ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page320.

2. Sīhanādavagga 1. Cūḷasīhanādasuttavaṇṇanā [139] Evamme sutanti cūḷasīhanādasuttaṃ. 1- Yasmā panassa atthuppattiko nikkhepo, tasmā taṃ dassetvācassa apubbapadavaṇṇanaṃ karissāma. Katarāya pana idaṃ atthuppattiyā nikkhittanti. Lābhasakkārapaccayā titthiyaparidevite. Bhagavato kira dhammadāyādasutte vuttanayena mahālābhasakkāro uppajji. Catuppamāṇiko hi ayaṃ lokasannivāso, rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasannoti imesaṃ puggalānaṃ vasena catudhā ṭhito. Tesaṃ idaṃ nānākaraṇaṃ:- katamo ca puggalo rūpappamāṇo rūpappasanno? Idhekacco puggalo ārohaṃ vā passitvā pariṇāhaṃ vā passitvā pāripūriṃ vā passitvā saṇṭhānaṃ vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ vuccati puggalo rūpappamāṇo rūpappasanno. Katamo ca puggalo ghosappamāṇo ghosappasanno? idhekacco puggalo Paravaṇṇanāya parathomanāya parapasaṃsanāya paravaṇṇahārikāya tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ vuccati puggalo ghosappamāṇo ghosappasanno. Katamo ca puggalo lūkhappamāṇo lūkhappasanno? idhekacco puggalo cīvaralūkhaṃ Vā passitvā pattalūkhaṃ vā passitvā senāsanalūkhaṃ vā passitvā vividhaṃ vā dukkarakārikaṃ passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ vuccati puggalo lūkhappamāṇo lūkhappasanno. Katamo ca puggalo dhammappamāṇo dhammappasanno? idhekacco puggalo Sīlaṃ vā passitvā samādhiṃ vā passitvā paññaṃ vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ vuccati puggalo dhammappamāṇo dhammappasannoti. @Footnote: 1 ka. cullasīhanādasuttaṃ

--------------------------------------------------------------------------------------------- page321.

Imesu catūsu puggalesu rūpappamāṇopi bhagavato ārohapariṇāhasaṇṭhāna- pāripūrivaṇṇapokkharataṃ asītianubyañjanapaṭimaṇḍitattā nānāratanacittamiva suvaṇṇamahāpaṭaṃ dvattiṃsamahāpurisalakkhaṇasamākiṇṇatāya tārāgaṇasamujjalaṃ viya gaganatalaṃ sabbaphāliphullaṃ viya ca yojanasatubbedhaṃ pārichattakaṃ aṭṭhārasaratanubbedhaṃ byāmappabhāparikkhepasassirīkaṃ anopamasarīraṃ disvā sammāsambuddheyeva pasīdati. Ghosappamāṇopi bhagavatā kappasatasahassādhikāni cattāri asaṅkheyyāni dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo pūritā, aṅgapariccāgo puttadārapariccāgo rajjapariccāgo dhanapariccāgo 1- nayanapariccāgo ca katotiādinā nayena pavattaṃ ghosaṃ sutvā sammāsambuddheyeva pasīdati. Lūkhappamāṇopi bhagavato cīvaralūkhaṃ disvā "sace bhagavā agāraṃ ajjhāvasittha, kāsivatthameva adhārayissa. Pabbajitvā panānena sāṇapaṃsukūlacīvarena santussamānena bhāriyaṃ katan"ti sammāsambuddheyeva pasīdati. Pattalūkhaṃpi disvā "iminā agāraṃ ajjhāvasatā 2- rattavarasuvaṇṇabhājanesu cakkavattibhojanārahaṃ sugandhasālibhojanaṃ paribhuttaṃ, pabbajitvā pana pāsāṇamayaṃ pattaṃ ādāya uccanīcakuladvāresu sapadānaṃ piṇḍāya caritvā laddhapiṇḍiyālopena santussamāno bhāriyaṃ karotī"ti sammāsambuddheyeva pasīdati. Senāsanalūkhaṃ disvāpi "ayaṃ agāraṃ ajjhāvasanto tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu tividhanāṭakaparivāro dibbasampattiṃ viya rajjasiriṃ anubhavitvā idāni pabbajjūpagato rukkhamūlasenāsanādīsu dāruphalakasilā- paṭṭavidalamañcakādīhi 3- santussamāno bhāriyaṃ karotī"ti sammāsambuddheyeva pasīdati. Dukkarakārikamassa disvāpi "../../bdpicture/chabbassāni nāma muggayūsakulatthayūsahareṇuyūsādīnaṃ pasatamattena yāpessati, appāṇakajjhānaṃ jhāyissati, sarīre ca jīvite ca anapekkho viharissati, aho dukkarakārako bhagavā"ti sammāsambuddheyeva pasīdati. @Footnote: 1 cha.Ma. attapariccāgo 2 cha.Ma. ajjhāvasantena 3 cha.Ma. dāru...paṭṭapīṭhamañcakādīhi, @Sī....bidalamañcakādīsu sayamāno

--------------------------------------------------------------------------------------------- page322.

Dhammappamānopi bhagavato sīlaguṇaṃ samādhiguṇaṃ paññāguṇaṃ jhānavimokkhasamādhi- samāpattisampadaṃ abhiññāpāripūriṃ yamakapāṭihāriyaṃ devorohaṇaṃ pāṭikaputtadamanādīni 1- ca anekāni acchariyāni disvā sammāsambuddheyeva pasīdati, te evaṃ pasannā bhagavato mahantaṃ lābhasakkāraṃ abhiharanti. Titthiyānaṃ pana bāverujātake kākassa viya lābhasakkāro parihāyittha. Yathāha:- "adassanena morassa sikhino mañjubhāṇino kākantattha apūjesuṃ maṃsena ca phalena ca. Yadā ca sarasampanno moro bāverumāgamā 2- atha lābho ca sakkāro vāyasassa ahāyatha. Yāva nuppajjatī buddho dhammarājā pabhaṅkaro tāva aññe apūjesuṃ puthū samaṇabrāhmaṇe. Yadā ca sarasampanno buddho dhammamadesayi atha lābho ca sakkāro titthiyānaṃ ahāyathā"ti. 3- Te evaṃ pahīnalābhasakkārā rattiṃ ekadvaṅgulamattaṃ obhāsetvāpi suriyuggamane khajjopanakā viya hatappabhā ahesuṃ. Yathāpi 4- khajjopanakā kālapakkhamhi rattiyā nidassayanti obhāsaṃ etesaṃ visayo hi so. Yadā ca rasmisampanno abbhudeti pabhaṅkaro atha khajjopasaṅghānaṃ 5- pabhā antaradhāyati. Evaṃ khajjūpasadisā titthiyāpi puthū idha kālapakkhūpame loke dīpayanti sakaṃ guṇaṃ. Yadā ca buddho lokasmiṃ udeti amitappabho nippabhā titthiyā honti suriye khajjupakā yathāti. @Footnote: 1 cha.Ma. pāthika.... 2 Ma. pāverumāgamā 3 khu. jā. catukka. 27/654/154 @bāverujātaka (syā) 4 cha.Ma. yathā hi 5 cha.Ma. khajjupasaṅghānaṃ, Sī. khajjupasaṅkhānaṃ

--------------------------------------------------------------------------------------------- page323.

