ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page97.

2. Mahārāhulovādasuttavaṇṇanā [113] Evamme sutanti mahārāhulovādasuttaṃ. Tattha pīṭṭhito pīṭṭhito anubandhīti dassanaṃ avijahitvā gamanaṃ abbocchinnaṃ katvā pacchato pacchato iriyāpathānubandhanena anubandhi. Tadā hi bhagavā pade padaṃ nikkhipanto vilāsitagamanena purato purato gacchati, rāhulatthero dasabalassa padānupadiko hutvā pacchato pacchato gacchati. 1- Tattha bhagavā supupphitasālavanamajjhagato subhūmiotaraṇatthāya nikkhantamattavaravāraṇo viya virocittha, rāhulabhaddo ca varavāraṇassa pacchato nikkhantagajapotako viya. Bhagavā sāyaṇhasamaye maṇiguhato nikkhamitvā gocaraṃ paṭipanno kesarasīho viya, rāhulabhaddo ca sīhamigarājānaṃ anubandhanto nikkhantasīhapotako viya. Bhagavā maṇipabbatasassirikavanasaṇḍato dāṭhabalo mahābyaggho viya, rāhulabhaddo ca byaggharājānaṃ anubandhabyagghapotako viya. Bhagavā simbalīdahato 2- nikkhantasupaṇṇarājā viya, rāhulabhaddo ca supaṇṇarājassa pacchato nikkhantasupaṇṇapotako viya. Bhagavā cittakūṭapabbatato gaganatalapakkhantasuvaṇṇahaṃsarājā 3- viya, rāhulabhaddo ca haṃsādhipatiṃ anupakkhantahaṃsapotako 4- viya. Bhagavā mahāsaraṃ ajjhogāḷhā suvaṇṇamahānāvā viya, rāhulabhaddo ca suvaṇṇanāvaṃ pacchā anubandhanāvāpotako viya. Bhagavā cakkaratanānubhāvena gaganatale sampayātacakkavattirājā viya, rāhulabhaddo ca rājānaṃ anusampayātaparināyakaratanaṃ viya. Bhagavā vigatavalāhakaṃ nabhaṃ paṭipannatārakarājā viya, rāhulabhaddo ca tārakādhipatino anumaggapaṭipannaparisuddhaosadhitārakā viya. Bhagavāpi mahāsammatapaveṇiyaṃ okkākarājavaṃse jāto, rāhulabhaddopi, bhagavāpi saṅkhe pakkhittakhīrasadiso suparisuddhajātikhattiyakule jāto, rāhulabhaddopi. Bhagavāpi rajjaṃ pahāya pabbajito, rāhulabhaddopi. Bhagavatopi sarīraṃ dvattiṃsamahāpurisa- lakkhaṇapaṭimaṇḍitaṃ devanagaresu samussitaratanatoraṇaṃ viya sabbaphāliphullo pārichattako @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. simbalidāyato 3 cha.Ma. gaganatalaṃ @pakkhandasuvaṇṇahaṃsarājā 4 cha.Ma. anupakkhandahaṃsapotako

--------------------------------------------------------------------------------------------- page98.

