ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        6. Esukārīsuttavaṇṇanā
      [437] Evamme sutanti esukārīsuttaṃ. Tattha bilaṃ olaggeyyunti
koṭṭhāsaṃ laggāpeyyuṃ, iminā satthadhammaṃ nāma dasseti. Satthavāho kira
mahākantāraṃ paṭipanno antarāmagge goṇe mate maṃsaṃ gahetvā sabbesaṃ satthikānaṃ
"idaṃ khāditvā ettakaṃ mūlaṃ dātabban"ti koṭṭhāsaṃ olaggeti, gomaṃsaṃ nāma
khādantāpi atthi akhādantāpi, mūlaṃ dātuṃ sakkontāpi asakkontāpi. Satthavāho
@Footnote: 1 cha.Ma. paramasaccanti                   2 cha.Ma. phalasacchiriyā

--------------------------------------------------------------------------------------------- page307.

Yena mūlena goṇo gahito, tassa nikkhamanatthaṃ sabbesaṃ balakkārena koṭṭhāsaṃ datvā mūlaṃ gaṇhāti, ayaṃ satthadhammo. Evameva brāhmaṇāpi lokassa paṭiññaṃ aggahetvā attanova dhammatāya catasso pāricariyā paññāpentīti dassetuṃ evameva khotiādimāha. Pāpiyo assāti atipāpaṃ 1- assa. Seyyo assāti hitaṃ assa. Athavā pāpiyoti pāpako lāmako attabhāvo assa. Seyyoti seṭṭho uttamo. Seyyaṃsoti seyyo. Uccākulīnatāti uccākulīnattena seyyo. Pāpiyaṃsoti pāpiyo. Uccākulīnatā ca dvīsu kulesu vaḍḍheti 2- khattiyakule brāhmaṇakule ca, uḷāravaṇṇatā tīsu. Vessopi hi uḷāravaṇṇo hoti. Uḷārabhogatā catūsupi. Suddopi hi antamaso caṇḍālopi uḷārabhogo hotiyeva. [440] Bhikkhācariyanti koṭidhanenapi hi brāhmaṇena bhikkhā caritabbāva, porāṇakabrāhmaṇā asītikoṭidhanāpi ekaṃ velaṃ bhikkhaṃ caranti. Kasmā? duggatakāle carantānaṃ idāni bhikkhaṃ carituṃ āraddhāti garahā na bhavissatīti. Atimaññamānoti yo bhikkhācariyavaṃsaṃ haritvā sattajīvakasikammavaṇijjādīhi jīvitaṃ kappeti, ayaṃ atimaññati nāma. Gopo vāti yathā gopako attanā rakkhitabbaṃ bhaṇḍaṃ thenento akiccakārī hoti, evanti attho. Iminā nayena sabbavāresu attho veditabbo. Asitabyābhaṅginti tiṇalāyanaasitañceva kājañca. Anussaratoti yattha jāto, tasmiṃ porāṇe mātāpettike kulavaṃse anussariyamānoti attho. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya esukārīsuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 9 page 306-307. http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=7726&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7726&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=661              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=10535              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=12480              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=12480              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]