Te evaṃ nippabhā hutvā kacchupiḷakādiparikiṇṇasarīrā paramapārijuññappattā yena buddho yena dhammo yena saṃgho yena ca mahājanassa sannipāto, tena tena gantvā antaravīthiyampi siṅghāṭakepi catukkepi sabhāyaṃpi ṭhatvā paridevanti:- "kiṃ bho samaṇoyeva gotamo samaṇo, mayaṃ assamaṇā. Samaṇasseva gotamassa sāvakā samaṇā, amhākaṃpi sāvakā assamaṇā. Samaṇassa ca gotamassa, sāvakānañcassa dinnaṃ mahapphalaṃ, 1- amhākaṃ dinnaṃ na mahapphalaṃ. 1- Nanu samaṇopi gotamo samaṇo, mayaṃpi samaṇā. Samaṇassapi gotamassa sāvakā samaṇā, amhākaṃpi sāvakā samaṇā. Samaṇassapi gotamassa sāvakānañcassa dinnaṃ mahapphalaṃ, amhākaṃpi sāvakānañca no dinnaṃ mahapphalaṃ. 2- Samaṇassapi gotamassa sāvakānañcassa detha karotha, amhākaṃpi sāvakānañca no detha karotha. 3- Nanu samaṇo gotamo purimāni divasāni uppanno, mayaṃ pana loke uppajjamānāyeva 4- uppannā"ti. Evaṃ nānappakāraṃ viravanti. Atha bhikkhū bhikkhuniyo upāsakā upāsikāyoti catasso parisā tesaṃ saddaṃ sutvā bhagavato ārocesuṃ "titthiyā bhante idañcidañca kathentī"ti. Taṃ sutvā bhagavā "mā tumhe bhikkhave titthiyānaṃ vacanena `aññatra samaṇo atthī'ti saññino ahuvatthā"ti vatvā aññatitthiyesu samaṇabhāvaṃ paṭisedhento idheva ca anujānanto imissā atthuppattiyā idheva bhikkhave samaṇoti idaṃ suttaṃ abhāsi. Tatra 5- idhevāti imasmiṃyeva sāsane. Ayaṃ pana niyamo sesapadesupi veditabbo. Dutiyādayopi hi samaṇā idheva, na aññattha. Samaṇoti sotāpanno. Tenevāha "katamo ca bhikkhave paṭhamo samaṇo? idha bhikkhave bhikkhu tiṇṇaṃ @Footnote: 1-1 cha.Ma. na amhākaṃ, sāvakānañca no dinnaṃ mahapphalaṃ. 2 cha.Ma. mahapphalañceva @3 cha.Ma. sakkarotha 4 cha.Ma. uppajjamāneyeva 5 cha.Ma. tattha

--------------------------------------------------------------------------------------------- page324.

Saṃññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano, ayaṃ bhikkhave paṭhamo samaṇo"ti. 1- Dutiyoti sakadāgāmī. Tenevāha "katamo ca bhikkhave dutiyo samaṇo? idha bhikkhave bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti, ayaṃ bhikkhave dutiyo samaṇo"ti. 1- Tatiyoti anāgāmī. Tenevāha "katamo bhikkhave tatiyo samaṇo? idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā, ayaṃ bhikkhave tatiyo samaṇo"ti. 1- Catutthoti arahā. Tenevāha "katamo ca bhikkhave catuttho samaṇo? idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ bhikkhave catuttho samaṇo"ti. 1- Iti imasmiṃ ṭhāne cattāro phalaṭṭhakasamaṇāva adhippetā. Suññāti rittā tucchā. Parappavādāti cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññī- nāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti ime sabbepi brahmajāle āgatā dvāsaṭṭhī diṭṭhiyo, ito bāhirānaṃ paresaṃ vādā parappavādā nāma, te sabbepi imehi catūhi phalaṭṭhakasamaṇehi suññā, na hi te ettha santi. Na kevalañca eteheva suññā, catūhi pana maggaṭṭhakasamaṇehipi catunnaṃ maggānaṃ atthāya āraddhavipassakehipīti dvādasahipi samaṇehi suññāeva. Imamevatthaṃ sandhāya bhagavatā mahāparinibbāne vuttaṃ:- @Footnote: 1 aṅ. catukka. 21/241/266 samaṇasutta

--------------------------------------------------------------------------------------------- page325.

"ekūnatiṃso vayasā subhadda yaṃ pabbajiṃ kiṃ kusalānuesī vassāni paññāsa samādhikāni yato ahaṃ pabbajito subhadda ñāyassa dhammassa padesavattī ito bahiddhā samaṇopi natthi. Dutiyopi samaṇo natthi, tatiyopi samaṇo natthi, catutthopi samaṇo natthi, suññā parappavādā samaṇebhi aññehī"ti. 1- Ettha hi padesavattīti āraddhavipassako adhippeto, tasmā sotāpattimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato katvā samaṇopi natthīti āha. Sakadāgāmimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato katvā dutiyopi samaṇo natthīti āha. Itaresupi dvīsu eseva nayo. Kasmā panete aññattha natthīti. Akhettatāya. Yathā hi na āragge sāsapo tiṭṭhati, na udakapiṭṭhe aggi jalati, na piṭṭhipāsāṇe vījāni ruhanti, evameva bāhiresu titthāyatanesu na ime samaṇā uppajjanti, imasmiṃyeva pana sāsane uppajjanti. Kasmā? sukhettatāya. 2- Sā panesā 3- akhettatā ca sukhettatā 4- ca ariyamaggassa abhāvato ca bhāvato ca veditabbā. Tenāha bhagavā:- "yasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati, dutiyopi tattha samaṇo na upalabbhati, tatiyopi tattha samaṇo na upalabbhati, catutthopi tattha samaṇo na upalabbhati. Yasmiñca kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇopi tattha upalabbhati, dutiyopi tattha .pe. Catutthopi tattha samaṇo upalabbhati. Imasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, idheva subhadda samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇebhi aññehī"ti. 5- @Footnote: 1 dī. mahā. 10/214/133 subhaddaparibbājakavatthu 2 cha.Ma. khettatāya 3 cha.Ma. tesaṃ @4 cha.Ma. khettatā 5 dī. mahā. 10/214/132 subhaddaparibbājakavatthu

--------------------------------------------------------------------------------------------- page326.