Viya ca atimanoharaṃ, rāhulabhaddassāpi. Iti dvepi abhinīhārasampannā, dvepi rājapabbajitā, dvepi khattiyasukhumālā, dvepi suvaṇṇavaṇṇā, dvepi lakkhaṇasampannā ekamaggaṃ paṭipannā paṭipāṭiyā gacchantānaṃ dvinnaṃ candamaṇḍalānaṃ dvinnaṃ suriyamaṇḍalānaṃ dvinnaṃ sakkasuyāmasantusitaparanimmita 1- vasavattimahābrahmādīnaṃ siriyā siriṃ abhibhavamānā viya virociṃsu. Tatrāyasmā rāhulo bhagavato piṭṭhito piṭṭhito gacchantova pādatalato yāva upari kesantā tathāgataṃ olokesi. 2- So bhagavato buddhavesavilāsaṃ disvā "sobhati bhagavā dvattiṃsamahāpurisalakkhaṇavicittasarīro byāmappabhāparikkhittattā 3- vippakiṇṇasuvaṇṇacuṇṇamajjhagato viya, vijjulatāparikkhitto kanakapabbato viya, yantasuttasamākaḍḍhitaṃ ratanavicittaṃ suvaṇṇaagghikaṃ viya, rattapaṃsukūlacīvarapaṭicchannopi rattakambalaparikkhittakanakapabbato viya, pavāḷalatāpaṭimaṇḍitaṃ suvaṇṇaagghikaṃ viya, cīnapiṭṭhacuṇṇapūjitaṃ suvaṇṇacetiyaṃ viya, lākhārasānulitto kanakayūpo 4- viya. Rattavalāhakantarato taṃkhaṇabbhuggatapuṇṇacando viya, aho samatiṃsapāramitānubhāvasajjitassa attabhāvassa sirisampattī"ti cintesi. Tato attānaṃpi oloketvā "ahaṃpi sobhāmi, sace bhagavā catūsu mahādīpesu cakkavattirajjaṃ akarissā, mayhaṃ parināyakaṭṭhānantaraṃ addasā. Evaṃ sante ativiya jambūdīpatalaṃ asobhissā"ti attabhāvaṃ nissāya gehassitaṃ chandarāgaṃ uppādesi. Bhagavāpi purato gacchantova cintesi "paripuṇṇacchavimaṃsalohitodāni rāhulassa attabhāvo. Rajanīyesu rūpārammaṇādīsu hi cittassa pakkhandanakālo jāto, kiṃ bahulatāya nu kho rāhulo vītināmetī"ti. Atha sahāvajjaneneva pasannaudake macchaṃ viya, parisuddhe ādāsamaṇḍale mukhanimittaṃ viya ca tassa taṃ cittuppādaṃ addasa. Disvā ca 5- "ayaṃ rāhulo mayhaṃ atrajo hutvā mama pacchato āgacchanto `ahaṃ sobhāmi, mayhaṃ vaṇṇāyatanaṃ pasannan'ti attabhāvaṃ nissāya gehassitachandarāgaṃ uppādeti, atitthe pakkhanno 6- uppathaṃ paṭipanno @Footnote: 1 cha.Ma....santusitasunimmita... 2 cha.Ma. ālokesi 3 cha.Ma. byāmappabhāparikkhittatāya @4 Ma. kanakarūpo 5 cha.Ma. disvāva 6 cha.Ma. pakkhando

--------------------------------------------------------------------------------------------- page99.

Agocare carati, disāmuḷhaaddhiko viya agantabbadisaṃ gacchati. Ayaṃ kho panassa kileso abbhantare vaḍḍhanto attatthaṃpi yathābhūtaṃ passituṃ na dassati, paratthaṃpi ubhayatthaṃpi. Tato nirayepi paṭisandhiṃ gaṇhāpessati, tiracchānayoniyaṃpi pittivisayepi asurakāyepi sambādhepi mātukucchisminti anamatagge saṃsāravaṭṭe paripātessati, ayaṃ hi:- anatthajanano lobho lobho cittappakopano bhayamantarato jātaṃ taṃ jano nāvabujjhati. Luddho atthaṃ na jānāti luddho dhammaṃ na passati andhatamaṃ tadā hoti yaṃ lobho sahate naraṃ. 1- Yathā kho pana anekaratanapūrā mahānāvā bhinnaphalakantarena udakaṃ ādiyamānā muhuttampi na ajjhupekkhitabbā hoti, vegavegenassā vivaraṃ pidahituṃ vaṭṭati, evamevaṃ ayaṃpi na ajjhupekkhitabbo. Yāvassa ayaṃ kileso abbhantare sīlaratanādīni na vināseti, tāvadeva naṃ niggaṇhissāmī"ti ajjhāsayaṃ akāsi, evarūpesu pana ṭhānesu buddhānaṃ nāgavilokanaṃ nāma hoti. Tasmā yantena parivattitasuvaṇṇapaṭimā viya sakalakāyeneva parivattetvā ṭhito rāhulabhaddaṃ āmantesi. Taṃ sandhāya "athakho bhagavā apaloketvā"tiādi vuttaṃ. Tattha yaṅkiñci rūpantiādīni sabbākārena visuddhimagge khandhaniddese vitthāritāni. Netammamātiādīni mahāhatthipadopame vuttāni. Rūpameva nu kho bhagavāti kasmā pucchi? 2- tassa kira "sabbaṃ rūpaṃ netaṃ mama, nesohamasmi na meso attā"ti sutvā "bhagavā sabbaṃ rūpaṃ vipassanāpaññāya evaṃ daṭṭhabbanti vadati, vedanādīsu nu kho kathaṃ paṭipajjitabban"ti nayo udapādi. Tasmā tasmiṃ naye ṭhito pucchati. Nayakusalo hesa āyasmā rāhulo, idaṃ na kattabbanti vutte idaṃpi na kattabbaṃ idaṃpi na kattabbamevāti nayasatenapi nayasahassenapi paṭivijjhati. Idaṃ kattabbanti vuttepi eseva nayo. @Footnote: 1 khu. iti. 25/88/305 antarāmalasutta 2 cha.Ma. pucchati

--------------------------------------------------------------------------------------------- page100.

