ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page150.

4. Dīghanakhasuttavaṇṇanā [201] Evamme sutanti dīghanakhasuttaṃ. Tattha sūkarakhatāyanti sūkarakhatāti evaṃnāmake leṇe. Kassapabuddhakāle kira taṃ leṇaṃ ekasmiṃ buddhantare paṭhaviyā vaḍḍhamānāya antobhūmigataṃ jātaṃ. Athekadivasaṃ eko sūkaro tassa chadanapariyantasamīpe paṃsuṃ khani, deve vuṭṭhe paṃsudhotachadanapariyanto pākaṭo ahosi. Eko vanacarako disvā "pubbe sīlavantehi paribhuttaleṇena bhavitabbaṃ, paṭijaggissāmi nan"ti samantato paṃsuṃ apanetvā leṇaṃ sodhetvā kuḍḍaparikkhepaṃ katvā dvāravātapānaṃ yojetvā supariniṭṭhitasudhākammacittakammaṃ rajatapaṭṭasadisāya vālukāya santharitapariveṇaṃ leṇaṃ katvā mañcapīṭhaṃ paññapetvā bhagavato vasanatthāya adāsi. Leṇaṃ gambhīraṃ ahosi otaritvā āruhitabbaṃ. 1- Taṃ sandhāyetaṃ vuttaṃ. Dīghanakhoti tassa paribbājakassa nāmaṃ. Upasaṅkamīti kasmā upasaṅkami? So kira there aḍḍhamāsapabbajite cintesi "mayhaṃ mātulo aññaṃ pāsaṇḍaṃ gantvāna na ciraṃ tiṭṭhati, idāni panassa samaṇassa gotamassa santikaṃ gatassa aḍḍhamāso jāto. Pavuttiṃpissa na suṇāmi, ojavantaṃ nu kho sāsanaṃ jānissāmi nan"ti gantukāmo jāto. Tasmā upasaṅkami. Ekamantaṃ ṭhitoti tasmiṃ kira samaye thero bhagavantaṃ vījayamāno ṭhito hoti, paribbājako mātule hirottappena ṭhitakova pañhaṃ pucchi. Tena vuttaṃ "ekamantaṃ ṭhito"ti. Sabbaṃ me nakkhamatīti sabbā me upapattiyo nakkhamanti, paṭisandhiyo nakkhamantīti adhippāyena vadati. Ettāvatānena "ucchedavādohamasmī"ti dīpitaṃ hoti. Bhagavā panassa adhippāyaṃ muñcitvā akkhare tāva dosaṃ dassento yāpi kho tetiādimāha. Tattha esāpi te diṭṭhi nakkhamatīti esāpi te paṭhamaṃ ruccitvā khamāpetvā gahitadiṭṭhi nakkhamatīti. Esā ce me bho gotama diṭṭhi khameyyāti mayhaṃ hi sabbaṃ nakkhamatīti diṭṭhi, tassa me yā esā sabbaṃ me @Footnote: 1 cha.Ma. abhiruhitabbaṃ

--------------------------------------------------------------------------------------------- page151.