Evaṃ yasmā titthāyatanaṃ akhettaṃ, sāsanaṃ khettaṃ, tasmā yathā surattahatthapādo bhāsurakesarasīho 1- migarājā na susāne vā saṅkārakūṭe vā paṭivasati, tiyojanasahassa- vitthataṃ pana himavantaṃ ajjhogāhetvā maṇiguhāyaṃyeva paṭivasati. Yathā ca chaddanto nāgarājā na gocariyahatthikulādīsu navasu nāgakulesu uppajjati, chaddantakuleyeva uppajjati. Yathā ca valāhako assarājā na gadrabhakule vā ghoṭakakule vā uppajjati, sindhuyā tīre pana sindhavakuleyeva uppajjati. Yathā ca sabbakāmadadaṃ manoharaṃ maṇiratanaṃ na saṅkārakūṭe vā paṃsupabbatādīsu vā uppajjati, vepullapabbatabbhantareyeva uppajjati. Yathā ca timirapiṅgalo maccharājā na āvāṭakhuddakapokkharaṇīsu 2- uppajjati, caturāsītiyojanasahassagambhīre mahāsamuddeyeva uppajjati. Yathā ca diyaḍḍhayojanasatiko supaṇṇarājā na gāmadvāre eraṇḍavanādīsu paṭivasati, mahāsamuddaṃ pana ajjhogāhetvā simbalidahavaneyeva paṭivasati. Yathā ca dhataraṭṭho suvaṇṇahaṃso na gāmadvāre āvāṭakādīsu paṭivasati, navutihaṃsasahassaparivāro pana 3- hutvā cittakūṭapabbateyeva paṭivasati. Yathā ca catudīpissaro cakkavattirājā na nīcakule uppajjati, asambhinnakhattiyakuleyeva 4- pana uppajjati. Evameva imesu samaṇesu ekasamaṇopi na aññatitthāyatane uppajjati, ariyamaggaparikkhitte pana buddhasāsaneyeva uppajjati. Tenāha bhagavā "idheva bhikkhave samaṇo .pe. Suññā parappavādā samaṇebhi aññehī"ti. Sammā sīhanādaṃ nadathāti ettha sammāti hetunā nayena kāraṇena. Sīhanādanti seṭṭhanādaṃ abhītanādaṃ appaṭihatanādaṃ. 5- Imesañca 6- catunnaṃ samaṇānaṃ idheva atthitāya ayaṃ nādo seṭṭhanādo nāma hoti. Uttamanādo. "ime samaṇā idheva atthī"ti vadantassa aññato bhayaṃ vā āsaṅkā vā natthīti abhītanādo nāma hoti. "amhākaṃpi sāsane ime samaṇā atthī"ti pūraṇādīsu ekassāpi uṭṭhahitvā vattuṃ asamatthatāya ayaṃ nādo appaṭihatanādo nāma hoti. Tena vuttaṃ "sīhanādanti seṭṭhanādaṃ abhītanādaṃ appaṭihatanādan"ti. @Footnote: 1 cha.Ma. sūrakesarako sīho, Sī. bhāsurakesarasaṭo 2 cha.Ma. khuddakapokkharaṇīsu @3 cha.Ma. pana-saddo na dissati 4 cha.Ma. asambhinnajātikhattiYu... 5 cha.Ma. appaṭinādaṃ @evamuparipi 6 cha.Ma. imesaṃ hi, Sī. imesaṃ

--------------------------------------------------------------------------------------------- page327.

[140] Ṭhānaṃ kho panetaṃ vijjatīti idaṃ kho pana kāraṇaṃ vijjati. Yaṃ aññatitthiyāti yena kāraṇena aññatitthiyā. Ettha ca titthaṃ jānitabbaṃ, titthakaro jānitabbo, titthiyā jānitabbā, titthiyasāvakā jānitabbā. Titthaṃ nāma dvāsaṭṭhīdiṭṭhiyo. Ettha hi sattā taranti ullavanti 1- ummujjanimmujjaṃ karonti, tasmā titthanti vuccanti. Tāsaṃ diṭṭhīnaṃ uppādetā titthakaro nāma. Tassa laddhiṃ gahetvā pabbajitā titthiyā nāma. Tesaṃ paccayadāyakā titthiyasāvakāti veditabbā. Paribbājakāti gihibandhanaṃ pahāya pabbajjūpagatā. Assāsoti avassayo patiṭṭhā upatthambho. Balanti thāmo. Yena tumheti yena assāsena vā balena vā evaṃ vadetha. Atthi kho no āvuso tena bhagavatā jānatā passatā arahatā sammā- sambuddhenāti ettha ayaṃ saṅkhepattho:- yo so bhagavā samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, tena bhagavatā tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, hatthatale ṭhapitaṃ āmalakaṃ viya sabbaññeyyadhammaṃ passatā. Apica pubbenivāsādīhi jānatā, dibbena cakkhunā passatā. Tīhi vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihatena samantacakkhunā passatā. Sabbadhammajānanasamatthāya paññāya jānatā, sabbasattānaṃ cakkhuvisayātītāni tirokuḍḍādigatāni 2- vāpi rūpāni ativisuddhena maṃsacakkhunā passatā. Attahitasādhikāya samādhipadaṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā. Arīnaṃ hatattā paccayādīnaṃ arahattā ca arahatā, sammā sāmañca saccānaṃ buddhattā sammāsambuddhena. Antarāyikadhamme vā jānatā, niyyānikadhamme passatā. Kilesārīnaṃ hatattā arahatā, sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhenāti evaṃ catuvesārajjavasena catūhi ākārehi thomitena cattāro dhammā akkhātā, ye mayaṃ attani sampassamānā evaṃ vadema, na rājarājamahāmattādīnaṃpi upatthambhaṃ na 3- kāyabalanti. @Footnote: 1 cha.Ma. uppalavanti 2 cha.Ma. tirokuṭṭādigatāni 3 cha.Ma. na-saddo na dissati

--------------------------------------------------------------------------------------------- page328.