Sikkhākāmo hi ayaṃ āyasmā, pātova gandhakuṭipariveṇe pattamattaṃ 1- vālikaṃ okirati "ajja sammāsambuddhassa santikā mayhaṃ upajjhāyassa santikā ettakaṃ ovādaṃ ettakaṃ paribhāsaṃ labhāmī"ti. Sammāsambuddhopi naṃ etadagge ṭhapento "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ sikkhākāmānaṃ yadidaṃ rāhulo"ti 2- sikkhāyameva aggaṃ katvā ṭhapesi. Sopi āyasmā bhikkhusaṃghamajjhe evameva 3- sīhanādaṃ nadi:- "sabbametaṃ abhiññāya dhammarājā pitā mama sammukhā bhikkhusaṃghassa etadagge ṭhapesi maṃ. Sikkhākāmānahaṃ aggo dhammarājena thomito saddhāpabbajitānañca sahāyo pavaro mama. Dhammarājā pitā mayhaṃ dhammarakkho ca pettiyo sāriputto upajjhāyo sabbaṃ me jinasāsanan"ti. Athassa bhagavā yasmā na kevalaṃ rūpameva, vedanādayopi evaṃ daṭṭhabbā, tasmā rūpaṃpi rāhulātiādimāha. Ko nujjāti ko nu ajja. Therassa kira etadahosi "sammāsambuddho mayhaṃ attabhāvanissitaṃ chandarāgaṃ ñatvā `samaṇena nāma evarūpo vitakko na vitakketabbo'ti neva pariyāyeneva kathaṃ kathesi, gaccha bhikkhu rāhulaṃ vadehi `māssa 4- puna evarūpaṃ vitakkaṃ vitakkesī'ti na dūtaṃ peseti. 5- Maṃ sammukhe ṭhatvāyeva pana sabhaṇḍakaṃ coraṃ cūḷāya gaṇhanto viya sammukhā sugatovādaṃ adāsi. Sugatovādo ca nāma asaṅkheyyehipi kappehi dullabho. Evarūpassa buddhassa sammukhā ovādaṃ labhitvā ko nu viññū paṇḍitajātiko ajja gāmaṃ piṇḍāya pavisissatī"ti. Athesa āyasmā āhārakiccaṃ pahāya yasmiṃ nisinnaṭṭhāne ṭhitena ovādo laddho, tatova paṭinivattitvā aññatarasmiṃ rukkhamūle nisīdi. Bhagavāpi taṃ āyasmantaṃ nivattamānaṃ disvāpi na evamāha "mā nivatta tāva rāhula bhikkhācārakālo te"ti. Kasmā? evaṃ kirassa ahosi "ajja tāva kāyagatāsatiamatabhojanaṃ bhuñjatū"ti. @Footnote: 1 cha.Ma. patthamattaṃ 2 aṅ. ekaka. 20/209/24 etadaggavagga 3 cha.Ma. tameva @4 cha.Ma. mā 5 cha.Ma. pesesi

--------------------------------------------------------------------------------------------- page101.