Nakkhamatīti diṭṭhi, esā me khameyya. Yantaṃ "sabbaṃ me nakkhamatī"ti vuttaṃ, taṃpissa tādisameva. Yathā sabbaggahaṇena gahitāpi ayaṃ diṭṭhi khamati, evametaṃpi khameyya. Evaṃ attano vāde āropitaṃ dosaṃ ñatvā taṃ pariharāmīti saññāya vadati, atthato panassa "esā diṭṭhi na me khamatī"ti āpajjati. Yassa panesā na khamati na ruccati, tassāyaṃ tāya diṭṭhiyā sabbaṃ me nakkhamatīti diṭṭhi rucitaṃ. Tenahi diṭṭhiakkhamena arucitena bhavitabbanti sabbaṃ khamatīti ruccatīti āpajjati. Na panesa taṃ sampaṭicchati, kevalaṃ tassāpi ucchedadiṭṭhiyā ucchedameva gaṇhati. Tenāha bhagavā ito kho te aggivessana .pe. Aññañca diṭṭhiṃ upādiyantīti. Tattha itoti pajahanakesu nissakkaṃ. Ye pajahanti, te hi ye nappajahantīti pucchissanti, 1- te ca 2- bahutarāti attho. Bahū hi bahutarāti ettha hikāro nipātamattaṃ, bahutarāti attho. Parato tanū hi tanutarāti padepi eseva nayo. Ye evamāhaṃsūti ye evaṃ vadanti. Taṃ ceva diṭṭhiṃ nappajahanti, aññañca diṭṭhiṃ upādiyantīti mūladassanaṃ nappajahanti, aparadassanaṃ upādiyanti. Ettha ca sassataṃ gahetvā taṃpi appahāya ucchedaṃ vā ekaccasassataṃ vā gahetuṃ na sakkā, ucchedaṃpi gahetvā taṃ appahāya sassataṃ vā ekaccasassataṃ vā na sakkā gahetuṃ, ekaccasassataṃpi gahetvā taṃ appahāya sassataṃ vā ucchedaṃ vā na sakkā gahetuṃ. Mūlasassataṃ pana appahāya aññaṃ sassatameva sakkā gahetuṃ. Kathaṃ? ekasmiṃ hi samaye "rūpaṃ sassatan"ti gahetvā aparasmiṃ samaye "na suddharūpameva sassataṃ, vedanāpi sassatā, viññāṇaṃpi sassatan"ti gaṇhanti. 3- Ucchedepi ekaccasassatepi eseva nayo. Yathā ca khandhesu, evaṃ āyatanesupi yojetabbaṃ, idaṃ sandhāya vuttaṃ "taṃ ceva diṭṭhiṃ nappajahanti, aññañca diṭṭhiṃ upādiyantī"ti. Dutiyavāre itoti appajahanakesu nissakkaṃ, ye nappajahanti, te hi, ye pajahantīti pucchissanti, teva tanutarā appatarāti attho. Taṃ ceva diṭṭhiṃ @Footnote: 1 cha.Ma. vucciyanti, evamuparipi 2 cha.Ma. teva 3 cha.Ma. gaṇhāti

--------------------------------------------------------------------------------------------- page152.

Pajahanti, aññañca diṭṭhiṃ na upādiyantīti tañca mūladassanaṃ pajahanti, aññañca dassanaṃ na gaṇhanti. Kathaṃ? ekasmiñhi samaye "rūpaṃ sassatan"ti gahetvā aparasmiṃ samaye tattha ādīnavaṃ disvā "oḷārikametaṃ mayhaṃ dassanan"ti pajahanti. "na kevalaṃ ca rūpaṃ sassatanti dassanameva oḷārikaṃ, vedanāpi sassatā .pe. Viññāṇaṃpi sassatanti dassanaṃ oḷārikamevā"ti vissajjenti. Ucchedepi ekaccasassatepi eseva nayo. Yathā ca khandhesu, evaṃ āyatanesupi yojetabbaṃ. Evaṃ tañca mūladassanaṃ pajahanti, aññañca dassanaṃ na gaṇhanti. Santi aggivessanāti 1- kasmā ārabhi? ayaṃ ucchedaladdhiko attano Laddhiṃ nigūhati, tassā pana laddhiyo vaṇṇe vuccamāne attano laddhiṃ pātukarissatīti sesā 2- laddhiyo ekato dassetvā vibhajituṃ imaṃ desanaṃ ārabhi. Sarāgāya 3- santiketiādīsu rāgavasena vaṭṭe rañjanassa 4- āsannā taṇhādiṭṭhisaññojanena vaṭṭasaññojanassa santike. Abhinandanāyāti 5- taṇhādiṭṭhivaseneva gilitvā pariyādiyanassa gahaṇassa ca āsannāti attho. Asārāgāya santiketiādīsu vivaṭṭe rañjanassa 6- āsannātiādinā nayena attho veditabbo. Ettha ca sassatadassanaṃ appasāvajjaṃ dandhavirāgaṃ, ucchedadassanaṃ mahāsāvajjaṃ khippavirāgaṃ. Kathaṃ? sassatavādī hi idhalokaṃ paralokañca atthīti na 7- jānāti, sukaṭadukkaṭānaṃ phalaṃ atthīti jānāti, kusalaṃ karoti, akusalaṃ karonto bhāyati, vaṭṭaṃ assādeti, abhinandati. Buddhānaṃ vā buddhasāvakānaṃ vā sammukhībhūto sīghaṃ laddhiṃ jahituṃ na sakkoti. Tasmā taṃ sassatadassanaṃ appasāvajjaṃ dandhavirāganti vuccati. Ucchedavādī pana idhalokaparalokaṃ atthīti na jānāti, sukaṭadukkaṭānaṃ pana 8- phalaṃ atthīti jānāti, kusalaṃ na karoti, akusalaṃ karonto na bhāyati, vaṭṭaṃ na assādeti, nābhinandati, buddhānaṃ vā buddhasāvakānaṃ vā sammukhībhūto 9- @Footnote: 1 cha.Ma. sanatgagivessanāti 2 cha.Ma. tisso 3 cha.Ma. sārāgāya @4 cha.Ma. rajjanassa 5 ka. taṇhādiṭṭhiabhinandanāhi 6 cha.Ma. vaṭṭe arajjanassa @7 cha.Ma. ayaṃ saddo na dissati 8 cha.Ma. ayaṃ saddo na dissati 9 cha.Ma. sammukhībhāve