Satthari pasādoti "itipi so bhagavā"ti ādinā nayena buddhaguṇe anussarantānaṃ uppannappasādo. Dhamme pasādoti "svākkhāto bhagavatā dhammo"tiādinā nayena dhammaguṇe anussarantānaṃ uppannappasādo. Sīlesu paripūrakāritāti ariyakantesu sīlesu paripūrakāritā. Ariyakantasīlāni nāma pañcasīlāni. Tāni hi bhavantaragatopi ariyasāvako attano ariyasāvakabhāvaṃ ajānantopi na vītikkamati. Sacepi hi naṃ koci vadeyya "imaṃ sakalacakkavattirajjaṃ sampaṭicchitvā khuddakamakkhikaṃ jīvitā voropehī"ti, aṭṭhānametaṃ, yaṃ so tassa vacanaṃ kareyya. Evaṃ ariyānaṃ sīlāni kantāni piyāni manāpāni. Tāni sandhāya vuttaṃ "sīlesu paripūrakāritā"ti. Sahadhammikā kho panāti bhikkhu bhikkhunī sikkhamānā sāmaṇero sāmaṇerī upāsako upāsikāti ete satta sahadhammacārino. Etesu hi bhikkhu bhikkhūhi saddhiṃ sahadhammañcarati samānasikkhatāya. Tathā bhikkhunī bhikkhunīhi .pe. Upāsikā upāsikāhi, sotāpanno sotāpannehi, sakadāgāmī .pe. Anāgāmī anāgāmīhi sahadhammañcarati. Tasmā sabbe cete 1- sahadhammikāti vuccanti. Apicettha ariyasāvakāyeva adhippetā. Tesaṃ hi bhavantarepi maggadassanamhi vivādo natthi, tasmā te accantaṃ ekadhammacāritāya sahadhammikā. Iminā "supaṭipanno bhagavato sāvakasaṃgho"tiādinā nayena saṃghaṃ anussarantānaṃ uppannappasādo kathito. Ettāvatā cattāri sotāpannassa aṅgāni kathitāni honti. Ime kho no āvusoti āvuso ime cattāro dhammā tena bhagavatā amhākaṃ assāso ceva balañcāti akkhātā, ye mayaṃ attani sampassamānā evaṃ vadema. [141] Yo amhākaṃ satthāti iminā pūraṇakassapādike cha satthāro apadissanti. Yathā pana idāni sāsane ācariyaupajjhāyādīsu "amhākaṃ ācariyo, amhākaṃ upajjhāyo"ti gehasitapemaṃ hoti. Evarūpaṃ pemaṃ sandhāya "satthari pasādo"ti vadanti. Thero panāha "yasmā satthā nāma na ekassa, na dvinnaṃ @Footnote: 1 cha.Ma. sabbepete

--------------------------------------------------------------------------------------------- page329.

Hoti, sadevakassa lokassa ekova satthā, tasmā titthiyā `amhākaṃ satthā'ti ekapadeneva satthāraṃ visuṃ katvā imināva padena viruddhā parājitā"ti. Dhamme pasādoti idha 1- pana yathā idāni sāsane "amhākaṃ dīghanikāyo amhākaṃ majjhimanikāyo"ti mamāyanti, evaṃ attano attano pariyattidhamme gehasitapemaṃ sandhāya vadanti. Sīlesūti ajasīlagosīlameṇḍakasīlakukkurasīlādīsu. Idha no āvusoti ettha idhāti pasādaṃ 2- sandhāya vadanti. Ko adhippāyoti 3- ko adhikappayogo. Yadidanti yaṃ idaṃ tumhākañceva amhākañca nānākaraṇaṃ vadeyyātha, taṃ kiṃ nāma. Tumhākaṃpi hi catūsu ṭhānesu pasādo, amhākaṃpi. Nanu etasmiṃ pasāde tumhe ca amhe ca dvedhā bhinnasuvaṇṇaṃ viya ekasadisāti vācāya samadhurā hutvā aṭṭhaṃsu. Atha nesaṃ taṃ samadhurataṃ bhindanto bhagavā evaṃvādinotiādimāha. Tattha ekā niṭṭhāti yā tassa pasādassa pariyosānabhūtā niṭṭhā, kiṃ sā ekā, udāhu puthūti evaṃ pucchathāti vadati. Yasmā pana tasmiṃ tasmiṃ samaye niṭṭhaṃ apaññapento nāma natthi, brāhmaṇānaṃ hi brahmaloko niṭṭhā, ekā 4- nibbatti 4- tāpasānaṃ 5- ābhassarā, paribbājakānaṃ subhakiṇhā, ājīvakānaṃ "anantamānaso"ti evaṃ parikappito asaññībhavo. Imasmiṃ sāsane pana arahattaṃ niṭṭhā. Sabbeva cete arahattameva niṭṭhāti. Vadanti. Diṭṭhivasena pana brahmalokādīni paññapenti. Tasmā attano attano laddhivasena ekameva niṭṭhaṃ paññapenti, taṃ dassetuṃ bhagavā sammā byākaramānātiādimāha. Idāni bhikkhūnaṃpi ekā niṭṭhā, titthiyānaṃpi ekā niṭṭhāti dvīsu aṭṭakārakesu viya ṭhitesu bhagavā anuyogavattaṃ dassento sā panāvuso niṭṭhā sarāgassa, udāhu vītarāgassātiādimāha. Tattha yasmā rāgarattādīnaṃ niṭṭhā nāma natthi. Yadi siyā, soṇasiṅgālādīnipi 6- siyāti imaṃ dosaṃ passantānaṃ titthiyānaṃ "vītarāgassa āvuso sā niṭṭhā"tiādinā nayena byākaraṇaṃ dassitaṃ. @Footnote: 1 cha.Ma. idaṃ 2 Ma. sāsanaṃ 3 ka. adhippāyaso, cha.Ma. adhippayāso @4-4 cha.Ma. ayaṃ pāṭho na dissati 5 cha.Ma. mahātāpasānaṃ 6 cha.Ma. soṇasiṅgālādīnampi

--------------------------------------------------------------------------------------------- page330.