Addasā kho āyasmā sāriputtoti bhagavati gate pacchā gacchanto addasa. Etassa kirāyasmato ekekassa viharato aññaṃ vattaṃ, bhagavatā saddhiṃ viharato aññaṃ. Yadā hi dve aggasāvakā ekākino vasanti, tadā pātova senāsanaṃ sammajjitvā sarīrapaṭijagganaṃ katvā samāpattiṃ appetvā nisinnā 1- attano cittaruciyā bhikkhācāraṃ gacchanti. Bhagavatā saddhiṃ viharantā pana therā evaṃ na karonti. Tadā hi bhagavā bhikkhusaṃghaparivāro paṭhamaṃ bhikkhācāraṃ gacchati. Tasmiṃ gate thero attano senāsanā nikkhamitvā "bahūnaṃ vasanaṭṭhāne nāma sabbeva pāsādikaṃ kātuṃ sakkonti vā, na vā sakkontī"ti tattha tattha gantvā asammaṭṭhaṃ ṭhānaṃ sammajjati. Sace kacavaro achaḍḍito hoti, taṃ chaḍḍeti. Pānīyaṃ ṭhapetabbaṭṭhānamhi pānīyakūṭe asati pānīyaghaṭaṃ ṭhapeti. Gilānānaṃ santikaṃ gantvā "āvuso tumhākaṃ kiṃ āharāmi, kiṃ vo icchitabban"ti pucchati. Avassikadaharānaṃ santikaṃ gantvā "abhiramatha āvuso mā ukkaṇṭhittha, paṭipattisārakaṃ buddhasāsanan"ti ovadati. Evaṃ katvā sabbapacchā bhikkhācāraṃ gacchati. Yathā hi cakkavattī kuhiñci gantukāmo senāya parivārito paṭhamaṃ nikkhamati, parināyakaratanaṃ senaṅgāni saṃvidhāya pacchā nikkhamati, evaṃ saddhammacakkavatti bhagavā bhikkhusaṃghaparivāro paṭhamaṃ nikkhamati, tassa bhagavato parināyakaratanabhūto dhammasenāpati imaṃ kiccaṃ katvā sabbapacchā nikkhamati. So evaṃ nikkhanto tasmiṃ divase aññatarasmiṃ rukkhamūle nisinnaṃ rāhulabhaddaṃ addasa. Tena vuttaṃ "pacchā gacchanto addasā"ti. Atha kasmā ānāpānassatiyaṃ niyyojesi? nisajjānucchavikattā. Thero Kira "etassa bhagavatā rūpakammaṭṭhānaṃ kathitan"ti anāvajjitvāva yenākārena ayaṃ acalo anobaddho hutvā nisinno, idamassa etissā nisajjāya kammaṭṭhānaṃ anucchavikanti cintetvā evamāha. Tattha ānāpānassatinti assāsapassāse pariggahetvā tattha catukkapañcakajjhānaṃ nibbattetvā vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhāhīti dasseti. @Footnote: 1 cha.Ma. sannisinnā

--------------------------------------------------------------------------------------------- page102.

Mahapphalā hotīti kiṃ mahapphalā 1- hoti? idha bhikkhu ānāpānassatiṃ anuyutto ekāsane nisinnova sabbāsave khepetvā arahattaṃ pāpuṇāti, tathā asakkonto maraṇakāle samasīsī hoti, tathā asakkonto devaloke nibbattitvā dhammakathikadevaputtassa dhammaṃ sutvā arahattaṃ pāpuṇāti, tato viraddho anuppanne buddhuppāde paccekabodhiṃ sacchikaroti, taṃ asacchikaronto buddhānaṃ sammukhībhāve bāhiyattherādayo viya khippābhiñño hoti, evaṃ mahapphalā. Mahānisaṃsāti tasseva vevacanaṃ. Vuttampi cetaṃ:- "ānāpānassatī yassa paripuṇṇā subhāvitā anupubbaṃ paricitā yathā buddhena desitā somaṃ lokaṃ pabhāseti abbhā muttova candimā"ti. 2- Imaṃ mahapphalataṃ sampassamāno thero saddhivihārikaṃ tattha niyojeti. Iti bhagavā rūpakammaṭṭhānaṃ, thero ānāpānassatinti ubhopi kammaṭṭhānaṃ ācikkhitvā gatā, rāhulabhaddo vihāreyeva ohīno. Bhagavā tassa ohīnabhāvaṃ jānantopi neva attanā khādanīyaṃ bhojanīyaṃ gahetvā agamāsi, na ānandattherassa hatthe pesesi, na pasenadikosalamahārājaanāthapiṇḍikādīnaṃ 3- saññaṃ adāsi. Saññāmattakaṃ hi labhitvā te kājabhattaṃ abhihareyyuṃ. Yathā ca bhagavā, evaṃ sāriputtattheropi na kiñci akāsi. Rāhulatthero nirāhāro chinnabhatto ahosi. Tassa panāyasmato "bhagavā maṃ vihāre ohīnaṃ jānantopi attanā laddhaṃ piṇḍapātaṃ nāpi sayaṃ gahetvā āgato, na aññassa hatthe pahiṇi, na manussānaṃ saññaṃ adāsi, upajjhāyopi me ohīnabhāvaṃ jānanto tatheva na kiñci akāsī"ti cittaṃpi na uppannaṃ, kuto tappaccayā omānaṃ vā atimānaṃ vā janessati. Bhagavatā pana ācikkhitakammaṭṭhānameva purebhattaṃpi pacchābhattaṃpi "itipi rūpaṃ aniccaṃ, itipi dukkhaṃ, itipi asubhaṃ, itipi anattā"ti aggiṃ abhipatthento 4- viya nirantaraṃ manasikatvā sāyaṇhasamaye cintesi "ahaṃ @Footnote: 1 cha.Ma. kīvamahapphalā 2 khu. thera. 26/548/350 mahākappinattheragāthā, @khu. paṭi. 31/386/258 mahāvagga (syā) 3 cha.Ma. pasenadimahārājaanāthapiṇḍikādīnaṃ @4 cha.Ma. abhimatthento

