āsavānaṃ paccayoti katvā pubbā koṭi na paññāyati avijjāya, tassā apaññāyanato saṃsārassa anamataggatā siddhā hotīti. Evaṃ sabbepime imasmiṃ sutte kammapathavāro āhāravāro dukkhavāro jarāmaraṇajātibhavaupādānataṇhāvedanāphassasaḷāyatananāmarūpaviññāṇasaṅkhāraavijjā- āsavavāroti soḷasa vārā vuttā. Tesu ekassa vārassa saṅkhepavitthāravasena dvidhā vibhattā dvattiṃsaṭṭhānāni honti. Iti imasmiṃ sutte imesu dvattiṃsaṭṭhānesu cattāri saccāni kathitāni. Etesaṃyeva vitthāravasena vuttesu soḷasasu ṭhānesu arahattaṃ kathitaṃ. Therassa pana matena dvattiṃsāyapi ṭhānesu cattāri saccāni cattāro ca maggā kathitāti. Iti sakalepi pañcamahānikāyasaṅgahite buddhavacane natthi taṃ suttaṃ, yattha dvattiṃsakkhattuṃ cattāri saccāni dvattiṃsakkhattuṃ ca arahattaṃ pakāsitaṃ aññatra imamhā sammādiṭṭhisuttāti. Idamavocāyasmā sāriputtoti idaṃ dvattiṃsāya catusaccapariyāyehi dvattiṃsāya arahattapariyāyehīti catusaṭṭhiyā kāraṇehi alaṅkaritvā sammādiṭṭhisuttaṃ āyasmā sāriputto avoca, attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya sammādiṭṭhisuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 7 page 209-239. http://84000.org/tipitaka/atthapali/rm_line.php?B=7&A=5349&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=5349&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=110              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=1518              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=1703              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=1703              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]