--------------------------------------------------------------------------------------------- page153.

Sīghaṃ dassanaṃ jahati, 1- pāramiyo pūretuṃ sakkonto buddho hutvā, asakkonto abhinīhāraṃ katvā sāvako hutvā parinibbāyati. Tasmā ucchedadassanaṃ mahāsāvajjaṃ khippavirāganti vuccati. [202] So pana paribbājako etamatthaṃ asallakkhetvā "mayhaṃ dassanaṃ saṃvaṇṇeti pasaṃsati, addhā me sundaraṃ dassanan"ti sallakkhetvā ukkaṃseti me bhavantiādimāha. Idāni yasmā ayaṃ paribbājako kañjiyeneva tittikā 2- lābu, ucchedadassaneneva pūrito, so yathā kañjiya appahāya na sakkā lābumhi telaphāṇitādīni pakkhipituṃ, pakkhittānipi na gaṇhanti 3- evameva taṃ laddhiṃ appahāya abhabbo maggaphalānaṃ lābhāya, tasmā laddhiṃ jahāpanatthaṃ tatra aggivessanātiādi āraddhaṃ. Viggahoti kalaho. Evametāsaṃ diṭṭhīnaṃ pahānaṃ hotīti evaṃ viggahādiādīnavaṃ disvā tāsaṃ diṭṭhīnaṃ pahānaṃ hoti. So hi paribbājako "kiṃ me iminā viggahādinā"ti taṃ ucchedadassanaṃ pajahati. [205] Athassa bhagavā vamitakañjiye lābumhi sappiphāṇitādīni pakkhipanto viya hadaye amatosadhaṃ pūressāmīti vipassanaṃ ācikkhanto ayaṃ kho pana aggivessana kāyotiādimāha. Tassattho vammikasutte vutto. Aniccatotiādīnipi heṭṭhā vitthāritāneva. Yo kāyasmiṃ kāyacchandoti yā kāyasmiṃ taṇhā. Senhoti taṇhāsenhova, kāyanvayatāti kāyānugamanabhāvo, kāyaṃ anugacchanakakilesoti attho. Evaṃ rūpakammaṭṭhānaṃ dassetvā idāni arūpakammaṭṭhānaṃ dassento tisso khotiādimāha. Puna tāsaṃyeva vedanānaṃ asammissabhāvaṃ dassento yasmiṃ aggivessana samayetiādimāha. Tatrāyaṃ saṅkhepattho:- yasmiṃ samaye sukhādīsu ekaṃ vedanaṃ vedayati, tasmiṃ samaye aññā vedanā attano vāraṃ vā okāsaṃ vā olokayamānā nisinnā nāma natthi, athakho anuppannāva honti bhinnaudakabubbulā viya ca antarahitā vā. Sukhāpi khotiādi tāsaṃ vedanānaṃ cuṇṇavicuṇṇabhāvadassanatthaṃ vuttaṃ. @Footnote: 1 cha.Ma. pajahati 2 cha.Ma. tittakā 3 cha.Ma. gaṇhāti

--------------------------------------------------------------------------------------------- page154.