Tattha viddasunoti paṇḍitassa. Anuruddhapaṭiviruddhassāti rāgena anuruddhassa kodhena paṭiviruddhassa. Papañcārāmassa papañcaratinoti attha āramanti etthāti ārāmo. Papañco ārāmo assāti papañcārāmo. Papañce 1- rati assāti papañcarati. Papañcoti ca mattapamattākārabhāvena pavattānaṃ taṇhādiṭṭhimānānaṃ etaṃ adhivacanaṃ. Idha pana taṇhādiṭṭhiyova adhippetā. Sarāgassātiādīsu pañcasu ṭhānesu ekova kileso āgato. Tassa ākāranānattaṃ veditabbaṃ. Sarāgassāti hi vuttaṭṭhāne pañcakāmaguṇikarāgavasena gahito. Sataṇhassāti bhavataṇhāvasena. Saupādānassāti gahaṇavasena. Anuruddhapaṭiviruddhassāti yugalavasena. Papañcarāmassāti papañcuppattidassanavasena. Sarāgassāti vā ettha akusalamūlavasena gahito. Sataṇhassāti ettha taṇhāpaccayā upādānavasena. 2- Sesaṃ purimasadisameva. Thero panāha "kasmā evaṃ viddhaṃsetha, ekoyeva hi ayaṃ lobho rajjanavasena rāgoti vutto. Taṇhākaraṇavasena pana 3- taṇhā gahaṇaṭṭhena upādānaṃ. Yugalavasena anurodhapaṭivirodho. Papañcuppattiyaṭṭhena 4- papañco"ti. [142] Idāni imesaṃ kilesānaṃ mūlabhūtaṃ diṭṭhivādaṃ dassento dvemā bhikkhave diṭṭhiyotiādimāha. Tattha bhavadiṭṭhīti sassatadiṭṭhi. Vibhavadiṭṭhīti ucchedadiṭṭhi. Bhavadiṭṭhiṃ allīnāti taṇhādiṭṭhivasena sassatadiṭṭhiṃ allīnā. Upagatāti taṇhādiṭṭhivaseneva upagatā. Ajjhositāti taṇhādiṭṭhivaseneva anupaviṭṭhā. Vibhavadiṭṭhiyā te paṭiviruddhāti te sabbe ucchedavādīhi saddhiṃ "tumhe andhabālā na jānātha, sassato ayaṃ loko, nāyaṃ loko ucchijjatī"ti paṭiviruddhā niccaṃ kalahabhaṇḍanapasutā viharanti. Dutiyavārepi eseva nayo. Samudayañcātiādīsu dve diṭṭhīnaṃ samudayā khaṇikasamudayo paccayasamudayo ca. Khaṇikasamudayo diṭṭhīnaṃ nibbatti. Paccayasamudayo aṭṭhaṭṭhānāni. Seyyathīdaṃ, @Footnote: 1 Ma. papañcova 2 cha.Ma. upādānadassanavasena 3 cha.Ma. ayaṃ saddo na dissati @4 cha.Ma. papañcuppattidassanaṭṭhena

--------------------------------------------------------------------------------------------- page331.

Khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi, phassopi, saññāpi, vitakkopi, ayoniso- manasikāropi, pāpamittopi, parato ghosopi diṭṭhiṭṭhānaṃ. "khandhā hetu khandhā paccayo diṭṭhīnaṃ *- upādāya samuṭṭhānaṭṭhena. Evaṃ khandhāpi diṭṭhiṭṭhānaṃ. Avijjā, phasso, saññā, vitakko, ayonisomanasikāro, pāpamitto, paratoghoso hetu paratoghoso paccayo diṭṭhīnaṃ upādāya samuṭṭhānaṭṭhena. Evaṃ paratoghosopi diṭṭhiṭṭhānaṃ". 1- Atthaṅgamāpi dveyeva khaṇikatthaṅgamo paccayatthaṅgamo ca. Khaṇikatthaṅgamo nāma khayo vayo bhedo paribhedo aniccatā antaradhānaṃ. Paccayatthaṅgamo nāma sotāpattimaggo. Sotāpattimaggo hi diṭṭhīnaṃ samugghātoti 2- vutto. Assādanti diṭṭhimūlakaṃ ānisaṃsaṃ. Sandhāya vuttaṃ "yaṃdiṭṭhiko satthā hoti, taṃdiṭṭhikā sāvakā honti. Yaṃdiṭṭhikaṃ 3- satthāraṃ sāvakā sakkaronti, garukaronti, mānenti, pūjenti, labhanti tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ. 4- Ayaṃ bhikkhave diṭṭhiyā diṭṭhadhammiko ānisaṃso"ti. Ādīnavanti. Diṭṭhiggahaṇamūlakaṃ upaddavaṃ. So vaggulivattaṃ 5- ukkuṭikappadhānaṃ kaṇṭakāpassayatā pañcātapatappanaṃ 6- 7- maruppapātapatanaṃ kesamassulocanaṃ appāṇakajjhānantiādīnaṃ 7- vasena veditabbo. Nissaraṇanti diṭṭhīnaṃ nissaraṇaṃ nāma nibbānaṃ. Yathābhūtaṃ nappajānantīti ye etaṃ sabbaṃ yathāsabhāvaṃ na jānanti. Na parimuccanti dukkhasmāti sakalavaṭṭadukkhato na parimuccanti. Iminā etesaṃ niṭṭhā nāma natthīti dasseti. Parimuccanti dukkhasmāti sakalavaṭṭadukkhato parimuccanti. Iminā etesaṃ niṭṭhā nāma atthīti dvinnaṃ aṭṭakārakānaṃ aṭṭaṃ chindanto viya sāsanasmiṃyeva niṭṭhāya atthitaṃ patiṭṭhapeti. [143] Idāni diṭṭhicchedanaṃ dassento cattārimāni bhikkhave upādānānītiādimāha. Tesaṃ vitthārakakā visuddhimagge vuttāyeva. @Footnote: * pāli. diṭṭhiṭṭhānaṃ, 1. khu. paṭi. 31/304/200 diṭṭhikathā (syā) @2 cha.Ma. diṭṭhiṭṭhānasamugghātoti 3 cha.Ma. yaṃdiṭṭhikā 4 cha.Ma......parikkhāraṃ @5 cha.Ma. vaggulivataṃ 6 Sī. pañcatāpatappanaṃ @7-7 cha.Ma. sānupapātapatanaṃ kesamassuluñcanaṃ appāṇakaṃ jhānanti

--------------------------------------------------------------------------------------------- page332.