--------------------------------------------------------------------------------------------- page103.

Upajjhāyena ānāpānassatiṃ bhāvehīti vutto, tassa vacanaṃ karissāmi, ācariyūpajjhāyānañhi vacanaṃ akaronto dubbaco nāma hoti. `dubbaco Rāhulo, upajjhāyassapi vacanaṃ na karotī'ti ca garahuppattito kakkhaḷatarā pīḷā nāma natthī"ti. Bhāvanāvidhānaṃ pucchitukāmo bhagavato santikaṃ agamāsi. Taṃ dassetuṃ athakho āyasmā rāhulotiādi vuttaṃ. [114] Tattha paṭisallānāti ekībhāvato. Yaṅkiñci rāhuloti kasmā bhagavā ānāpānassatiṃ puṭṭho rūpakammaṭṭhānaṃ kathetīti. Rūpe chandarāgappahānatthaṃ. Evaṃ kirassa ahosi "rāhulassa attabhāvaṃ nissāya chandarāgo uppanno, heṭṭhāpassa 1- saṅkhepena rūpakammaṭṭhānaṃ kathitaṃ. Idānissapi cattāḷīsāya 2- ākārehi attabhāvaṃ vibhajetvā 3- visaṅkharitvā tannissitaṃ chandarāgaṃ anuppattidhammataṃ āpādessāmī"ti. Atha ākāsadhātuṃ kasmā vitthāresīti. Upādārūpadassanatthaṃ. Heṭṭhā hi cattāri mahābhūtāneva kathitāni, na upādārūpaṃ. Tasmā iminā mukhena taṃ dassetuṃ ākāsadhātuṃ vitthāresi. Apica ajjhattikena ākāsena paricchinnarūpaṃpi pākaṭaṃ hoti. Ākāsena paricchinnaṃ rūpaṃ yāva vibhūsitaṃ 4- tasseva 5- āvibhāvatthaṃ taṃ pakāsesi nāyako. Ettha ca 6- purimāsu tāva catūsu yaṃ vattabbaṃ, taṃ mahāhatthipadopame vuttameva. [118] Ākāsadhātuyaṃ ākāsagatanti ākāsabhāvaṃ gataṃ. Upādinnanti ādinnaṃ gahitaṃ parāmaṭṭhaṃ, sarīraṭṭhakanti attho. Kaṇṇacchiddanti maṃsalohitādīhi samphuṭṭhaṃ kaṇṇavivaraṃ. 7- Nāsacchiddādīsupi eseva nayo. Yena cāti yena chiddena. Ajjhoharatīti anto paveseti, jivhābandhanato hi yāva udarapaṭalā manussānaṃ vidatthicaturaṅgulaṃ chinnaṭṭhānaṃ hoti. Taṃ sandhāyetaṃ vuttaṃ. Yattha cāti yasmiṃ @Footnote: 1 cha.Ma. heṭṭhā cassa 2 cha.Ma. dvicattālīsāya 3 cha.Ma. virājetvā @4 cha.Ma. yāti vibhūtataṃ 5 cha.Ma. tassevaṃ 6 cha.Ma. pana 7 cha.Ma. samphuṭṭhākaṇṇavivaraṃ

--------------------------------------------------------------------------------------------- page104.