Na kenaci vivadatīti 1- sassataṃ gahetvā "sassatavādī ahan"ti sassatavādinā 2- saddhiṃ na vivadati. Tameva gahetvā "sassatavādī ahan"ti ekaccasassatavādinā saddhiṃ na vivadati. Evaṃ tayopi vādā parivattetvā yojetabbā. Yañca loke vuttanti yaṃ loke kathitaṃ voharitaṃ, tena voharati. Aparāmasanto kañci dhammaṃ parāmāsaggāhena aggaṇhanto. Vuttampi cetaṃ:- "yo hoti bhikkhu arahaṃ katāvī khīṇāsavo antimadehadhārī ahaṃ vadāmītipi so vadeyya mamaṃ vadantītipi so vadeyya loke samaññaṃ 3- kusalo viditvā vohāramattena so vohareyyā"ti. 4- Aparampi vuttaṃ "imā kho citta lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo, yāhi tathāgato voharati aparāmasan"ti. 5- [206] Abhiññā pahānamāhāti sassatādīsu tesaṃ tesaṃ dhammānaṃ sassataṃ abhiññāya jānitvā sassatassa pahānaṃ āha, ucchedaṃ, ekaccasassataṃ abhiññāya ekaccasassatassa pahānaṃ vadati. Rūpaṃ abhiññāya rūpassa pahānaṃ vadatītiādinā nayenettha attho veditabbo. Paṭisañcikkhatoti paccavekkhantassa. Anupādāya āsavehi cittaṃ vimuccīti anuppādanirodhena niruddhehi āsavehi aggahetvāva cittaṃ vimucci. Ettāvatā cesa parassa vaḍḍhitaṃ bhattaṃ bhuñjitvā khudaṃ vinodento viya parassa āraddhāya dhammadesanāya ñāṇaṃ pesetvā vipassanaṃ vaḍḍhetvā arahattañceva patto, sāvakapāramīñāṇassa ca matthakaṃ, soḷasa ca paññā paṭivijjhitvā ṭhito. Dīghanakho pana sotāpattiphalaṃ patvā saraṇesu patiṭṭhito. Bhagavā pana imaṃ desanaṃ suriye dharamāneyeva niṭṭhapetvā gijjhakūṭā oruyha veḷuvanaṃ gantvā sāvakasannipātaṃ akāsi, caturaṅgasamannāgato sannipāto @Footnote: 1 cha.Ma. saṃvadatīti, evamuparipi 2 cha.Ma. ucchedavādināpi 3 Ma. samaññā @4 saṃ sa. 15/25/17 arahantasutta 5 dī.Sī. 9/439/195

--------------------------------------------------------------------------------------------- page155.

Ahosi. Tatrimāni aṅgāni:- māghanakkhattena yutto puṇṇamīuposathadivaso, 1- kenaci anāmantitāni hutvā attanoyeva dhammatāya sannipatitāni aḍḍhaterasāni bhikkhusatāni, tesu ekopi puthujjano vā sotāpannasakadāgāmianāgāmisukkhavipassakaarahantesu vā aññataro natthi, sabbe chaḷabhiññāva, ekopi cettha satthakena kese chinditvā pabbajito nāma natthi, sabbe ehibhikkhūyevāti. 2- Papañcasūdaniyā majjhimanikāyaṭṭhakathāya dīghanakhasuttavaṇṇanā niṭṭhitā. Catutthaṃ ------------


             The Pali Atthakatha in Roman Book 9 page 150-155. http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=3767&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3767&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=269              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=4661              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=5398              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=5398              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]