Sabbupādānapariññāvādā paṭijānamānāti mayaṃ sabbesaṃ upādānānaṃ pariññaṃ samatikkamaṃ vadāmāti evaṃ paṭijānamānā. Na sammā sabbupādānapariññaṃ paññapentīti sabbesaṃ upādānānaṃ samatikkamaṃ sammā na paññapenti. Keci kāmupādānamattassa pariññaṃ paññapenti, keci diṭṭhupādānamattassa paññapenti, keci sīlabbatupādānamattassāpi. 1- Attavādupādānassa pana pariññaṃ paññapento nāma natthi. Tesaṃ pana bhedaṃ dassento kāmupādānassa pariññaṃ paññapentītiādimāha. Tattha sabbepi kāmupādānassa pariññaṃ paññapentiyeva, channavuti pāsaṇḍāpi hi "kāmā kho pabbajitena na sevitabbā"ti vatthupaṭisevanako 2- kappatīti na paññapenti, akappiyameva katvā paññapenti. Ye pana sevanti, te theyyena sevanti. Tena vuttaṃ "kāmupādānassa pariññaṃ paññapentī"ti. Yasmā "natthi dinnan"tiādīni gahetvā caranti. "sīlena suddhi vatena suddhi na 3- bhāvanāya suddhī"ti gaṇhanti, attupaladdhiṃ nappajahanti, tasmā na diṭṭhupādānassa, na sīlabbatupādānassa, attavādupādānassa pariññaṃ paññapenti. Taṃ kissa hetūti taṃ apaññāpanaṃ etesaṃ kissa hetu kiṃ kāraṇā. Imāni hi te bhontoti yasmā te bhonto imāni tīṇi kāraṇāni yathāsabhāvato na jānantīti attho. Ye panettha dvinnaṃ pariññānaṃ paññāpanakāraṇaṃ diṭṭhiñceva sīlabbatañca "etaṃ pahātabban"ti yathāsabhāvato jānanti. Te sandhāya parato dve vārā vuttā. Tattha ye "atthi dinnan"tiādīni gaṇhanti, te diṭṭhupādānassa pariññaṃ paññapenti. Ye pana "sīlena suddhi, vatena suddhi, bhāvanāya suddhī"ti 4- gaṇhanti, te sīlabbatupādānassapi pariññaṃ paññapenti. Attavādupādānassa pariññaṃ pana ekopi parato 5- paññapetuṃ na sakkoti. Aṭṭhasamāpattilābhinopi hi candimasuriye pāṇinā parimajjitvāva samānāpi 6- ca titthiyā tisso pariññā paññapenti. Attavādaṃ 7- pana 8- muñcituṃ na sakkonti. Tasmā punappunaṃ vaṭṭasmiṃyeva patanti, paṭhavījigucchanasasako viya hi ete. @Footnote: 1 cha.Ma. sīlabbatupādānassāpi 2 cha.Ma. vatthupaṭisevanaṃ kāmaṃ @3 cha.Ma. na-saddo na dissati 4 cha.Ma. "na sīlena suddhi, na vatena suddhi, @na bhāvanāya suddhīti 5 cha.Ma. idaṃ padaṃ na dissati 6 cha.Ma. caramānāpi @7 Sī. attavādupādānaṃ 8 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page333.

Tatthāyaṃ atthasallāpikā upamā:- paṭhavī kira sasakaṃ āha "bho sasakā"ti. Sasako āha "ko eso"ti. "kasmā mameva upari sabbairiyāpathe kappento uccārapassāvaṃ karonto maṃ na jānasī"ti. "suṭṭhu tayā ahaṃ diṭṭho, mayā akkantaṭṭhānañhi 1- aṅgulaggehi phuṭṭhaṭṭhānaṃ viya hoti, vissaṭṭhaudakaṃ appamattakaṃ, karīsaṃ katakaphalamattaṃ hatthiassādīhi pana akkantaṭṭhānaṃpi mahantaṃ, passāvopi nesaṃ ghaṭamatto hoti, uccāro pacchimatto hoti, alaṃ mayhaṃ tayā"ti uppatitvā aññasmiṃ ṭhāne patito. Tato naṃ paṭhavī āha "aho dūraṅgatosi 2- nanu mayhaṃ upariyeva patitosī"ti. So puna taṃ jigucchanto uppatitvā aññattha patito, evaṃ vassasahassaṃpi uppatitvā patamāno sasako paṭhaviṃ muñcituṃ na sakkoti. Evameva titthiyā sabbupādānapariññaṃ paññapentāpi kāmupādānadīnaṃ tiṇṇaṃyeva samatikkamaṃ paññapenti. Attavādaṃ pana muñcituṃ na sakkonti, asakkontā punappunaṃ vaṭṭasmiṃyeva patantīti. Evaṃ yaṃ titthiyā samatikkamituṃ na sakkonti, tassa vasena diṭṭhicchedavādaṃ vatvā idāni pasādacchedavādaṃ dassento evarūpe kho bhikkhave dhammavinayetiādimāha. Tattha dhammavinayeti dhamme ceva vinaye ca, ubhayenapi aniyyānikasāsanaṃ dasseti. "yo satthari pasādo so na sammaggato"ti aniyyānikasāsanasmiṃ hi satthā kālaṃ katvā sīhopi hoti, byagghopi hoti, dīpipi acchopi taracchopi. Sāvakā panassa migāpi sūkarāpi sasakāpi 3- honti, so "ime mayhaṃ pubbe upaṭṭhākā paccayadāyakā"ti khantiṃ vā mettaṃ vā anuddayaṃ vā akatvā tesaṃ upari patitvā lohitaṃ pivati, thūlathūlamaṃsānipi khādati. Satthā vā pana viḷāro 4- hoti, sāvakā kukkuṭā vā musikā vā. Atha ne vuttanayeneva anukampaṃ akatvā khādati. Athavā satthā nirayapālo hoti, sāvakā nerayikasattā. So "ime mayhaṃ pubbe upaṭṭhākā paccayadāyakā"ti anukampaṃ akatvā vividhā kammakaraṇā karoti, ādittepi rathe yojeti, aṅgārapabbataṃpi āropeti, 5- lohakumbhiyaṃ siraṃ khipati, 5- @Footnote: 1 cha.Ma. akkantaṭṭhānampi 2 cha.Ma. are dūraṃ gatopi 3 cha.Ma. pasadāpi @4 cha.Ma. biḷāro 5-5 cha.Ma. lohakumbhiyampi khipati

--------------------------------------------------------------------------------------------- page334.

Anekehipi dukkhadhammehi sampayojeti. Sāvakā vā pana kālaṃ katvā sīhādayo honti, satthā migādīsu aññataro. Te "imaṃ mayaṃ pubbe catūhi paccayehi upaṭṭhahimhā, satthā no ayan"ti tasmiṃ khantiṃ vā mettaṃ vā anuddayaṃ vā akatvā vuttanayeneva anayabyasanaṃ pāpenti. Evaṃ aniyyānikasāsane yo satthari pasādo, so na sammaggato hoti. Kañci kālaṃ gantvāpi pacchā vinassatiyeva. Yo dhamme pasādoti aniyyānikasāsanasmiṃ hi dhamme pasādo nāma, uggahitapariyāpuṇitadhāritavācitamattake 1- tantidhamme pasādo hoti, vaṭṭamokkho panettha natthi. Tasmā yo ettha pasādo, so punappunaṃ vaṭṭameva gambhīraṃ karotīti sāsanasmiṃ asammaggato asabhāvato akkhāyati. Yā sīlesu paripūrakāritāti yāpi 2- aniyyānikasāsane ajasīlādīnaṃ vasena paripūrakāritā, sāpi yasmā vaṭṭamokkhaṃ bhavanissaraṇaṃ na sampāpeti. Sampajjamānā pana tiracchānayoniṃ āvahati, vipaccamānā nirayaṃ, tasmā na samgaggato 3- akkhāyati. Yā sahadhammikesūti aniyyānikasāsanasmiṃ hi ye sahadhammikā, tesu yasmā ekacce kālaṃ katvā sīhādayopi honti, ekacce migādayo. Tattha sīhādibhūtā "ime amhākaṃ sahadhammikā ahesun"ti migādibhūtesu khantiādīni akatvā pubbe vuttanayeneva nesaṃ mahādukkhaṃ uppādenti. Tasmā ettha sahadhammikesu piyamanāpatāpi asammaggatā akkhāyati. Imaṃ 4- pana sabbaṃpi kāraṇabhedaṃ ekato katvā dassento bhagavā taṃ kissa hetu evaṃ hetaṃ bhikkhave hotītiādimāha. Tatrāyaṃ saṅkhepattho:- evaṃ hetaṃ bhikkhave hoti, yaṃ mayā vuttaṃ "yo satthari pasādo so na sammaggato hotī"ti 5- ādi, taṃ evametaṃ 6- hoti. Kasmā? yasmā te pasādādayo durakkhāte dhammavinaye .pe. Asammāsambuddhappavediteti, ettha hi yathātanti kāraṇatthe nipāto. Tattha durakkhāteti dukkathite, dukkathitattāyeva duppavedite. So panesa yasmā maggaphalatthāya @Footnote: 1 cha.Ma. uggahitapariyāpuṭa.... 2 cha.Ma. yāpi ca 3 cha.Ma. sammaggatā @4 cha.Ma. idaṃ 5 cha.Ma. akkhāyatīti 6 cha.Ma. evameva