Okāse. Santiṭṭhatīti patiṭṭhāti. Manussānañhi mahantaṃ paṭaparissāvanaṃ mahantañca 1- udarapaṭalaṃ nāma hoti. Taṃ sandhāyetaṃ vuttaṃ. Adhobhāgaṃ nikkhamatīti yena heṭṭhā nikkhamati. Dvattiṃsahatthamattaṃ ekavīsatiyā ṭhānesu vaṅkaṃ 2- antaṃ nāma hoti. Taṃ sandhāyetaṃ vuttaṃ. Yaṃ vā pana aññaṃpīti iminā sukhumaṃ sukhumaṃ cammamaṃsādiantaragatañceva lomakūpabhāvena ca ṭhitaṃ ākāsaṃ dasseti. Sesametthāpi paṭhavīdhātuādīsu vuttanayeneva veditabbaṃ. [119] Idānissa tādibhāvalakkhaṇaṃ ācikkhanto paṭhavīsamantiādimāha. Iṭṭhāniṭṭhesu hi arajjanto adūsanto 3- tādī nāma hoti. Manāpāmanāpāti ettha aṭṭhalobhasahagatacittasampayuttā manāpā nāma, dvedomanassacittasampayuttā amanāpā nāma. Cittaṃ na pariyādāya ṭhassantīti ete phassā uppajjitvā tava cittaṃ antomuṭṭhigataṃ karonto viya pariyādāya gahetvā ṭhātuṃ na sakkhissanti "ahaṃ sobhāmi, mayhaṃ vaṇṇāyatanaṃ pasannan"ti puna attabhāvaṃ nissāya chandarāgo nuppajjissati. Gūthagatantiādīsu gūthameva gūthagataṃ. Evaṃ sabbattha. Na katthaci patiṭṭhitoti paṭhavīpabbatarukkhādīsu ekasmiṃpi na patiṭṭhito, yadi hi paṭhaviyaṃ patiṭṭhito bhaveyya, paṭhaviyā bhijjamānāya saheva bhijjeyya, pabbate patamāne saheva pateyya, rukkhe chijjamāne saheva chijjeyya. [120] Mettaṃ rāhulāti kasmā ārabhi? tādibhāvassa kāraṇadassanatthaṃ. Heṭṭhā hi tādibhāvalakkhaṇaṃ dassitaṃ, na ca sakkā ahaṃ tādī homīti akāraṇā bhavituṃ, napi "ahaṃ uccākulappasuto bahussuto lābhī, maṃ rājarājamahāmattādayo bhajanti, ahaṃ tādī homī"ti imehi kāraṇehi koci tādī nāma na 4- hoti, mettādibhāvanāya pana hotīti tādibhāvassa kāraṇadassanatthaṃ imaṃ desanaṃ ārabhi. Tattha bhāvayatoti upacāraṃ vā appanaṃ vā pāpentassa. Yo byāpādoti yo satte kopo, so pahīyissati. Vihesāti pāṇiādīhi sattānaṃ vihiṃsanaṃ. Aratīti pantasenāsanesu ceva adhikusaladhammesu ca ukkaṇṭhitatā. 5- Paṭighoti yattha katthaci @Footnote: 1 cha.Ma. paṭaparissāvanamattañca 2 Ma. ṭhitaṃ 3 cha.Ma. adussanto @4 cha.Ma. ayaṃ saddo na dissati 5 Ma. ukkaṇṭhitā

--------------------------------------------------------------------------------------------- page105.

Sattesu saṅkhāresu ca paṭihaññanakileso. Asubhanti uddhumātakādīsu upacārappanaṃ. Uddhumātakādīsu asubhabhāvanā ca nāmesā vitthārato visuddhimagge kathitāva. Rāgoti pañcakāmaguṇikarāgo. Aniccasaññanti aniccānupassanāya sahajātasaññaṃ, vipassanāeva vā esā asaññāpi saññāsīsena saññāti vuttā. Asmimānoti rūpādīsu asmīti māno. [121] Idāni therena pucchitaṃ pañhaṃ vitthārento ānāpānassatintiādimāha. Tattha idaṃ kammaṭṭhānañca kammaṭṭhānabhāvanā ca pāliattho ca saddhiṃ ānisaṃsakathāya sabbo sabbākārena visuddhimagge anussatiniddese vitthāritoyeva. Imaṃ desanaṃ bhagavā neyyapuggalavaseneva pariniṭṭhapesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahārāhulovādasuttavaṇṇanā niṭṭhitā. Dutiyaṃ. -------------


             The Pali Atthakatha in Roman Book 9 page 97-105. http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=2439&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2439&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=133              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=2541              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=2747              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=2747              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]