--------------------------------------------------------------------------------------------- page335.

Na niyyāti, tasmā aniyyāniko. Rāgādīnaṃ upasamāya asaṃvattanato anupasamasaṃvattaniko. Na sammāsambuddhena sabbaññunā paveditoti asammāsambuddhappavedito. Tasmiṃ aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. Ettāvatā bhagavā titthiyesu pasādo surāpītasiṅgāle pasādo viya niratthakoti dassesi. Eko kira kāṇasiṅgālo 1- rattiṃ nagaraṃ paviṭṭho surājallikaṃ khāditvā punnāgavane nipajjitvā niddāyanto suriyuggamane pabujjhitvā cintesi "imasmiṃ kāle na sakkā gantuṃ, bahū amhākaṃ verino, ekaṃ vañcetuṃ vaṭṭatī"ti. So ekaṃ brāhmaṇaṃ gacchantaṃ disvā imaṃ vañcissāmīti 2- "ayya brāhmaṇā"ti āha. Ko eso brāhmaṇaṃ pakkosatīti. Ahaṃ sāmi ito tāva ehīti. Kiṃ bhoti. Maṃ bahigāmaṃ nehi, ahante dve kahāpaṇasatāni dassāmīti. Sopi nayissāmīti taṃ pādesu gaṇhi. Ayya 3- bāla brāhmaṇa na mayhaṃ kahāpaṇā chaḍḍitakā atthi, dullabhā kahāpaṇā, sādhukaṃ maṃ gaṇhāhīti. Kathaṃ bho gaṇhāmīti, uttarāsaṅge 4- bhaṇḍikaṃ katvā aṃse laggetvā gaṇhāhīti, brāhmaṇo taṃ tathā gahetvā dakkhiṇadvārasamīpaṭṭhānaṃ gantvā ettha otāremīti pucchi. Kataraṃ ṭhānaṃ nāma etanti. Mahādvāraṃ etanti. Are bālabrāhmaṇa kiṃ tava ñātakā antaradvāre kahāpaṇaṃ ṭhapenti, parato maṃ harāti. So punappunaṃ thokaṃ gantvā "ettha otāremi ettha otāremī"ti pucchitvā tena tajjito 5- khemaṭṭhānaṃ gantvā tattha otārehīti vutto otāretvā sāṭakaṃ gaṇhi. Kāṇasiṅgālo āha "ahaṃ te dve kahāpaṇasatāni dassāmīti avocaṃ, mayahaṃ pana kahāpaṇā bahū, na dve kahāpaṇasatāneva, yāva ahaṃ kahāpaṇe āharāmi, tāva tvaṃ suriyaṃ olokento tiṭṭhā"ti vatvā thokaṃ gantvā nivatto 6- puna brāhmaṇaṃ āha "ayya brāhmaṇa mā ito olokehi, suriyameva olokento tiṭṭhā"ti. Evañca pana vatvā ketakīvanaṃ 7- pavisitvā yathāruciṃ pakkanto. Brāhmaṇassapi suriyaṃ olokentasseva nalāṭato ceva kacchehi ca sedā mucciṃsu. Atha naṃ rukkhadevatā āha:- @Footnote: 1 cha.Ma. kāḷasiṅgālo, evamuparipi 2 cha.Ma. vañcessāmīti 3 cha.Ma. are @4 cha.Ma. uttarāsaṅgena 5 Sī. tajjitavañcito 6 cha.Ma. nivattetvā @7 cha.Ma. ketakavanaṃ

--------------------------------------------------------------------------------------------- page336.

"saddahāsi siṅgāssa *- surāpitassa brāhmaṇa *- sippiyānaṃ sataṃ natthi kuto kaṃsasatā duve"ti 1- evaṃ yathā kāṇasiṅgāle pasādo niratthako, evaṃ titthiyesupīti. [144] Aniyyānikasāsane pasādassa niratthakabhāvaṃ dassetvā niyyānikasāsane tassa sātthakabhāvaṃ 2- dassetuṃ tathāgato ca kho bhikkhavetiādimāha. Tattha kāmupādānassa pariññaṃ paññapetīti arahattamaggena kāmupādānassa pahānapariññaṃ samatikkamaṃ paññapeti, itaresaṃ tiṇṇaṃ upādānānaṃ sotāpattimaggena pariññaṃ paññapeti. Evarūpe kho bhikkhave dhammavinayeti bhikkhave evarūpe dhamme ca vinaye ca. Ubhayenapi niyyānikasāsanaṃ dasseti. Satthari pasādoti evarūpe sāsane yo satthari pasādo, so sammaggato akkhāyati, bhavadukkhanissaraṇāya saṃvattati. Tatrīmāni vatthūni:- bhagavā kira vedissakapabbate 3- indasālaguhāyaṃ paṭivasati. Atheko ulūkasakuṇo bhagavati gāmaṃ piṇḍāya pavisante upaḍḍhamaggaṃ anugacchati, nikkhamante upaḍḍhamaggaṃ paccuggamanaṃ karoti, so ekadivasaṃ sammā- sambuddhaṃ sāyaṇhasamaye bhikkhusaṃghaparivutaṃ nisinnaṃ pabbatā oruyha vanditvā pakkhe paṇāmetvā añjaliṃ paggayha sīsaṃ heṭṭhā katvā dasabalaṃ namassamāno aṭṭhāsi. Bhagavā taṃ oloketvā sitaṃ pātuṃ akāsi. 4- Ānandatthero "ko nu kho bhante hetu ko paccayo sitassa pātukammāyā"ti pucchi. "passānanda imaṃ ulūkasakuṇaṃ, ayaṃ mayi ca bhikkhusaṃghe ca cittaṃ pasādetvā satasahassakappe devesu ca manussesu ca saṃsaritvā somanasso nāma paccekabuddho bhavissatī"ti āha. Ulūka 5- maṇḍalakkhika 5- vedissake 6- ciradīghavāsika sukhitosi tvaṃ ayya kosiya kāluṭṭhitaṃ passasi buddhavaraṃ. @Footnote: 1 cha.Ma. pāli. * sigālassa, ** sippikānaṃ khu. jā. ekaka. 27/113/37 @sigālajātaka (syā) 2 cha.Ma. sātthakataṃ 3 cha.Ma. vedisakapabbate @4 cha.Ma. pātvākāsi 5-5 ulūko maṇḍalakkhiko, khu. khuddaka. A. 10/131 @maṅgalasuttavaṇṇanā 6 paramatthajotikāyaṃ vediyaketi pāṭho dissati, cha.Ma. vedissake

--------------------------------------------------------------------------------------------- page337.

Mayi cittaṃ pasādetvā bhikkhusaṃghe anuttare kappānaṃ satasahassāni duggatiṃ so 1- na gacchati. Devalokā cavitvāna kusalamūlena codito bhavissati anantañāṇo somanassoti vissutoti. Aññānipi cettha rājagahanagare sumanamālākāravatthu mahābherivādakavatthu morajātakavatthu 2- vīṇāvādakavatthu saṅkhadhamakavatthūti evamādīni vatthūni vitthāretabbāni. Evaṃ niyyānikasāsane satthari pasādo sammaggato hoti. Dhamme pasādoti niyyānikasāsanamhi dhamme pasādo sammaggato hoti, saramatte nimittaṃ gahetvā suṇantānaṃ tiracchānagatānaṃpi sampattidāyako hoti, paramatthe kiṃ pana vattabbaṃ. Ayamattho maṇḍūkadevaputtādīnaṃ vatthuvasena veditabbo. Sīlesu paripūrakāritāti niyyānikasāsanamhi sīlesu paripūrakāritāpi sammaggatā hoti, saggamokkhasampattiṃ āvahati. Tattha chattamāṇavakavatthusāmaṇeravatthuādīni dīpetabbāni. Sahadhammikesūti niyyānikasāsane sahadhammikesu piyamanāpatāpi sammaggatā hoti, mahāsampattiṃ āvahati. Ayamattho vimānapetavatthūhi dīpetabbo. Vuttaṃ hetaṃ:- "khīrodanamahamadāsiṃ bhikkhuno piṇḍāya carantassa .pe. Phāṇitaṃ .pe. Ucchukhaṇḍikaṃ. Timbarusakaṃ. Kakkārikaṃ. Eḷālukaṃ. Vallipakkaṃ. 3- Phārusakaṃ. Hatthapatākaṃ. 4- Sākamuṭṭhiṃ. Pupphakamuṭṭhiṃ. Mūlakaṃ. Nimbamuṭṭhiṃ. Ambilakañjikaṃ. 5- @Footnote: 1 cha.Ma. dugateso 2 cha.Ma. morajikavatthu 3 pāli. valliphalaṃ, cha.Ma. vallipakkaṃ @4 pāli. hatthappatāpakaṃ. cha.Ma. hatthapatākaṃ 5 pāli. ambakañjikaṃ cha.Ma. ambakañjikaṃ

--------------------------------------------------------------------------------------------- page338.

Doṇinimmajjaniṃ. Kāyabandhanaṃ. Aṃsabandhakaṃ. 1- Āyogapaṭṭaṃ. Vidhūpanaṃ. Tālapaṇṇaṃ. 2- Morahatthaṃ. Chattaṃ. Upāhanaṃ. Pūvaṃ. Modakaṃ. Saṅkhalikamahamadāsiṃ, bhikkhuno piṇḍāya carantassa .pe. Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmī"ti. 3- Taṃ kissa hetūtiādi vuttanayānusāreneva yojetvā veditabbaṃ. [145] Idāni yesaṃ upādānānaṃ titthiyā na sammā pariññaṃ paññapenti, tathāgato paññapeti, tesaṃ paccayaṃ dassetuṃ ime ca bhikkhavetiādimāha. Tattha kiṃnidānātiādīsu nidānādīni sabbāneva kāraṇavevacanāni. Kāraṇaṃ hi yasmā phalaṃ nideti handa naṃ gaṇhathāti appeti viya, tasmā nidānanti vuccati. Yasmā taṃ tato jāyati samudeti pabhavati, tasmā samudayo, jāti, pabhavoti vuccati. Ayaṃ panettha padattho:- kiṃ nidānaṃ etesanti kiṃnidānā. Ko samudayo etesanti kiṃsamudayā. Kā jāti etesanti kiṃjātikā. Ko pabhavo etesanti kiṃpabhavā. Yasmā pana tesaṃ taṇhā yathāvuttena atthena nidānañceva samudayo ca jāti ca pabhavo ca, tasmā "taṇhānidānā"tiādimāha. Evaṃ sabbapadesu attho veditabbo. Yasmā pana bhagavā na kevalaṃ upādānasseva paccayaṃ jānāti, upādānassa paccayabhūtāya taṇhāyapi, taṇhādipaccayānaṃ vedanādīnaṃpi paccayaṃ jānātiyeva, tasmā taṇhā cāyaṃ bhikkhavetiādimāha. Yato ca khoti yasmiṃ kāle. Avijjā pahīnā hotīti vaṭṭamūlikā avijjā anuppādanirodhena pahīnā hoti. Vijjā uppannāti arahattamaggavijjā uppannā. @Footnote: 1 cha.Ma. aṃsabaddhakaṃ 2 cha.Ma. tālavaṇṭaṃ @3 khu. vimāna. 26/413/55 khīrodanadāyikāvimāna

--------------------------------------------------------------------------------------------- page339.

So avijjāvirāgā vijjuppādāti so bhikkhu avijjāya ca pahīnattā vijjāya ca uppannattā. Neva kāmupādānaṃ upādiyatīti neva kāmupādānaṃ gaṇhāti na upeti, na sesāni upādānāni. Anupādiyaṃ na paritassatīti evaṃ kiñci upādānaṃ aggaṇhanto taṇhāparitassanāya na paritassati. Aparitassanti aparitassanto taṇhaṃ anuppādento. Paccattaṃyeva parinibbāyatīti sayameva kilesaparinibbānena parinibbāyatīti. 1- Evamassa āsavakkhayaṃ dassetvā idāni khīṇāsavassa bhikkhuno paccavekkhaṇaṃ dassento khīṇā jātītiādimāha. Sesaṃ 2- vuttatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷasīhanādasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 7 page 320-339. http://84000.org/tipitaka/atthapali/rm_line.php?B=7&A=8170&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=8170&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=2151              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=2614              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=2614              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]